Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown
Catalog link: https://jainqq.org/explore/022648/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ काम धाम के धर्मविजयगुरुभ्योनमः । श्रीअजितप्रभाचार्यविरचितम् । श्रौशान्तिनाथचरित्रम् । श्रेयोरत्नाकरोद्भूतामर्हल्लक्ष्मीमुपास्महे । स्पृहयन्ति न के यस्यै शेषश्रीविरताशयाः ॥ 1 ॥ वृषेण भाति यो ब्रह्मकृता लक्ष्मगतेन वा । इत्यर्थाय तस्मै श्रीवृषभस्वामिने नमः ॥ 2 ॥ येऽन्तरङ्गारिषड्वर्गोपसर्गोग्रपरोषहैः । न जितास्तेऽजितस्वामिमुख्या नन्दन्तु तउर्थपाः ॥ 2 ॥ कृतारिष्टतमःशान्तिश्चारुहेमतनुद्युतिः । प्रत्यादिष्टभवम्भ्रान्तिः श्रीशान्तिर्जयताज्जिनः ॥ 4 ॥ हितोपमा यस्य भवाः श्रोतृशुभावहाः । शान्तिनाथस्य तस्यैव चरित्रं कीर्त्तयाम्यहम् ॥ 5 ॥ जम्बूद्दीपस्य भरते क्षेत्रेऽत्रैव हि पत्तनम् । अस्ति रत्नपुरं नाम नररत्ननिवासभूः ॥ 6 ॥ (1) ख घ श्रीऋषभ । ' (2) व गृहिव्रतमिताः । Page #2 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे पासीद्दासोक्तारातिश्चारुनीतिमहामतिः । रूपलक्ष्मया 'रतिपतिः श्रीषणस्तत्र भूपतिः ॥ 7 ॥ दानमानप्रियालापैः सदा तेनाभिन्न्दिता। तस्याभिनन्दिता राज्ञी हितोया सिंहनन्दिता ॥ 8 ॥ सा पूर्वप्रेयसी राज्ञ ऋतुस्नानाभिनन्दिता । समधातुः शयनीये सुखसुप्ताऽन्यदा निशि ॥ 8 ॥ स्वप्नेऽपश्यन्त्रिजोत्सङ्गवर्तिनौ भानुमालिनी । प्रध्वंसितान्धतमसौ सूर्याचन्द्रमसौ समम् ॥ 10 ॥ (युग्मम्) कथयामास सा भर्तुस्तं स्वप्नं मुदिता प्र्गे। तत्फलं सोऽपि विज्ञाय शशंसैवं प्रसन्नवाक् ॥ 11 ॥ युग्मजातौ भुवि ख्याती कुलोद्योत्विधायिनी। स्वप्नेनानेन हे देवि तव पुत्री भविष्यतः ॥ 12 ॥ बिभ्रत्युभावथो गर्भी सा राज्ञी शुशुभेऽधिकम् । उपकर्तृक्तज्ञौ हि दधानेव वसुन्धरा ॥ 13 ॥ सम्पूर्णसमये साऽथ सुषुवे तनयहयम् । विधिप्रयुक्ता सन्नीतिरर्थधर्माविवावनौ ॥ 14 ॥ इन्दुषेणबिन्दुषेण इति नाम्नी तयोः शुभे । चकार तत्पिता हृष्टो महोत्सवपुरःसरम् ॥ 15 ॥ अष्टवर्षप्रमाणौ तौ कलाचार्यस्य स्न्निधौ। कलाभ्यासं विदधतुः क्रमाप्राप्तौ च यौवनम् ॥ 16 ॥ (1) क रतितिस्तत्र श्रीघेणभूपतिः । Page #3 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । इतश्चात्रैव भरते देशे मगधनामनि । श्रियाऽभिरामः sadAmo'styacalagrAma'nAmakaH // 17 // तत्राभूइरणिजटाभिधानो द्विजपुङ्गवः । वेदवेदाङ्गतत्त्वज्ञो यशोभद्रा च तप्रिया ॥ 18 ॥ स नन्दिभूतिश्रीभूती यशोभद्राभवौ सुतौ। यत्नतः पाठयामास वेदशास्त्रमहर्निशम् ॥ 18 ॥ दास्या कपिलया जात: कपिलोऽप्यस्य नन्दनः । स तु जातिविहीनत्वादतिप्रज्ञाधिकोऽभवत् ॥ 20 ॥ स्वपित्रा पाठ्यमानौ तौ शृण्वान: कपिलोऽथ सः । अन्ने चतुर्दशविद्यास्थानविज्ञानकोविदः ॥ 21 ॥ गृहानिसत्व यज्ञोपवीतयुग्मं वहस्ततः । .. महाब्राह्मणमात्मानं मन्यमानोऽभ्रमद्भुवि ॥ 22 ॥ स प्राययौ रत्नपुरे सत्यकिर्नाम तत्र च । उपाध्यायो बहून् छात्रान् वेदपाठमकारयत् ॥ 23 ॥ पप्रच्छ कपिल-छात्रान् वेदोपनिषदं तथा । * यथा नोत्तरमेतस्मै दातुमीशा इमे ऽभवन् ॥ 24 ॥ विज्ञाय तं महाप्राज्ञमुपाध्यायो निजे पदे । स्थापयामास को नाम गुणेन लभते पदम् ॥ 25 ॥ उपाध्यायस्य तस्यासोज्जम्बुका नाम गेहिनी। तत्कुक्षिसम्भवा पुत्री सत्यभामाऽभिधा तथा ॥ 26 ॥ (1) ग -स्ण्ज्ञ्य्का। Page #4 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे योग्योऽयमिति तां तस्मा उपाध्यायो ददौ सुताम् । रममाणस्तया साई तवास्थात्कपिल: सुखम् ॥ 27 ॥ उपाध्यायस्य मान्योऽयमिति लोकरपूज्यत । विद्वत्कथासु सर्वत्र क्रियते स्म निदर्शनम् ॥ 28 ॥ जगज्जीवातुधान्यौघटणवृद्धिविधानतः । परिरक्षितदुष्कालो वर्षाकालोऽन्यदाऽभवत् ॥ 28 ॥ तस्मिंश्च समयेऽन्येद्यः कौतुको कपिलो ययौ । रात्री प्रेक्षणकालोककृते देवकुलादिषु ॥ 30 ॥ महत्यामथ यामिन्यामन्धकार निरन्तरे । वर्षयम्बुधरे गहमागच्छन् 'स व्यचिन्तयत् ॥ 31 ॥ मार्गो निःसञ्चरस्तावत्तमसाऽन्तरितेक्षणम् । विखं प्रवर्त्तते तत्किं वस्त्रे आर्दीकरोम्यहम् ॥ 32 ॥ विचिन्त्येदमथो कक्षान्तरे प्रक्षिप्य वास्सौ। स सत्त्वरमुपेयाय नग्नीभूतो निजे रहे ॥ 33 ॥ परिधाय ततो वस्त्रे प्रविवेश गृहान्तर । तद्भार्या तं बभाष 'थ ढौकयित्वाऽन्यवाससी ॥ 34 ॥ अग्रेतने जलक्लिन्ने मुञ्च त्वं नाथ चीवरे । इमे च परिधेहीति भणित: कपिलो ऽब्रवीत् ॥ 35 ॥ पश्य प्रिये नहि लिने मन्त्रशक्त्या ममाम्बरे । करस्पत्तिप्रियाऽपि ते विवेद तथाविधे ॥ 36 ॥ (1) क सोऽयचिन्तयत् । Page #5 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । दृष्ट्वा च विद्युदुदुद्योतेनाङ्गमस्य जलार्दितम् । सैवं 'विचिन्तयामास सत्या दर्भाग्रतीक्ष्णधीः ॥ 37 ॥ नूनं दृष्टिभयादेष गोपयित्वाऽम्बरे पथि । नग्न एव समायातों वृथाऽऽत्मानं प्रशंसति ॥ 38 ॥ अनया चेष्टया नैष कुलीनोऽपि विभाव्यते । तदस्य गृहवासेन मम हन्त विडम्बना ॥ 38 ॥ इत्यन्तश्चिन्तया मन्दरागा तस्मिन् बभूव सा । तथापि सममेतेन गृहवासमपालयत् ॥ 40 ॥ कपिलस्य पिता सोऽथ ब्राह्मणः कर्मदोषतः । बभूव विभवतोपो भूरिविद्याधनोऽपि सन् ॥ 41 ॥ ज्ञात्वा विभूतिमन्तं तं कपिलं लोकपूजितम् । श्रागात्प्राघुणकोऽन्येद्युस्तद्ग्टहेऽसौ धनाशया ॥ 42 ॥ भोजनावसरे सोऽथ विभिन्नः समुपाविशत् । कपिलो निजतातस्य व्यपदिश्य मिषान्तरम् ॥ 43 ॥ ततस्तस्या विशेषेणाभवद्भान्तिर्मनोगता । रहः पृष्टश्च विप्रोऽसौ तया शपथपूर्वकम् ॥ 44 ॥ किमयं तात युष्माकमङ्गजो वा परो न्विति । तेनाऽपि सर्वमेतस्यै तदाख्यातं यथातथम् ॥ 45 ॥ दत्त्वा यथोचितं किञ्चिद्दिसृष्टः कपिलेन सः । विप्रो जगाम धरणिजटाख्यो नगरे निजे ॥ 46 ॥ (1) कहि चि- / 5 Page #6 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र विरमा सत्यभामा सा कपिलस्य रहात्ततः । गत्वा श्रीषेणभूपालं कृताञ्जलिरथावदत् ॥ 47 ॥ देव त्वं जगतीपालो लोकपालश्च पञ्चमः । दीनानाथाशरण्यानां सर्वेषां त्वं गति: 'किल ॥ 48 ॥ ततः कुरुष्व कारुण्यं ममाप्युपरि भूपते । प्रत्यूचे पार्थिवस्तां हि किं ते दुःखस्य कारणम् ॥ 48 ॥ पूज्यस्तावदुपाध्यायस्तस्य त्वमसि नन्दिनी । गेहिनी कपिलस्यापि मान्यस्त्वत्पितुरेव यः ॥ 50 ॥ उवाच सत्यभामेवमस्ति राजन् परं मम । भर्ता यः कपिलो नाम सोऽकुलीनत्वदूषितः ॥ 51 ॥ राजाऽथ कथमित्युक्ता राज्ञोऽग्रे साऽपि सूनृताम् । तत्कथां कथयामास भूयश्चैवमभाषत ॥ 52 ॥ अमुष्य रहवासेन पर्याप्तं मम सर्वथा । तथा कुरु महीनाथ यथा शौलं चराम्यहम् ॥ 53 ॥ पाकार्य भूभुजाऽभाणि साञ्जसं कपिलोऽथ सः । विरक्ता टहवासस्य भद्रेयं त्वप्रियेत्यलम् ॥ 54 ॥ तदिमां विगतस्नेहां मुञ्च त्वं स्वपरिग्रहात् । यथाऽसौ पिटगहस्था कुर्याद्धर्म कुलोचितम् ॥ 55 ॥ कपिलोऽप्ययोद्देव क्षणमप्यनया विना। म स्थातुमहमोशोऽस्मि तदियं मुच्यते कथम् ॥ 56 ॥ (1) घ प्र्हो। 