Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुघाटीका स्था०३३०२सू० ३८ संसारिजीवप्ररूपणपूर्षक सर्वजीवनिरूपणम् ३९ तोऽपि प्रशस्तो भवति धार्मिकाणां वैमानिकादिषूपपातसद्भावात् । आयातिःततश्च्युतिः, साऽपि प्रशस्ता भवति, देवभवात् सुमानुषत्वमाप्ति सद्भावादिति ।। स० ३७॥
एतानि गर्दितानि प्रशस्तानि च स्थानानि संसारिजीवानामेव भवन्तीति संसारिजीवमरूपणापूर्वकं सर्वजीवान् प्ररूपयितुं सप्तसूत्रीमाह___मूलम्--तिविहा संसारसमापन्नगा जीवा पण्णत्ता, तं जहाइत्थी, पुरिसा, नपुंसगा १ । तिविहा सव्वीवा पण्णत्ता, तं जहा-सम्माद्दष्ट्रि मिच्छद्दिट्री सम्मामिच्छविट्ठी य२ । अहवा, तिविहा सव्वजीवा पण्णत्ता, तं जहा--पज्जत्तगा, अपजत्तगा णो पजत्तगा, णो अपज्जत्तगा १। एवं-“सम्मदिद्विपरित्ता, पज्जत्तगहुँहुमसन्निभविया य ॥ सू० ॥३८॥
छाया-त्रिविधाः संसारसमापनका जीवाः प्रज्ञताः, तद्यथा-स्त्रियः, पुरुषाः नपुंसकाः १ । त्रिविधाः सर्वजीवाः प्रज्ञप्ताः, तद्यथा-सम्यग्दृष्टयः, मिथ्यादृष्टयः, उपपात भी प्रशंसित होताहै फिर जब वह वहां से चयताहै तब उसे सुमानुषत्वकी प्राप्ति होतीहै अतः उसकी आयतिभी प्रशस्त होतीहै ॥.३७ ।। __ ये स्थान गर्हित और प्रशस्त संसारी जीयों को ही होते हैं अतः अब सूत्रकार संसारी जीवों की प्ररूपणापूर्वक सर्वजीवों की प्ररूपणा सातसूत्रों से करते हैं-(तिविहा संसारसमावनगा जीया ) इत्यादि । सूत्रार्थ-संसारसमापनक जीव-संसारी जीव तीन प्रकारके कहे गयेहैं जैसे स्त्री, पुरुष और नपुंसक १, समस्त जीव तीन प्रकार के कहे गये हैंसम्यग्दृष्टि, मिथ्यादृष्टि और सम्यगमिथ्यादृष्टि २, अथवा-समस्त जीव તેથી તેને ઉપપાત પણ પ્રશંસનીય બને છે. વળી ત્યાંથી રવીને તે સુમાનપવની પ્રાપ્તિ કરે છે, તેથી તેની આયતિ પણ પ્રશંસનીય બને છે. સૂ. ૩૭૫
ઉપર્યુક્ત સ્થાનોને સદ્ભાવ ગહિંત અને પ્રશસ્ત સંસારી જીવમાં જ હોય છે, તેથી સૂત્રકાર સંસારી જીની પ્રરૂપણા પૂર્વક સર્વ જીવોની પ્રરૂપણ सात सूत्री द्वारा ४२ छ-""तिविहा संसारसमावन्नगा जीवा" त्याह
સૂત્રાર્થ-સંસાર સમાપન્નક જીના (સંસારી જીવોના) નીચે પ્રમાણે ત્રણ પ્રકાર हा छ-(१) स्त्री, (२) पुरुष भने (3) नपुंस. समस्त याना त्र प्रार
શ્રી સ્થાનાંગ સૂત્ર : ૦૨