12) घ म्त्थिन्नी। Page #7 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । / राज्ञा तु सत्यभामा सा पुनः पृस्स्त्ताऽब्र्वीदिति। नैतस्माद्यदि मे मोक्षस्तन्मरिष्यामि निश्चितम् ॥ 57 ॥ राज्ञोचे कपिलो भूयो हंहो धृत्वा बलादमूम् । स्त्रीहत्यां किं करोषि त्वं किं बिभेषि न पाप्मनः ॥ 58 ॥ अस्मद्राजीसमोपस्था तिष्ठत्वेषा यथामुखम् । दिनानि कत्यपौत्युक्तो मेनेऽसौ कपिलोऽपि तत् ॥ 58 ॥ सत्यभामा विनीता सा कुर्वाणा शोलरक्षणम् । राजराज्ञीसमीपस्था गमयामास वासरान् ॥ 6 ॥ सूरिविमलबोधाख्यो विहरनवनीतले । तत्रागत्य पुरेऽन्येद्युस्तस्थौ स्थाने यथोचिते ॥ 61 ॥ सूरेरागमनोदन्तमाकर्थ ज्ञ्तामुखात्। . .. : ययौ तहन्दनाहेतोः श्रीषणपृथिवीपतिः ॥ 62 ॥ सूरिं नत्वा यथास्थानमुपाविक्षन्महीपतिः । तमुद्दिश्य मुनीन्द्रोऽथ विदधे धर्मदेशनाम् ॥ 63 ॥ मनुष्यकादिसामग्रौं सम्प्राप्यापि प्रमादिनः । ये धर्म नानुतिष्ठन्ति तेषां जन्म निरर्थकम् ॥ 64 ॥ जैन धर्म समाराध्य भूत्वा विभवभाजनम् । प्राप्ता: सिद्धिमुखं ये ते श्लाघ्या मङ्गलकुम्भवत् ॥ 65 ॥ तद्यथा उज्जयिन्यां महापुर्2या वैरिसिंहो महीपतिः । सोमचन्द्रा च तद्वार्या धनदत्तश्च श्रेष्ठयभूत् ॥ 66 ॥ (1) क घ ङ अथ तत् । Page #8 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे धर्मार्थी सुविनीतात्मा सत्यशीलदयान्वितः । गुरुदेवार्चनप्रीतः स श्रेष्ठी धनदत्तकः ॥ 67 ॥ सत्यभामेति तद्भार्या शौलालङ्घतिशालिनी । पत्यौ प्रेमपरा किं त्वपत्यभाण्डविवर्जिता ॥ 68 ॥ साऽन्यदा श्रेष्ठिनं पुत्र चिन्ताम्लानमुखाम्बुजम् । दृष्ट्वा पप्रच्छ हे नाथ किं ते दुःखस्य कारणम् ॥ 68 ॥ श्रेष्ठिना च समाख्याते तस्यै तस्मिन् यथातथे । श्रेष्ठिनो पुनरप्यूचे पर्याप्तं चिन्तयाऽनया ॥ 70 ॥ धर्म एव भवेन्नृणामिहामुत्र सुखप्रदः । स एव सेवनीयो हि विशेषेण सुखैषिणा ॥ 71 ॥ तत्त्वं देवे गुरौ चापिं कुरु भक्तिं यथोचिताम् । देहि दानं सुपात्रेभ्य: 'पुस्तकं चापि लेखय ॥ 72 ॥ एवं च कुर्व्वतोः पुत्त्रो भावो यदि तदा वरम् । भविता निर्मलो नाथ परलोकोऽन्यथाऽऽवयोः ॥ 73 ॥ हृष्टः श्रेष्ठप्रप्युवाचैवं प्रिये साधूदितं त्वया । सम्यगाराधितो धर्मो भवेचिन्तामणिर्नृणाम् ॥ 74 ॥ ततश्च देवपूजार्थं पुष्यग्रहण हेतवे । आकार्यारामिकं तस्मै ददौ श्रेष्ठी धनं बहु ॥ 75 ॥ स्वयं गत्वा तदारामे पुष्पाण्यानीय स प्रगे । गृहाचमर्चयित्वा च गच्छति स्म जिनालये ॥ 76 ॥ (1) गङ पुस्तकांश्चापि । Page #9 -------------------------------------------------------------------------- ________________ प्रथम: प्रस्तावः । तत्र नैषेधिकोमुख्यान् यथास्थानं दशत्रिकान् । ख्यापयन् परया भक्त्या विदधे चैत्यवन्दनाम् ॥ 77 ॥ ततः साधून्नमस्कृत्य प्रत्याख्यानं विधाय च । अतिथीनां संविभागं चकार च महामतिः 8 अन्यदप्यखिलं धर्मकर्म शर्मनिबन्धनम् । आह्निकं रात्रिकं चैव धनदत्तो व्यधादुधीः ॥ 7 ॥ अथ धर्मप्रभावेन तुष्टा शासनदेवता । ददौ तस्मै पुत्रवरं प्रत्यक्षीभूय साऽन्यदा ॥ 80 ॥ पुत्रे गर्भागते रात्रिशेषे श्रेष्ठिन्युदैचत । स्वप्ने हेममयं पूर्णकलशं मङ्गलावृतम् ॥ 81 ॥ जातश्च समये पुत्रस्ततः कृत्वोसवं गुरुम् । तस्मै मङ्गलकलश इत्याख्यां तत्पिता ददौ ॥ 82 ॥ कलाभ्यासपरः सोऽथाष्टवर्ष प्रमितोऽन्यदा । तात त्वं कुत्र यासीति पप्रच्छ पितरं निजम् ॥ 83 ॥ सोऽवदद्दत्स गत्वाहमारामे प्रतिवासरम् । ततः पुष्पाणि चानीय करोमि जिनपूजनम् ॥ 84 ॥ ययौ पित्रा सहान्येद्युस्तत्र सोऽपि कुतूहली । आरामिकोऽवदत्कोऽयं बालो नेत्रविशालकः ॥ 85 ॥ ज्ञात्वा च श्रेष्ठिपुत्रं तं तस्मै सोऽपि ददौ मुदा । नारङ्गकरुणादीनि सुखादूनि फलान्यलम्' ॥ 86 ॥ (1) क फलान्यपि । Page #10 -------------------------------------------------------------------------- ________________ श्रौशान्तिनाथचरित्र खगेहे पुनरागत्य कुर्वतो जिनपूजनम् । श्रेष्ठिनोऽढोकयन्त्रः पूजोपकरणं स्वयम् ॥ 87 . हितीये च दिने तेन सादरं भणितः पिता। प्रत: परं मया गम्यं पुष्पानयनकर्मणि ॥ 88 ॥ निश्चिन्तेनैव स्थातव्यं त्वया तात निजे र्हे। अत्याग्रहेण तहाक्यमनुमेने पितापि तत् ॥ 8 ॥ एवं च कुर्वतस्तस्य धर्माभ्यासं त्थान्त्रा। कियत्यषि गते काले यज्जातं तनिशम्यताम् ॥ 40 ॥ अस्त्यत्र भरनक्षेत्रे चम्पा नाम म्हापुरी। अभूत्तत्र महाबाहुः पार्थिवः सुरसुन्दरः ॥ 81 ॥ राजी गुणावली तस्य सा निजोत्सङ्गवर्तिनीम् । दृष्ट्वा कल्पलतां स्वप्ने पार्थिवाय न्यवेदयत् ॥ 82 राजा प्रोवाच हे देवि तव पुत्री भ्विस्स्य्ति। सर्वलक्षणसम्पूर्मा सर्वनारोशिरोमणिः ॥ 83 ॥ पूर्णकाले ऽच चार्वङ्गो सा देवी सुषुवे सुताम् । त्रैलोक्यासुन्दरी नाम तस्याश्चक्रे महीपतिः ॥ 84 ॥ लावण्यधनमञ्जूषा सौभाग्य्र्स्निम्न्गा। बभूव यौवनप्राप्ता सा मूर्त्तव सुराङ्गना ॥ 5 ॥ तां विलोक्यानवद्यागौं दध्याविति धराधिपः । रमणः कोऽनुरूपोऽस्या 'वत्साया मे भविष्यति ॥ 86 ॥ (3) ख वत्यायाः को। ध वत्मायाः k। (1) ख ग घ थ । (2) ग घ ङ धरापतिः । Page #11 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । 11 बचे च प्रेयसी: सर्वा वराहेंयं सुताऽभवत् । ' दातव्या ब्रूत लत् कम्मर अवार्थे वः प्रधावता ॥ 17 ॥ ता अचुरियमस्माकं जीवितादपि वल्लभा । नालं धर्तुं वयं प्राणान् क्षणमप्यनया विना ॥ 88 ॥ दातव्या तदसौ मन्त्रिपुत्रायात्वैव हे प्रिय । प्रत्यहं नयनानन्दकारिणौ दृश्यते यथा ॥ 22 ॥ ततो राजा समाहय सुबुद्धिः सचिवो निजः । प्रभाणि यन्मया दत्ता त्वत्सुतावात्मसुन्दरौं ॥ 10 ॥ अमात्योऽप्यवदहेव किमयुक्तं ब्रवीषदः । कस्वैचिद्राजपुत्राय दातुं कन्या तवोचिता ॥ 1 ॥ राज्ञोचे न त्वया वाचमित्वर्थे किचनापि भोः । देया त्वत्सूनवेऽवश्यं पुत्री पैलोक्यसुन्दरी ॥ 2 ॥ मन्त्री कतावहिस्थोऽथ गृहे मत्वा व्यचिन्तयत् । हा व्याघ्रदुस्तटीन्याये पतितोऽस्मि करोमि किम् ॥ 3 ॥ रतिरभोपमाकारा राजः पुत्री सुतस्तु मे। कुष्ठी तदेतयोर्योगं कथं जानन् करोमि किम् ॥ 4 ॥ पथवाऽयं मयोपायो लयो यत्कुलदेवताम् । पाराध्य साधयिष्यामि सर्वमात्मसमीहितम् ॥ 1 ॥ ततचाराधयामास विधिना कुलदेवताम् । उवाच साऽपि प्रत्यक्षीभूय मन्त्रिन स्मृताऽस्मि किम् ॥ 6 ॥ (1) ग घ -न्न्दिनो। (2) घ -म्य अयोद्देष । (3) घ मा । Page #12 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र मन्त्राचे त्वं स्वयं वेत्सि सर्वं दुःखस्य कारणम् । तथा कुरु यथा पुत्रो नौरोगाङ्गो भवेन्मम ॥ 7 ॥ देव्यूचे नान्यथाकत्तुं नृणां कर्म पुराततम् । देवतैरपि शक्येत वृथेयं प्रार्थना तव ॥ 8 ॥ मन्त्री प्रोवाच यद्येवं तदन्यमपि पूरुषम् । तदाकारं निराकल्यं कुतोऽप्यानीय मेऽपय ॥ 8 ॥ तेनोहाय महाराजपुत्री कमललोचनाम् । अपयिष्यामि पुत्रस्य करिष्येऽस्य यथोचितम् ॥ 10 ॥ 'देवतोचे पुरीहारे ऽखरक्षकनरान्तिके । शीतव्यथानिरासार्थ अग्निसेवापरो हि यः ॥ 11 ॥ कुतोऽप्यानीय मयका मुक्ती भवति बाल्क्ः। स मन्विन् भवता ग्राह्यः पश्चात्कुर्याद्यथोचितम् ॥ 12 ॥ (युग्मम् ) इत्युक्त्वाऽन्तर्दधे देवी दृष्टोऽथ सचिवेश्वरः । सवां विवाहसामग्री प्रगुणीकुरुते स्म सः ॥ 13 ॥ अश्वपालनरं छनमाकार्य निजकं त्त्ः। तस्मै निवेद्य सकलं वृत्तान्तं सत्यमादितः ॥ 14 ॥ इदमूचे च यः कश्चिदभ्येति भवदन्तिके । कुतोऽपि बालकः सो हि समर्यो मेऽविलम्बितम् ॥ 15 ॥ तं श्रेष्ठिनन्दनं तस्या वरं विज्ञाय माविनम् । उज्जयिन्यां ययौ पुयां मन्त्रिण: कुलदेवता ॥ 16 ॥ (1) घ देव्युवाच । Page #13 -------------------------------------------------------------------------- ________________ प्रथम: प्रस्तावः । अन्तरिक्षस्थितोवाच सा चैवं तस्य शृण्वतः । पुष्पाण्यानीय चारामागच्छतो निजवेश्मनि ॥ 17 ॥ स एष बालको याति पुष्पभाजनपाणिकः । परिणेष्यति यो राजकन्यकां भाटकेन हि ॥ 18 ॥ तच्छ्रुत्वा विस्मितः सोऽथ किमेतदिति सम्भ्रमात् । तातस्य कथयिष्यामीति ध्यायन् सदनं ययौ ॥ 18 ॥ ग्टहं गतस्य सा वाणो विस्मृता तस्य देवती । द्वितीये दिवसेऽप्येवं श्रुत्वा पुनरचिन्तयत् ॥ 20 ॥ अहो ऽअद्यैव सा वाणी या श्रुता ह्यो मयाऽम्बरे । तदद्य सदनं प्राप्तः कथयिष्याम्यहं पितुः ॥ 21 ॥सोऽचिन्त्य्दिद्ण् यावत्तावदुत्पाद्य वात्यया |नोतो दूरतरारण्ये चम्पापुर्याः समीपगे ॥ 22 ॥ भयभ्रान्तस्तृषाक्रान्तः श्रान्तस्तत्र स बालकः । सन्मानसभ्भ्रमकरं ददर्शाग्रे सरोवरम् ॥ 23 ॥ तत्र वस्त्राञ्चलापूतं पयः पीत्वाऽतिशीतलम् । तत्सेतुस्कन्धसंरूढमाशिवाय वटद्रुमम् ॥ 24 ॥ तदा चास्तमितो भानुरवस्थापतितस्य हि । श्रेष्ठिपुत्त्रस्य तस्योपकारं कर्त्तुमिवाक्षमः ॥ 25 ॥ कृत्वा दर्भतृणैरज्जुं तयाऽऽरुह्य च तं द्रुमम् । स ददर्शोत्तराशायामदूर ज्वलितानलम् ॥ 26 ॥ (1) ख ङ अद्यापि । . * : 13 Page #14 -------------------------------------------------------------------------- ________________ 14 श्रीशान्तिनाथचरित्रे । ततो वटासमुत्तीर्य स भीतः शीतविह्वलः । हुताशनानुसारेण चम्पापुर्या ययौ बहिः ॥ 27 ॥ तत्रोपान्तेऽखपालानां कुर्व्वाणो वह्निसेवनम् । यावदासीदसौ हस्यमानस्तैर्दुष्टचेष्टितैः ॥ 28 ॥ तावत्तेन 'नरेणेत्य पूर्वादिष्टेन मन्त्रिणा । श्रात्मनः पार्श्वमानीतः कृतश्च निरुपद्रवः ॥ 28 ॥ गोपयित्वाऽतियवेन प्रभातसमयेऽमुना । अपितोऽमात्यवर्गस्य गृहे नीत्वा सगौरवम् ॥ 30 ॥ भोजनाच्छादनप्रायममात्योऽप्यस्य गौरवम् । चकार सदनस्यान्तर्गोपनं च दिवानिशम् ॥ 31 ॥ ततोऽसौ चिन्तयामास किमयं मम सत्क्रियाम् । कुरुते निर्गमं चैव यत्नाद्रक्षति मन्दिरात् ॥ 32 ॥ पप्रच्छ चान्यदाऽमात्यं तात वैदेशिकस्य मे । किमिदं माननं हन्त भवह्निः क्रियतेऽधिकम् ॥ 33 ॥ का नामेषा पुरी को वा देश: को वाऽत्र भूपतिः । इति सत्यं ममाख्याहि विस्मयोऽत्र प्रवर्त्तते ॥ 34 ॥ श्रमात्योऽप्यब्रवोश्चम्पानान्त्रयं नगरी वरा । अङ्गाभिधानो देशश्च राजात्र सुरसुन्दरः ॥ 35 ॥ सुबुद्धिर्नाम तस्याहं माननीयो महत्तमः । मयाऽऽनोतोऽसि वत्स त्वं कारणेन गरीयसा ॥ 36 ॥ (1) ख घ ङ भरेणैवं । (2) घ - मात्मवर्यस्य । Page #15 -------------------------------------------------------------------------- ________________ . प्रथमः प्रस्तावः । त्रैलोक्य सुन्दरी नाम राजा पुत्री विवाहितुम् । प्रदत्ता मम पुत्राय स तु कुष्ठेन पीडितः ॥ 37 ॥ परिणीय त्वया भद्र विधिना सा नृपाङ्गजा । दातव्या मम पुत्राय तदर्थं त्वामिहानयम् ॥ 38 ॥ तच्छ्रुत्वा मङ्गलो ऽवोचदक्कत्यं किं करोष्यदः । क्व सा रूपवती बाला निन्द्यरोगी क ते सुतः ॥ 38 ॥ कर्मेदं न करिष्यामि कथञ्चिदतिनिष्ठुरम् । कूपे क्षिला जनं मुग्धं वरत्राकर्त्तनोपमम् ॥ 40 ॥ मन्नू चे चेन कर्मेदं करिष्यसि सुदुते । तदा त्वां निजहस्तेन मारयिष्यामि निश्चितम् ॥ 41 ॥ इति निस्त्रिंशमाक्कष्य भणितोऽपि सुबुद्धिना । अक्कृत्यं नानुमेने तत् स कुलीनशिरोमणिः ॥ 42 ॥ प्रधानपुरुषैर्मन्त्री निषिद्धस्तस्य मारणात् । अभाणि सोऽपि मन्यख भद्र त्वं मन्त्रिणो वचः ॥ 43 ॥ ततोऽसौ चिन्तयामास भवितव्यमिदं खलु । अन्यथोज्जयिनी काऽसौ ममेहागमनं क्व च ॥ 44 ॥ इदमाकाशवाचाऽपि दैवत्या कथितं तदा । तत्करोम्यहमप्येवं यद्भाव्यं तद्भवत्यहो ॥ 45 ॥ विचिन्त्येदं पुनः स्माह मङ्गलो मन्त्रिणं प्रति । यद्यवश्यमिदं कार्यं मयका की निर्घृणम् ॥ 46 ॥ तदाऽहमपि वः पार्श्वे नाथ नाथामि सर्वथा । मह्यं ददाति यद्राजा वस्तुजातं ममैव तत् ॥ 47 ॥ 15 Page #16 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र स्थापनीयं तु तत्सर्वमुज्जयिन्याः पुरोऽध्वनि । एवमस्त्विति तद्दाक्यं मैने मन्त्रापि बुद्धिमान् ॥ 48 ॥ इति मङ्गलकुम्भोक्तं सचिवः प्रत्यपद्यत । सर्वं च सज्जयामास क्रमावाहिकं विधिम् ॥ 48 ॥ अथ व्योम्नःप्रतिच्छन्दमिव मण्डपमुत्तमम् । आदेश कारकैः भूपः स्वानुरूपमकारयत् ॥ 50 ॥ कुमारकः कृतस्नानः कृतचन्दनलेपनः । सदशश्वेतवसनो हस्तविन्यस्तकरणः ॥ 51 ॥ दत्तकुडमहस्तोऽथ हस्त्यारूढो विभूषणैः । उत्तममेरुशृङ्गाग्ररूढकल्पद्रुमोपमः ॥ 52 ॥ द्राधीयोभिर्वरस्त्रीणां जलुलुध्वनिभि शम् । पञ्चखनैश्च विदधत् दिवं नादमयोमिव ॥ 53 ॥ कृतशरधनुईण्डैर्मायूरातपवारणैः । वार्यमाणातपः प्राप मण्डपहारसविधिम् ॥ 54 ॥ उत्तीर्य कुञ्जरात् तुङ्गात् कुलस्त्रीभिः कृतं तदा । अर्घमेष प्रतौयेष प्रद्योतन इव प्रगे ॥ 55 ॥ समासने ततो लग्ने हस्तिस्कन्धाधिरोपितः । स निन्ये भूपतेः पाखें वस्त्राभरणभूषितः ॥ 56 ॥ त्रैलोक्यसुन्दरी साऽथ दृष्ट्वा तं मन्मथोपमम् । अमंस्त तहरप्राप्त्या कृतार्थं स्खं मनस्विनी ॥ 57 ॥ (1) घ हि। Page #17 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । ततश्च विप्रे पुण्याहं पुण्याहमिति ज्ल्प्ति। चत्वारि परितो वह्नि भेमतुर्मण्डलानि तौ ॥ 58 ॥ प्रथमे मण्डले राजा चारुवस्त्राण्यनेकशः । वरायादाद् द्वितीये च स्थाला भरणसञ्चयम् ॥ 58 ॥ टतीये मणि हेमादि चतुर्थे च रथादिकम् । जायापत्योस्तयोरित्यं जन्ञ पाणिग्रहोत्सवः ॥ 60 ॥ कतोहाहे वर चास्मिन् वधूहस्तममुञ्चति । उवाच नृपतिर्भूयो वत्स यच्छामि किं नु ते ॥ 61 ॥ ततश्च याचितस्तेन जात्यघोटकपञ्चकम् । तत्तस्मै शीघ्रमेवासौ प्रददौ प्रीतमानसः । 62 / वाद्यमाने ततस्तूर्येऽभवदवलमङ्गलः । मन्त्रिणा स्वयह निन्ये समं वध्वा स मङ्गलः ॥ 63 ॥ तत्रामात्यग्रहजनश्छन छन्नमभाषत । कथं निर्वास्यतेऽद्यापि नायं वैदेशिको नरः ॥ 64 ॥ त्रैलोक्यसुन्दरी साऽथ चलचित्तं निजं पतिम् । ज्ञात्वेङ्गितैस्ततस्तस्योपान्तं नैवामुचत् क्षणम् ॥ 65 ॥ तत: क्षणान्तरेखासौ देहचिन्तार्थमुत्थितः । जलपात्रं गृहीत्वाऽऽशु तदनु प्राचलच्च सा ॥ 66 ॥ कृतायामपि तस्यां तं शून्यचित्तं रह:स्थितम् ॥ उवाच प्रेयसी कान्त बाधते त्वां क्षुधा नु किम् ॥ 6 ॥ (3) ङ, c। (1) ख घ वस्त्रा । (2) ङ -हस्तं न मुञ्चति । Page #18 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र ओमिति भणिते तेन दासीहस्तेन मोदकान् । आनाय्य स्वग्रहात्तस्मै ददौ त्रैलोक्यसुन्दरी ॥ 68 ॥ भुक्तेषु तेषु पानीयं पिबता तेन भाषितम् । अहो रम्यतरा एते मोदकाः सिंहकेसराः ॥ 68 ॥ उज्जयिन्या नगर्याश्चेनौरमाखाद्यतेऽमलम् । तदा टप्तिर्भवेब्रून मोदकष्षशितेष्वपि ॥ 70 ॥ तच्छ्रुत्वा राजपुत्री सा द्ध्यावाकुल्चेत्सा। . अहो अघटमानं किं वाक्यमेष प्रजल्पति ॥ 71 ॥ मागहमथावत्यामार्य पुत्रस्य भावि वा। तदसौ दृष्टपूर्ववाज्जानात्यस्याः स्वरूपताम् ॥ 72 ॥ ततश्च निजहस्तेन मुखपाटवकारणम् । . . पञ्चसौगन्धिकं तस्मै ताम्बूलं दत्तवत्यसौ ॥ 73 ॥ सन्ध्याकाले पुनमन्त्रिमानुषैः प्रेषितोऽथ सः । त्रैलोक्यसुन्दरीमेवमूचे मतिमतां वरः ॥ 74 ॥ गमिष्यामि पुनर्देहचिन्तायामुदरार्तिभाक् । त्वया क्षणान्तरेणागन्तव्यमादाय पुष्करम् ॥ 75 ॥ निरगाञ्च ततो मन्त्रिमन्दिरात्पुरुषांश्च तान् । पप्रच्छ राजदत्तं भोः कास्ति तहस्तु मामकम् ॥ 16 ॥ तैश्च तद्दर्शितं सर्वमुज्जयिन्याः पथि स्थितम् । तत: सारतरं वस्तु निक्षिप्यकरथे बरे ॥ 77 ॥ तस्मिंश्च योजयित्वाऽखांश्चतुरः पृष्ठतस्तथा । बध्वैकं शेषकं वस्तु मुक्त्वा तत्रैव सोऽचलत् ॥ 78 ॥ (युग्मम्) Page #19 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । / 18 पृष्टाचानेन ते ग्रामानुज्जयिन्यध्वगावराः1. प्रत्येकं कथयन्ति स्म नामग्राहं मुहुर्मुहुः ॥ 7 ॥ ततो रयाधिरूढोऽसौ तेन मार्गेण बुद्धिमान् । स्तोकैरेव दिनैः प्राप्तस्तामेव नगरौं निजाम् ॥ 8 ॥ इतश्च पितरौ तस्य तमन्विष्य विलय च । बहुधा बहुभिर्घौः गतशोको बभूवतुः ॥ 81 ॥ गृहाभिमुखमायान्तं रथारूढं विलोक्य तम् । babhASa'thAparijJAya जनन्यस्य ससम्भ्रमम् ॥ 2 ॥ प्रेयते गृहमध्येन राजपुत्र कथं रवः । कर्तास्यभिनवं मागं किं खं त्यक्त्वा पुरातनम् ॥ 83 ॥ इत्थं निषिध्यमानोऽपि न यावहिरराम सः । आचख्यो श्रेष्ठिनस्तावत् श्रेष्ठिन्याकुलिताशया ॥ 84 ॥ श्रेष्ठयप्यस्य निषेधार्थ ग्रहाद्यावविरोयिवान् । तावद्र्थात्समुत्तीर्य पितुः पादौ ननाम सः ॥ 85 ॥ उपलक्ष्य ततस्ताभ्यामाश्लिष्टस्तनयो निजः । सद्यः प्रादुर्भवहर्षाऽश्रुपूरप्लावितेक्षणम् ॥ 86 ॥ पप्रच्छ चोपविष्टः सन् वत्सर्डिः कुत iidRshii। क्क वा कालमियन्तं त्वं स्थितोऽसि चद नन्दन ॥ 87 ॥ ततश्चात्मकथा तेन पितुरग्रे निवेदिता । वाक् श्रुत्यपहारादि स्वस्थानागमनाबधि ॥ 88 ॥ (3) घ बाचा (1) ङ च छ -गा मराः । (2) ख घ तत आत्म्-| Page #20 -------------------------------------------------------------------------- ________________ श्रौशान्तिनाथचरित्र अहो पुत्रस्य सौभाग्यमहो पुत्रस्य द्क्स्स्ता। अहो धैर्यमहोभाग्य मिति प्राशंसतामिमौ ॥ 88 / ततः प्राकारसंगुप्त' स स्व्र्घ्म्कार्य्त्। अखानां रक्षणार्थं च मन्दुरादिनियन्त्रणम् ॥ 80 ॥ सोऽन्येआर्जनकं स्माह मम तात कलागमः । खल्पोऽस्त्यद्यापि तं' पूर्ण करिष्यामि त्वदाजया ॥ 1 ॥ ततश्चानुमतः पित्रा कलाचार्यस्य सन्निधौ । कलाऽभ्यासं चकारासौ वकीयसदनान्तिके ॥ 12 ॥ इतश्च मन्त्रिणा तेन रात्रौ मङ्गलवेषभृत् । प्रेषितो वासभवने वधूपान्ते सुतो निजः ॥ 83 ॥ शय्यारूढं च तं दृष्ट्वा दध्यौ त्रैलोक्य्सुन्द्री। कोऽयं कुष्ठाभिभूताङ्गः समायातो ममान्तिकम् ॥ 84 ॥ करस्पर्शमथो कर्तुमुद्यतेऽस्मिन् झटिन्यपि । सा शय्यायाः समुत्थाय निर्ययौ भवनाहहिः ॥ 65 ॥ दासीभिर्भणिता किं नु खामिन्यसि ससम्भमा । साऽवदहेवतारूपी गतः क्वापि स मे पतिः ॥ 86 ॥ प्रत्यूचुस्ता इदानों स प्रविष्टोऽत्र पतिस्तव । साऽब्रवीत्रास्त्यसावत्र कुष्ठिकः कोऽपि विद्यते ॥ 87 ॥ दासीमध्ये ततः सुप्ता तामतीत्य विभावरीम् । त्रैलोक्यसुन्दरी प्रातर्ययौ पिटगृहं निजम् ॥ 18 ॥ (1) ग संयुक्त । (2) "ga sN। Page #21 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । सुबुद्धिरपि दुर्बुद्धिः सोऽथ मन्त्री म्हीप्तेः। ययौ सकाशमन्येद्युश्चिन्ताश्याममुखः किल ॥ 8 ॥ कृतप्रणतिमासीनमथैनं पृथिवीप्तिः। हर्षस्थाने विषादः किं तवेत्यूचे कृताग्रहः ॥ 20 ॥ स जगाद महाराज विचित्रा कम्मणां ग्तिः। . अस्माकं मन्दभाग्यानां वशात्परिणता कथम् ॥ 1 ॥ चिन्तयत्यन्यथा जीवो हर्षपूरितमानसः । विधिस्त्वेष महावैरी कुरुते कार्यमन्यथा ॥ 2 ॥ . राजा प्रोवाच हे मन्विन् उक्बा खं दुःखकारणम् । मामप्यमुष्य दुःखस्य संविभागयुतं कुरु ॥ 3 ॥ .... निःश्वस्य सचिवोऽप्यूचे देव दैवं करोति तत् । . .. यहतमपि नो शक्यमश्रद्धेयं च शृखताम् ॥ 4 ॥ खामिपादैः सप्रसादैर्दत्ता सूनोर्म्मात्म्जा। तस्यां त परिणीतायां यहत्तं तन्निशम्यताम् ॥ 5 ॥ यादृग राज्ञा स्वयं दृष्टस्तागेव सुतो म्म्। .. अधुना कुष्ठरोगाप्तो दृश्यते क्रियते नु किम् ॥ 6 ॥ तच्छ्रुत्वा भूपतिर्दध्यौ सा नूनं मम न्न्दिनी। .. अलक्षणा तत्प्रभावात् कुष्ठी जातोऽस्य पुत्रकः ॥ 7 ॥ वकर्मफलभोक्तारः सर्वे जगति जन्तवः । अयं हि निश्वयनयो यद्यप्यस्ति जिनोदितः ॥ 8 ॥ (1) ख ग ड च छ तत्तभावेन । Page #22 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र तथापि व्यवहारोऽयं यो हेतुः सुखदुःखयोः । स एव क्रियते लोके भाजनं गुणदोषयोः ॥ 8 ॥ (युग्मम्) स्वकम्मपरिणामेन जज्ञे पुत्रोऽस्य कुष्ठिकः । जाता च तबिमित्तत्वात्पुत्री मे दोषभाजनम् ॥ 10 ॥ ऊचे च सचिवोऽनर्थमकार्षमहमीदृशम् । नादास्यं चेत्सुतां कुष्ठी नाभविष्यत्सुतोऽपि ते ॥ 11 ॥ अमात्योऽग्यब्रवीत् स्वामिन् हितकार्य प्रकुर्वताम् । को दोषो भवतामत्र दोषो मत्कर्मणां पुनः ॥ 12 ॥ प्रथोत्थाय ययौ मन्त्री सा तु' त्रैलोक्य्सुन्द्री। इष्टाऽप्यनिष्टा संजाता राज्ञः परिजनस्य च ॥ 13 ॥ न कोऽप्येनामाललाप नाभ्यनन्दत् दृशाऽपि हि । एकत्र गुप्तर्गहेऽस्थात् सा माटगृहपृष्ठतः ॥ 14 ॥ अचिन्तयच्च दुष्कर्म किं मया विहितं पुरा। येन क्वापि ययौ नंष्ट्वा परिणीत: स मे पतिः ॥ 15 ॥ अन्यच्च लोकमध्येऽदः कलङ्गं समुपस्थितम् । किं करोमि क्व गच्छामि व्यसने पतिताऽस्मि हा ॥ 16 ॥ एवं चिन्तां प्रकुर्वन्त्यास्तस्याश्चित्ते स्थितं त्दा। भवितोज्जयिनीपुर्यां प्राप्तो नूनं स मे पतिः ॥ 17 ॥ तदा च मोदकांस्तेन भुक्ता संजल्पितं किल । एते हि मोदका रम्याः किं त्ववन्त्या जलोचिताः ॥ 18 ॥ (1) घ ङ लोकैः। (2) ग ङ साऽनु । Page #23 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । ततः केनाप्युपायेन तत्र गच्छाम्यहं यदि । तत्रान्विष्य मिलित्वा च भवामि सुखभागिनी ॥ 18 ॥ अथान्येद्युरुवाचाम्बां हे मातर्जनको मम । एकवारं यथा वाक्यं शृणोति त्वं तथा कुरु ॥ 20 ॥ तां दृष्ट्वाऽनादरपरामन्येद्युः सिंहनामकम् । सामन्तं ज्ञापयामास सा तमर्थं कृताञ्जलिः ॥ 21 ॥ सोऽथ राजकुले गत्वा नृपं नत्वोपविश्य च । इति विज्ञापयामास प्रस्तावे वदतां वरः ॥ 22 ॥ नृनाथ भवता मान्यचरी सम्प्रत्यसम्मता । वराको वर्त्तते कष्टे सेषा' त्रैलोक्यसुन्दरी ॥ 23 ॥ अस्याः संमानदानादि दूरेऽस्वालपनं तथा । वाक्यश्रवणमात्रेण प्रसादोऽद्य विधीयताम् ॥ 24 ॥ पार्थिवोऽप्यश्रुपूर्णाक्षः प्रोचे सिंह पुराभवे । अनया विहितं किञ्चिदभ्याख्यानादि दुष्कृतम् ॥ 25 ॥ तदियं तत्प्रभावेन कलङ्किततनूरभूत् । स्तते प्राप्ता गाढमस्माकमप्यहो ॥ 26 ॥ वाक्यं तदद्य यत्किञ्चिदनयाऽस्ति विवक्षितम् । तद् ब्रवीतु न रुष्टैरप्यात्मीयः परिभूयते ॥ 27 ॥ ततस्तदनुमत्यैत्य तत्र त्रैलोक्यसुन्दरी । उवाच तात मे वेषं कुमारोचितमर्पय ॥ 28 ॥ (1) ख ग घ ङ च छ 'स्य । (2) ग ङ छ कष्टेनैषा । 23 Page #24 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र भूयो राजाऽब्रवीत् सिंह किमिदं वक्त्यसौ वचः । सोऽवदद्देव युक्तं हि क्रमोऽस्ति यदयं किल ॥ 28 ॥ राज्ञां गृहेषु चेत्पुत्री गुरुकार्येण केनचित् । वेषं याचते तस्यै दातव्यः स न संशयः ॥ 30 ॥ ततस्तदनुमत्याऽस्यै पुंदेषं पार्थिवो ददौ । आदिदेश च तं सिंहं तद्रक्षार्थ बलान्वितम् ॥ 31 ॥ अभ्यधात्सुन्दरी भूयस्ताताना चेद्भवेत्तव । उज्जयिन्यां ततो यामि कारणेन गरीयसा ॥ 32 ॥ कारणं कथयिष्यामि तज्जाते च समोहिते । अधुना कथिते तस्मिन् परिणामो न शोभन: ॥ 33 ॥ हे पुत्रि' मम. वंशस्य यथा नाभ्येति दूषणम् । तथा कार्यं त्वयेत्युक्त्वा विसृष्टा सा महीभुजा ॥ 34 ॥ ततश्च सिंहसामन्तभूरिसैन्यसमन्विता । अखण्डितप्रयाणः सा ययावुज्जयिनी पुरीम् ॥ 35 ॥ वैरिसिंहो नृपोऽथैवं शुश्राव जनतामुखात् । यच्चम्पाया: समागच्छन्नस्त्यत्र नृपनन्दनः ॥ 36 ॥ अभियानादिसन्मानखागतप्रश्नपूर्वकम् । पुरे प्रवेश्य तेनासावानीतो निजमन्दिरे ॥ 30 ॥ पृष्टा चागमनाथं सा प्रोवाच नगरीमिमाम् । द्रष्टुमाश्चर्यसंपूर्णामागतोऽस्मि वु तूहलात् ॥ 38 ॥ (1) ग ङ छ पुतिके Page #25 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । ततः प्रोको नरेन्द्रेण त्वया स्थेयं ममौकसि । सुरसुन्दरराजस्य मम गैहस्य नान्तरम् ॥ 38 ॥ राजढौकितगेहे सा तस्थौ सबलवाहना । पत्तीवेत्यादिशत् स्वादु नीरस्थानं निरीक्ष्यताम् ॥ 40 ॥ पूर्वस्यां दिशि ते तत्तु ज्ञात्वा तस्यै न्यवेदयन् । तन्मार्गे कारितावासे ऽवात्मोत् साऽथ नृपाजया ॥ 41 ॥ गच्छतो नौरपानार्थमन्यदाऽश्वानिरीक्ष्य तान् । सा दध्यौ मम तातस्य सत्का एते तुरङ्गमाः ॥ 42 ॥ तेषामनुपदं प्रेष्य पुन त्यान् विवेद सा। भर्तुंगुहाभिधानादिसर्वशुहिं मनस्विनी ॥ 43 ॥ कलाभ्यासपरं तं च जात्वा त्रैलोक्य्सुन्द्री। . उवाच सिंहमेते हि कथं ग्राह्यास्तुरङ्गमाः ॥ 44 ॥ सिंहोऽवादीत्त्वयाऽऽदिष्टोपायेनैव ततश्च सा । सच्छात्रं तं कलाचार्य भोजनाय न्यमन्त्रयत् ॥ 45 ॥ भोजनार्थमुपाध्याये तत्रायाते ददर्श सा। छात्रमध्ये स्वभर्तारं हृदयानन्ददायिनम् ॥ 46 ॥ तस्मा आसनमात्मीयं स्थालं चादापयत्तदा । प्रकारयविशेषेण गौरवं भोजनादिषु ॥ 47 ॥ (1) च भ्लाद्। Page #26 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे ततो वस्त्राणि सर्वेभ्यो यथायुक्तमदत्त सा । तस्मै निजाङ्गलग्नं च वासोयुग्मं मनोहरम् ॥ 48 ॥ उवाच च कलाचार्यमेतन्मध्यात् त्व्दाज्या। यो जानाति स आख्यातु च्छात्रो मम कथानकम् ॥ 48 ॥ सर्वैरपीर्थया छात्रै निर्दिष्टः सोऽथ मङ्गलः । उपाध्यायगिरा धीमान् वक्नुमेवं प्रचक्रमे ॥ 50 ॥ चरितं कल्पितं किं वा कथयामि कथानकम् । साऽवदच्चरितं ब्रूहि, पर्याप्तं कल्पितेन भोः ॥ 51 ॥ मङ्गलश्चिन्तयामास सैषा त्रैलोक्य्सुन्द्री। चम्पापुयां भाटकेन परिणीता हि या मया ॥ 52 ॥ केनापि हेतुनेहागात् भूत्वा वेस्स्धारिन्नी। भवत्वेवं कथां तावत् कथयामि निजामहम् ॥ 53 ॥ जगाद च कथा लोकप्रिया चित्रकरौ भवेत् । सा च वृत्ता मदीयेऽङ्गे तामाख्यामि निशम्यताम् ॥ 54 ॥ ततश्चात्मकथा तेनादितस्तत्र प्रकाशिता । तावद्यावदमात्येन ग्टहानिर्वासितोऽस्माहम् ॥ 55 ॥ अनान्तर कतालीककोपा राजसुताऽवदत् । अमुं ग्टहीत गृहीत रे रे मिथ्याभिभाषिणम् ॥ 56 ॥ इत्युक्ते पत्तयस्तस्यास्तद्ग्रहार्थं समुद्यताः । तयैव वारिताः शीघ्रं स चानीतो यहान्तरे ॥ 57 ॥ अथैनमासनेऽध्यास्य सिंहमूचे नृपात्म्जा। अयि येनाहमूढाऽस्मि स एवायं प्रियो मम ॥ 58 ॥ Page #27 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । 7 किमत्र युज्यते कर्तुमित्युक्तः सोऽपि चाब्रवीत् । अयं तव भवेद्भर्त्ता तदा सेव्योऽपशङ्गितम् ॥ 58 ॥ सोचे सिंहं तवाद्यापि चित्ते यद्यस्ति संशयः । ततोऽस्य मन्दिरे गत्वा स्थालादीनि विलोकय ॥ 6 ॥ तद्दिधातुमथो सिंहो धनदत्तगृहं य्यौ। सोऽग्रे छात्रमुखात् पुखापायं श्रुत्वाऽऽकुलोऽभवत् ॥ 61 ॥ पुत्रस्य गौरवोदन्तमाख्यायैतेन बोधितः । दर्शयामास च स्थालादीनि तद्भणितोऽस्य सः ॥ 62 ॥ वध्वाः स्वरूपकथनेनासाद्य श्रेष्ठिनं ततः । सिंहः पुना राजपुत्राः समीपं समुपाययौ ॥ 63 ॥ सिंहेनानुमता साऽथ कृत्वा खोवेस्स्मुद्भ्त्त्म्। . बभूव वल्लभा तस्य मङ्गलस्य महात्मनः ॥ 64 ॥ ययौ च श्रेष्ठिनो वेश्म तत् युग्मं पार्थिवोऽपि तत् । आकार्य सर्ववृत्तान्तं पृष्ट्वा श्रुत्वा विसिभिये ॥ 65 ॥ ततस्तत्रैव प्रासादे गत्वा राजाजया पुनः । समं त्रैलोक्य सुन्दऊ विललास स मङ्गलः ॥ 66 ॥ सुन्दर्या प्रेषितः सोऽथ सिंहः सबलवाहनः । लावा पुरुषवेषं तं ययौ चम्पापुरौं पुनः ॥ 67 ॥ अमुना सर्ववृत्तान्ते कथिते ज्ग्तीप्तिः॥ हृष्टोऽभाषिष्ट वत्साया अहो मे मतिकोशलम् ॥ 68 ॥ 1.1 . (1) संग ङ छ अयं hi tava cegaa। (2) ca gvessy| . . . Page #28 -------------------------------------------------------------------------- ________________ 28. श्रीशान्तिनाथचरित्र अहो कुधीरमात्यस्य पापकर्म विधायिनः । येनादोषाऽपि मत्युत्री सदोषा विहिता कथम् ॥ 68 ॥ सिंहं पुनरपि प्रेष्योज्जयिन्यां निजनन्दिनीम् । सकान्तां स समानाय्य सच्चक्रे च यथाविधि ॥ 70 ॥ अमात्यं धारयित्वा तं मार्यमाणं म्हीभुजा। मङ्गलो मोचयामास गाढाभ्यर्थनया नृपात् ॥ 71 ॥ जामातुरुपरोधन मया मुक्तोऽसि पाप रे । इति वित्रुवता राज्ञा सोऽथ निर्वामितः पुरात् ॥ 72 ॥ अपुत्रः सोऽथ भूपालो मेने जामातरं सुतम् । तत्रैवानाययामास तन्मातापितरावपि ॥ 73 ॥ अन्येआर्मन्त्रिसामन्तसंमत्योत्सवपूर्वकम् । . मङ्गलकलसं राज्ये सुधीः स्थापयति स्म सः ॥ 74 ॥ यशोभद्राभिधानानां सूरीणां चरणान्तिके । सुरसुन्दरभूपालः परिव्रज्यामुपाददे ॥ 75 ॥ राज्ये संस्थापितः कोऽपि व्न्निग्जातिरितीर्थ्या। प्रत्यन्तपार्थिवा राज्यं हतु तस्योपतस्थिरे ॥ 76 ॥ सेनया चतुरङ्गिन्या सहितेन महौजसा । दृढपुण्यप्रभावेन जिताः सर्वेऽपि तेन ते ॥ 77 ॥ शान्तामित्रस्य तस्याथ राज्यं पालयतः सतः । पत्नयां त्रैलोक्यसन्दयी सुतोऽभूज्जयशेखरः 78 ॥ स च राजा निजे देशे जिनचैत्यान्यनेकशः । जिना रथयात्राश्चेत्यादिधर्ममकारयत् ॥ 7 ॥ Page #29 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । / अन्यदोद्यानमायातं जयसिंहाभिधं गुरुम् । गत्वा ववन्दे भावेन सकलत्रः सभूपतिः ॥ 80 ॥ पप्रच्छ च यथा केन कर्मणा भगवन्मया । प्राप्ता बिडम्बनोहाहे देव्या प्राप्तं च दूषणम् ॥ 81 ॥ मूरिरूचेऽथ भरते क्षेत्रेऽत्रवास्ति पत्तनम् । क्षितिप्रतिष्ठितं नाम धनधान्यसमृद्धिमत् ॥ 2 ॥ आसीत्तत्र सोमचन्द्राभिधान: कुलपुत्रकः । श्रीदेवी च तद्भार्याऽभूत् तौ मिथः प्रीतिशालिनौ ॥ 83 ॥ सोमचन्द्रः प्रकृत्यासावाजवादिगुणान्वितः । मान्यः समस्तलोकानां तस्य भार्या च तादृशी ॥ 84 ॥ इतस्तत्रैव नगरे जिनदेवाभिधः सुधीः । श्रावकोऽभूत्समं तेन तस्य मैत्री निरन्तरा ॥ 85 ॥ जिनदेवो धनाकाही धने सत्वपि सोऽन्य्दा। . देशान्तरं गन्तुकामो निजं मित्रमभाषत ॥ 86 ॥ धनायाहं गमिष्याहि मयि तत्र' गते त्व्या। मामकीनं धनं सप्तक्षेत्रयां वाप्यं यथाविधि ॥ 87 ॥ तवापि तस्य पुण्यस्य षष्ठांशो भवतादिति । दीनाराणां सहस्राणि दशैतस्यार्पयत्करे ॥ 88 ॥ गते देशान्तर तस्मिन् सोमचन्द्रोऽथ तमुहृत् । व्ययति स्म यथास्थानं तद्व्यं शुद्धचेतसा ॥ 88 ॥ आत्मीयमपि तस्यानुसारेणायं व्यधादृषम् । तज्ञात्वा तस्य भार्याऽपि धर्म भेजेऽनुमोदनात् ॥ 80 ॥ Page #30 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र तस्मिन्नेष पुरे तस्याः सखी भद्राऽभिधाऽभवत् । नन्दस्य श्रेष्ठिनः पुत्री देवदत्तस्य गेहिनी ॥ 81 ॥ देवदत्तः स कालेन कर्मदोषण केनचित् । कुष्ठी जन्ने ततो भद्रा तप्रिया विषसाद सा ॥ 12 ॥ पुरःसख्यास्तयाऽन्येआस्तत्वरूपं निवेदितम् । तया च हासपरया भणिता सा ससंभ्रमम् ॥ 83 ॥ हले त्वत्सङ्गदोषेण कुष्ठी जज्ञे पतिस्तव । ममापि दृष्टिं मागास्त्वमतोऽपसर दूरतः ॥ 84 ॥ सा तेन वचसा दूना तस्थौ श्याममुखी क्षणम् । हास्यमेतदिति प्रोच्य तयवाहादिता ततः ॥ 85 ॥ स सोमचन्द्रः श्रीदेव्या तया साई च भार्यया । साधुसंसर्गत: प्राप्तं श्राद्धधर्ममपालयत् ॥ 86 ॥ अन्ते समाधिना मृत्वा सौधर्म विदशाविमौ । दम्पती समजायेतां पञ्चपल्योपमस्थिती ॥ 7 ॥ सौधर्मात्सोमचन्द्रामा युत्वाऽभूत् भूपतिर्भवान् । जीवश्चात्वा च श्रीदेव्या जज्ञे त्रैलोक्य सुन्दरी ॥ 8 ॥ परद्रव्येण यत्पुण्यं भवतोपार्जितं तदा । तदेषा भाटकेनैव परिणीता नृपात्मजा ॥ 8 ॥ हास्येनापि वयस्यायै यहत्तमनया पुरा । तदेतस्यामिह भवे कलङ्कः समभूद् ध्रुवम् ॥ 30 ॥ तदाकर्ण्य विरक्तौ तौ दत्त्वा राज्यं स्वसूनवे । राजा रानी च प्रव्रज्यां पाखें जराहतुर्गुरोः ॥ 1 ॥ Page #31 -------------------------------------------------------------------------- ________________ प्रथम: प्रस्तावः । क्रमेण सोऽथ राजर्षिः सर्वसिद्धान्तपारगः । स्थापितो गुरुणा सूरिपदे परिकराकृतः ॥ 2 ॥ त्रैलोक्य सुन्दरी साध्वी स्थापिता च प्रवर्त्तिनी । विपद्योभौ च तावन्ते ब्रह्मलोकमुपेयतुः ॥ 2 ॥ ततथुप्रतौ मनुष्यत्वं प्राप्यानिमिषतां पुनः । एवं भवे तृतीये तौ प्रापतुः पदमव्ययम् ॥ 4 ॥ ॥ इति मङ्गलकलसकथानकम् ॥ श्रुत्वा धर्मकथामेतां प्रतिबुद्धो महीपतिः । गुरोः पार्श्वे स सम्यक्त्वं श्रादधर्ममुपाददे ॥ 5 ॥ विजहारान्यतः सूरी श्रीषेणनृपतिः पुनः । राज्यं तज्जैनधर्मं च पालयामास यत्नतः ॥ 6 ॥ राज्ञ एवोपदेशेन तप्रिया साऽभिनन्दिता । भेजे धर्मं विशेषेण भद्रकत्वं तथाऽपरे ॥ 7 ॥ इतच बलभूपेन कौशाम्बी स्वामिनाऽन्यदा । श्रीमती कुचिसम्भूता श्रीकान्ता तनया निजा ॥ 8 ॥ श्रौषेणतनयस्येन्दुषेणस्यार्थे स्वयंवरा । प्रेषिता नगरे तत्र परिवारसमन्विता ॥ 8 ॥ ( युग्मम् ) रूपातिशयसम्पत्रां तां दृष्ट्वा नवयौवनाम् । उभावपि परिणेतुकामौ तौ नृपनन्दनौ ॥ 10 ॥ अयुध्येतां मिथो देवरमणोद्यानमध्यगौ । सन्रगाढकवचौ वन्येभाविव दारुणौ ॥ 11 ॥ ( युग्मम् ) 31 Page #32 -------------------------------------------------------------------------- ________________ 32 श्रीशान्तिनाथचरित्रे स श्रीषेणनृपः खल्पकषायः स्वच्छमानसः । जिनोक्त्या भावितोऽत्यन्तं क्षमासारः प्रियंवदः ॥ 12 ॥ वैरायमाणौ तावित्यं निरौक्ष्य निजनन्दनौ । निवारयितुमनलम्भूष्णुरेवं विचिन्तयत् ॥ 13 ॥ ( युग्मम्) अहो विषयला म्पय्यं वैचित्रंत्र कर्मणामहो । रागद्देषावहो शत्रू अहो मोहविजृम्भितम् ॥ 14 ॥ महाप्राज्ञौ महात्मानौ भूत्वाऽपि मम नन्दनौ । यतावेककामिन्याः कृते विदधतुः कलिम् ॥ 15 ॥ अनयोर्दुश्चरित्रेण लज्जमानः सभान्तरे । मुखं नगरमुख्यानां दर्शयिष्याम्यहं कथम् ॥ 16 ॥ तदेतस्यामवस्थायां मरणं शरणं मम । इत्यभिप्रायमात्मीयं देव्याः कथयति स्म सः ॥ 17 ॥ ततस्ताभ्यां सममसौ स्मृतः पञ्चनमस्कृतिः । विषमि श्रोत्पलाघ्राणप्रयोगेण व्यपद्यत ॥ 18 ॥ सत्यभामाऽपि तेनैव विधिना जीवितं जहौ । बिभ्यतो कपिलस्यास्य दुष्टशीलस्य सङ्गमात् ॥ 18 ॥ जम्बूद्दौपविदेहस्यान्तर्वत्युत्तरसंज्ञिते । कुरुक्षेत्रे ऽभवज्जीवास्ते चत्वारोऽपि युग्मिनः ॥ 20 ॥ श्रीषेणाद्यप्रियाजीवावाद्यं मिथुनकं तथा । द्वितीयं मिथुनं सिंहनन्दितासत्यभामयोः ॥ 21 ॥ इतस्तयोरिन्दु विन्दुषेणयोर्युद्यमानयोः । एकस्तत्त्र कुतोऽप्येत्य चारणर्षिरदोऽवदत् ॥ 22 ॥ Page #33 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । उत्तमान्वयसंभूतौ स्वयं चरमविग्रहौ । कुर्वाणावीदृशं कर्म लज्जेथे किं न भो युवाम् ॥ 23 ॥ दृष्ट्वाऽसमञ्जसमिदं सभार्यो युवयोः पिता । विषाघ्राणप्रयोगेण मरणं समवाप सः ॥ 24 ॥ ययोरुपकृतस्येह नास्ति सोमा महीतले । तयोः पित्रोर्विनाशाय जातौ धिग् दुःसुतौ युवाम् ॥ 25 ॥ तदियं मोहगोपीया दामिनी वृषदामिनी । त्यज्यतां कामिनी खेरगामिनी कलहावनी ॥ 26 ॥ इति तद्दचमा बुद्धौ त्यक्तयुद्धौ शुभाश्यौ । तौ तं दत्वा मुनिमेवमुपश्लोकश्चतां मुदा ॥ 27 ॥ त्वं गुरुस्त्वं पिता माता त्वं बन्धुः खिग्ध भावयोः । येनावां रक्षितौ रागद्देषोपार्जित दुर्गतेः ॥ 28 ॥ विसृज्य 'महिलामेतां तौ गतौ निजमन्दिरम् । पित्रादीनां प्रेतकार्यं सर्वं विदधतुस्ततः ॥ 28 ॥ दत्त्वाऽथ गोत्रिणे राज्यं पार्श्वे धर्मरुचेर्मुनेः । नॄणां चतुःसहस्रेस्तौ साई जग्टहतुर्व्रतम् ॥ 30 ॥ पालयित्वा चिरं दीक्षां कृत्वा च विविधं तपः । उत्पाद्य केवलं ज्ञानं तौ कैवल्यमुपेयतुः ॥ 31 ॥ 5 33 (1) ङ वनिता- | Page #34 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे श्रीषेणमुख्या मिथुनद्दयो सा भुक्वोत्तरप्राग्रग्रकुरो सुखानि । पश्चात् सोधर्ममियाय कल्पं तत्रापि पत्यवितयायुरासीत् ॥ 232 ॥ 34 इत्याचार्य श्री अजितप्रभसूरिविरचिते श्री शान्तिनाथचरित्रे पूर्वभवत्र्यवर्णनो नाम प्रथमः प्रस्तावः । Page #35 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः । इतश्चात्रैव वैताब्य उत्तरश्रेणिभूषणम् । रथनूपुरचक्रवालाख्यमस्ति पुरं वरम् ॥ 1 ॥ विद्याधरेन्द्रो ज्वलनजटी तनाभवहलो । स्वाहा वायुसखस्येव वायुवेगा च तप्रिया ॥ 2 ॥ तत्कुक्षिसंभवो वैरिवारोवणतमोरविः । तस्यार्ककीर्त्तिरित्यासीत्यत्रोऽवप्रसूचितः ॥ 3 ॥ समधीतकलः सोऽय विनयादिगुणाञ्चितः । खुवराजपदेऽस्थापि पिना संप्राप्तयौवनः ॥ 4 ॥ पुत्री तदनुजा चन्द्रलेखास्वप्नोपसूचिता । आसीत् स्वयंप्रभानाम्नी खातन्वारहिता परम् ॥ 5 ॥ तत्राभिनन्दनजगनन्दनौ मुनिपुङ्गवौ । अन्येचुरागतौ व्योमचारिणौ पापहारिणौ ॥ 6 ॥ कन्या स्वयंप्रभा सा तु श्रुत्वा धर्म तदन्तिके । बभूव श्राविका शुद्धसामाचारी शुभाशया ॥ 7 ॥ साधू विजगतुस्तौ मां कन्या सा च स्वयंप्रभा । प्राप्ते पर्वदिनेऽन्येद्युः प्रपेदे पौषधव्रतम् ॥ 8 ॥ (1) ङ च -न्वित्ः। (2) च रूपातिशयशालिनी । Page #36 -------------------------------------------------------------------------- ________________ 36 श्री शान्तिनाथचरित्रे तस्य पारणके जैनबिम्बमभ्यर्च्य 'वेश्मगम् । तच्छेषामर्पयामास गत्वा तातस्य सन्निधौ ॥ 8 ॥ शीर्ष शेषां तथोत्सङ्गे पुत्रीमाधाय भूपतिः । तद्रूपवयसी वोच्य चेतस्येवमचिन्तयत् ॥ 10 ॥ वरप्रदानयोग्येयं संजाता मम कन्यका । तद्भर्त्ता कोऽनुरूपोऽस्या भविष्यति नभश्वरः ॥ 11 ॥ कुरु पारणकं तावत् पुत्त्रोत्युक्त्वा विसृज्य ताम् । कार्य मन्त्रिलश्चात्मचिन्तितं तदजिज्ञपत् ॥ 12 ॥ उवाच सुश्रुतस्तेषु देवरत्नपुरे वरे । 'मयूरग्रोवस्तत्पुत्त्रोऽश्वग्रोवोऽस्ति खगेश्वरः ॥ 13 ॥ भरताईमहीभर्त्ता युक्तः पुत्रा वरो हि सः । बहुश्रुतोऽवदञ्चैतन्न युक्तं प्रतिभाति मे ॥ 14 ॥ यतोऽयं वर्त्तते व्वद्धस्तदन्यः कोऽपि रूपवान् । वयः शौलकुलैस्तुल्यो वरः पुत्राः करिष्यते ॥ 15 ॥ ततो लब्धावकाशेन प्रोचे सुमतिमन्त्रिणा । यथा देवोत्तरश्रेण्यां पुरी नाम प्रभङ्गरा 16 ॥ तत्र मेघधनो राजा तद्भार्या मेघमालिनी । पुत्रो विद्युत्प्रभः पुत्री ज्योतिर्माला तयोर्वरा ॥ 17 ॥ योग्यो विद्युत्प्रभः सोऽस्या युमत्पुत्राः पतिस्तथा । ज्योतिर्माला कुमारस्य पत्नी भवितुमर्हति ॥ 18 ॥ (1) च वेश्मनि । (2) खघ मयूरग्रीवस्तूरश्वग्रीवोऽस्ति वर खेचरः । मयूरग्रीवस्रवीत्रोऽस्ति खेचरेश्वरः ॥ Page #37 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । भणितं च ततोऽन्येन श्रुतसागरमन्त्रिणा । देवास्या युज्यते कर्त्तुं कन्यकायाः स्वयंवरः ॥ 19 ॥ श्रुत्वेदं मन्त्रणं राजा मन्त्रिणो विससर्ज तान् । संभिन्नश्रोतः संज्ञं चापृच्छन्नैमित्तिकोत्तमम् ॥ 20 ॥ नैमित्तिकोऽवदद्राजन् यौ पोतनपुरेशितुः । पुत्रौ प्रजापते राजस्त्रिपृष्ठाचलसंज्ञकौ ॥ 21 ॥ तावत्र भरते विष्णुबलभद्रौ भविष्यतः । प्रतिविष्णुममुं चाश्वग्रीवं व्यापादयिष्यतः ॥ 22 ॥ इति साधुमुखाद्दाक्यं मया श्रुतमतः परम् । स्वज्ञानेनापि विज्ञाय कथयामि महीपते ॥ 23 ॥ तुभ्यं विद्याधरेशत्वं स त्रिपृष्ठ: प्रदास्यति । एषा स्वयंप्रभा चाग्रामहिषी तस्य भाविनो ॥ 24 ॥ ततश्च 'परितुष्टोऽसौ राजाऽभ्यर्च्य विसृज्य तम् । प्रेषयामास दूतं च मारोचिं पोतने पुरे ॥ 25 ॥ H गत्वा नत्वाऽमुनेत्युक्तः प्रजापतिनरेश्वरः । यदस्माकं विभुर्विद्याधरेन्द्रो ज्वलनाभिधः ॥ 26 ॥ कन्यां स्वयंप्रभानाम्त्रों त्रिपृष्ठाय सुताय ते । प्रभो दिल्सति तेनाहं प्रेषितोऽस्मि तवान्तिकम् ॥ 27 ॥ ऊचे प्रजापतिः कार्यमेतत् बहुमतं मम । वलित्वाऽऽगत्य दूतोऽपि तदाचख्यौ स्वभूभुजे ॥ 28 ॥ (1) ञ परितुष्टेन राज्ञा । 37 Page #38 -------------------------------------------------------------------------- ________________ श्रौशान्तिनाथचरित्रे इतोऽग्वग्रौवभूपेनाखबिन्दुर्दृष्टप्रत्ययः । पृष्टो नैमित्तिको मृत्युर्मम भावो कुतो ऽन्विति ॥ 28 ॥ सोऽवदच्चण्ड वेगं ते यो दूतं ध्र्स्स्यिस्स्य्ति। शालिक्षेत्रापकर्तारं हनिष्थति हरिं च यः ॥ 30 ॥ स ते हन्तेति श्रुत्वा तं सत्कृत्य व्यसृजनृपः । पुत्रौ प्रजापतेः क्रूराविति लोकादिवेद च ॥ 31 ॥ तेनाथ प्रेषितो राज्ञा ययौ दूतोऽस्वलहतिः । प्रजापतिद्वपास्थाने भवत्प्रेक्षणनिर्भरे ॥ 32 ॥ सद्य: प्रेक्षणरङ्गस्य भङ्गं दृष्ट्वा कुमार्को। त्रिपृष्ठाचलनामानौ तस्मै चुकुपतुर्भृशम् ॥ 33 ॥ दूतः सत्कृत्य राज्ञाऽसौ विसृष्टश्चलितश्च सः । त्रिपृष्ठाचलयोरग्रे कथितस्तत्पदातिभिः ॥ 34 ॥ ताभ्यां गत्वा मुष्टिपार्णिप्रहारेण निपीडितः । तद्रङ्गभङ्गाविनयं स्मरयभ्यां मुहुर्मुहुः ॥ 35 ॥ श्रुत्वा प्रजापती राजा सुतयोस्तविचेष्टितम् । तंदूतं क्षमयामास सञ्चक्रे च विशेषतः ॥ 36 ॥ तहतधर्षणं चारमुखेनाखनृपोऽशृणोत् । पश्चात् स च ण्ड वेगोऽपि तत्समीपमुपागतः ॥ 37 ॥ जातोदन्तं नृपं ज्ञात्वा सोऽथ तस्मै यथातथम् । आख्याय पुनरप्यूचे देवेदं बालचेष्टितम् ॥ 38 ॥ (1) च नरात । Page #39 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । प्रजापतिनृपस्त्वाज्ञां न ते लङ्घयति कचित् । तदेतस्योपरि क्रोधो न कर्त्तव्यो मनागपि ॥ 38 ॥ शालिक्षेत्राण्यथो तस्य वारंवारेण पार्थिवैः । रक्ष्यन्ते स्म मृगारातेः प्रतिवर्षमुपद्रवात् ॥ 40 ॥ तस्मिन् वर्षे च तद्रचामन्यदूतमुखेन सः । प्रजापतिमवारेऽप्यकारयत् क्रुद्धमानसः ॥ 41 ॥ पितरं प्रतिषिध्याथ कुमारौ बलशालिनौ । जग्मतुस्तत्र यत्रास्ति शालिक्षेत्र प्रदेशभूः ॥ 42 ॥ शशंसुर्विस्मितास्तेऽथ शालिगोपकपूरुषाः । रक्ष्यन्ते शालयो ह्येते नृपैः सबलवाहनैः ॥ 43 ॥ युवां कावपि वर्त्तेथे नवीनौ शालिरक्षकौ । निःसन्राहौ समायातौ यौ सैन्यपरिवर्जितौ ॥ 44 ॥ ऊचे त्रिपृष्ठो भोस्तावत्स सिंहो दर्श्यतां ममः । यथा तद्रक्षण क्लेशं सर्वथा वारयाम्यहम् ॥ 45 ॥ ततस्तैर्दर्शितस्तस्य सिंहो गिरिगुहाशयः । ययौ च तगुहाहारे त्रिपृष्ठोऽपि रथस्थितः ॥ 46 ॥ रथचीत्कारनादेन जजागार स केशरी । प्रसारितास्यकुहरो गुहाया निर्जगाम च ॥ 47 ॥ पदातिं तं समालोक्य कुमारोऽपि तथाऽभवत् । मुमोच खड्गरत्नं च तं निरीक्ष्य निरायुधम् ॥ 48 ॥ कुमारचेष्टितं दृष्ट्वा दध्यौ सिंहोऽपि विस्मितः । अहो आश्चर्य्यमेकं तत् यदेकोऽयमिहागतः ॥ 48 ॥ 38 Page #40 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे द्वितीयं पादचारित्वं टतीयं खड्गमोचनम् । तदस्य दर्शयाम्यद्यावज्ञायाः फलमात्मनः ॥ 50 ॥ इत्युत्पत्याम्बरे रोषात् पतितो मस्तकोपरि । प्रचिक्षेप कुमारो द्राक् करौ केशरिणो मुखे ॥ 51 ॥ एकेन पाणिनाऽऽदाय तस्यौष्ठमपरेण तु । अधरं दारयामास तं ततो जीर्णपोतवत् ॥ 52 ॥ विधा कृत्वा विनिक्षिप्तं पृथिव्यां तत्कलेवरम् । स्फुरत्तदपि रोषण प्रोचे सारथिनांजसा ॥ 53 ॥ नरसिंहकुमारोऽयं पशुसिंहो भवान् पुनः । . हतोऽसि सिंह सिंहेनाऽनुशयं भोः करोषि किम् ॥ 54 ॥ प्रीतोऽपि वचसा तेन स मृत्वा नरकं गतः । प्राजापत्योऽपि तच्चखिग्रीवस्यापयत्तदा ॥ 55 ॥ तेनैवादिष्टतत्रस्थविद्याधरनरैरथ । इति चाकथयद्यत्त्वं भुवान्धो मत्प्रसादतः ॥56॥(युग्म्म्) दृष्ट्वाऽऽकर्ण्य च 'तहाजिग्रीवोऽप्येवमचिन्तयत् । अलंभूष्णुर्ममाप्येष दोर्बलेनामुना खलु ॥ 57 ॥ ज्ञात्वोदन्तं च कन्याया ज्वलनात्तामयाचत । सोऽपि तत्वोत्तरं किञ्चित् तत्पुंसां तमबोधयत् ॥ 58 ॥ नीत्वा प्रच्छन्नमतां च पुरे पोतननामनि । सांवत्सरोपदिष्टेन त्रिपृष्ठेनोदवाहयत् ॥ 58 ॥ (1) ख च छ तबीय ग्रीवो-| Page #41 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः । हरिश्मरथामात्यः परिणीता स्व्य्ण्प्र्भाम्। श्रुत्वा कुतश्चित्कथयामासाखग्रीवभूभुजे ॥ 6 ॥ तेनायं कुपितेनैवमादिष्टो यदिहानय । तौ त्रिपृष्ठाचलौ बध्वा खेचरं तं च मायिनम् ॥ 61 ॥ प्रेषितथामुना दूतः स गत्वा पोतने पुरे । ज्वलनं प्रत्यभाषिष्ट पटिष्ठवचनोडतः ॥ 62 ॥ ननु भोः कन्यकारत्नं ढोकय स्वामिनो मम । किं न जानासि रत्नानां प्रभुरेव गतिर्भवेत् ॥ 63 ॥ ज्वलनोऽप्यब्रवीत प्रदत्ता कन्यका मया । विपृष्ठाय तदेतस्या एष रक्षाकरोऽधुना ॥ 64 ॥ जचे विपृष्ठो रे दूत परिणीता मया ब्सौ। / इमामिच्छन् स ते खामी निर्विलो जीविताब्रु किम् ॥ 65 ॥ तहतवचनात् श्रुत्वाऽखग्रीवः क्रोधदुईरः । / विद्याधरभटान् प्रेषीत् हन्तुं तानात्मनो हिषः ॥ 66 ॥ ते पोतनपुरं प्राप्ताः प्र्ह्र्न्तोऽय्नोदिताः। लोलयैव जिताः सर्वे विपृष्ठेन महौजसा ॥ 67 ॥ प्रोक्ताश्चेदं यथाऽऽख्येयं खरग्रीवस्य तस्य भोः । वेच्छरोऽसि तदाखेहि रथावर्तेऽस्तु नौ समित् ॥ 68 ॥ तैश्च गत्वा तथाऽऽख्यात स विद्याधरसैन्ययुक् । तत्राययौ त्रिपृष्ठश्च 'मसैन्यं खशुरालये ॥ 68 ॥ (1) ख घ ससैन्यः । Page #42 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र ततोऽग्रसैन्ययोयुट्टे जाते विद्याधरैः कृताः । रक्षोव्याघ्रपिशाचाद्याः हिंस्राः परविनाशकाः ॥ 70 ॥ त्रिपृष्ठसेना तद्भौता पलायिष्ट ततः स्वयम् । डुढोके खेचरैर्योढुं रथारूढोऽचलानुजः ॥ 71 ॥ शङ्ख च पूरयामास तन्नादेन निजं बलम् । युद्धसज्जं पुनरभूत् परानीकं च विद्रुतम् ॥ 72 ॥ डुढौके स्वयमखोऽपि योडुं syndnsNsthitH। . त्रिपृष्ठेन समं सिंहः शरभेणेव सत्वरम् ॥ 73 ॥ दिव्यास्त्रैर्युयुधे सोऽथ त्रिपृष्ठस्तानि लील्या। सर्वाण्युच्छेदयामास तमांसीव विकर्तनः ॥ 74 ॥ ततश्च सोऽमुचच्चक्रं त्रिपृष्ठाय भयावहम् । तच्च वक्षसि तुम्बेन प्राजापत्यमताडयत् ॥ 15 ॥ स्थितं तत्रैव तदथोपादाय तमुवाच सः । कत्वा मम नमस्कारं रे ऽस्वमारं निवारय ॥ 76 ॥ अश्वग्रोवोऽवदन्मृत्युवरं वैरिप्रणामतः । तन्मुञ्च चक्रं को वक्रं देवं नामानुकूलयेत् ॥ 77 ॥ ततो मुक्तं त्रिपृष्ठेन च्छित्त्वा तस्य शिरोधराम् । पुनरागात् त्रिपृष्ठस्य समीपेऽसौ सुदर्शनम् ॥ 78 / / प्रथमो वासुदेवोऽयमुत्पन्न इति वादिनः । उपरिष्टात् त्रिपृष्ठस्य पुष्पवृष्टिं व्यधुः सुराः ॥ 8 ॥ (1) ग ड -मारिम् । Page #43 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः । ततोऽसौ साधयामास भरताईमहीपतीन् । / बने कोटिशिलां वामभुजाग्रेण च छत्रवत् ॥ 80 ॥ वासुदेवाभिषेकोऽस्य चक्रे भूचरखेचरैः । तेन चाकारि ज्वलनजटी विद्याधराधिपः ॥ 81 ॥ अर्ककोर्तेस्तथा ज्योतिर्माला विद्युत्प्रभवसा । बभूव गैहिनी रम्या त्रिपृष्ठस्यैव शासनात् ॥ 2 ॥ ययौ निजपुरं सोऽथ तस्य चात्यन्तवल्लभा । षोडशस्त्रीसहस्राणां मुख्या साऽभूत् स्वयंप्रभा ॥ 83 ॥ इत: श्रीषणजीवोऽसौ च्युत्वा सौधर्मकल्पतः । ज्योतिर्मालाकुक्षिसरस्यवातारोन्मरालवत् ॥ 84 ॥ . दृष्टोऽमितप्रभाव्याप्तसूरस्वप्नोऽम्बया त्दा। / जज्ञे च समये पुत्रोऽमिततेजोऽभिधोदितः ॥ 85 / अर्ककोतिः पिता सोऽथ प्रिव्र्ज्यामुपाद्दे। अभिनन्दनाभिधानस्यानगारस्य सन्निधौ ॥ 86 ॥ जीवोऽथ सत्यभामायाश्चात्वा प्रथमकल्पतः । ज्योतिर्मालोदरे जाताऽर्ककीर्तेस्तनयाऽभवत् ॥ 87 ॥ सुतारारजनीखप्रदर्शनात् साऽभिधीयते । सुतारेति सुताराक्षी चारुतारुण्यशोभिता ॥ 88 ॥ जीवोऽभिनन्दितायाश्च स्वर्गाच्चुत्वाऽऽयुषः क्षये । देव्यां स्वयंप्रभानामयां त्रिपृष्ठस्य सुतोऽभवत् ॥ 88 ॥ अभिषेको महालक्ष्मया दृष्टः स्वप्ने य्द्म्ब्या। . तेन श्रीविजयो नाम तस्य जन्ने मनोरमम् ॥ 80 ॥ Page #44 -------------------------------------------------------------------------- ________________ 44 श्रोशान्तिनाथचरित्रे अपरोऽपि चिपृष्ठस्य विष्णोरजनि नन्दनः । स्वयंप्रभाप्रसूतो विजयभद्रोऽभिधानतः ॥ 81 ॥ स सिंहनन्दिताजीवः saudharmatridiva'cyutaH / जज्ञे ज्योतिःप्रभानाम्नी त्रिपृष्ठस्यैव नन्दिनी ॥ 82 ॥ अकार्यत्यन्तचार्वयाः कृते तस्याः स्वयंवरः । विष्णुना दूतवदनैराहताः समहीभुजः ॥ 83 ॥ अथार्ककीर्त्तिनाऽमात्यः प्रेषितः केशवान्तिकम् । स एत्य विष्णुमानम्य व्याजहार कृताञ्जलिः ॥ 84 ॥ देव मत्स्वामिनः पुत्री सुताराऽपि निजेच्छया । वृणुते वरमत्रैव समागत्य त्वदाज्ञया ॥ 85 ॥ हृष्टोऽभाषिष्ट गोविन्दो भवत्वेवं किमत्र भोः । वाच्यं यदर्ककीर्त्तेश्च ममावासस्य नान्तरम् ॥ 86 ॥ ततः पुत्रीमुपादायामिततेजः सुतान्वितः । तत्राययावर्क कीर्त्तिः पूजितो विष्णुनाऽथ सः ॥ 7 ॥ अंकारयत् त्रिपृष्ठोऽथ स्वयंवरणमण्डपम् । 'मञ्चाननेकशस्तत्र नामाङ्कान्यासनानि च ॥ 68 ॥ ततस्ते पार्थिवास्तेष्वासनेषु न्यषदन् क्रमात् । तेषां च मध्ये तौ विष्णुबलभद्रौ निषेदतुः ॥ (1) ख, घः श्रुतः । (2) ख, घ, ङ -स्तु । (3) ग, ङ केशवान्तिके । (4) ङ च मञ्चान्य- / Page #45 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । अत्रान्तरे कृतनाने श्वेतवासोऽतिशोभने । श्वेताङ्गरागपुष्पाव्ये विशालशिबिकास्थिते ॥ 100 ॥ चामराभ्यां वीज्यमाने देव्याविव धरागते । ज्योतिःप्रभासुतारे ते कन्यं तत्रेयतुः शुभे ॥ 1 ॥ ( युग्मम् ) शिविकायाः समुत्तीर्य स्वयंवरसदोगते । ते प्रेक्षांचक्रिरे भूपाः पुराऽदृष्टाङ्गना इव ॥ 2 ॥ निरोच्य निखिलान् राज्ञोऽमिततेजोगलेऽक्षिपत् । ज्योतिःप्रभा वरमालामन्या श्रीविजयस्य तु ॥ 3 ॥ अहो साधु वृतं साधु वृतमित्युञ्चकैर्जगुः । हृष्टचित्ता महीपाला भूचराः खेचरा अपि ॥ 8 ॥ त्रिपृष्ठश्चार्ककीर्त्तिश्च तान्सकृत्य विसृज्य च । / कारयामासतुः प्रीतो विवाहं वखकन्ययोः ॥ 5 ॥ अर्ककोर्त्तिरथो ज्योतिः प्रभामादाय खस्नुषाम् । मुक्ता सुतारां ससुतोऽप्याजगाम निजं पुरम् ॥ 6 ॥ विरक्तचित्तः सोऽन्येद्युर्दत्त्वा राज्यं स्वसूनवे । पितुर्दीचाप्रदस्यैव मुनेः पार्श्वेऽग्रही हुतम् ॥ 7 ॥ त्रिपृष्ठे वासुदेवेऽथ परलोकं गते सति । सूरिः सुवर्णकुम्भाख्यः पोतने ऽन्धेद्यराययौ ॥ 8 ॥ श्रेयांस जिनशिष्यं तं परिवारसमन्वितम् । प्रययौ नन्तुमुद्याने बलभद्रोऽचलाभिधः ॥ 8 ॥ 45 (1) ग ङ - भिशोभिते । Page #46 -------------------------------------------------------------------------- ________________ 46 श्री शान्तिनाथचरित्रे तत्राचार्यं नमस्कृत्योपविश्य च यथास्थिति । शुश्राव देशनां तस्य मोहनिद्राविनाशनम् ॥ 10 ॥ पप्रच्छावसरे चैवं भगवन् विश्वविश्रुतः । मत्कनिष्ठो गुणैर्ज्येष्ठस्त्रिपृष्ठ: कां गतिं गतः ॥ 11 ॥ सूरिरूचे स नृशंसः पञ्चेन्द्रियवधे रतः । महारम्भपरो मृत्वा सप्तमं नरकं ययौ ॥ 12 ॥ तच्छ्रुत्वा विललापैवमचलः स्नेहमोहितः । हा विश्ववोर हा धीर किं तेऽभूहतिरोहशी ॥ 13 ॥ गुरुणोक्तं मा विषोद शृणु पूर्वजिनोदितम् । यदस्य चरमो जीवो भविताऽत्र जिनेश्वरः ॥ 14 ॥ ततः श्रविजयं राज्ये यौवराज्येऽपरं सुतम् । निवेश्य बलभद्रोऽस्य गुरोः पार्श्वेऽग्रहोहुतम् ॥ 15 ॥ राज्ञः श्रीविजयस्याथ राज्यं पालयतः सतः । सभास्थस्यान्यदाऽऽगत्य प्रतीहारो व्यजिज्ञपत् ॥ 16 ॥ प्रभो त्वन्मन्दिरद्दारं त्वद्दर्शनसमुक्तकः । अस्ति नैमित्तिको नाम स आयातु प्रयातु वा ॥ 17 ॥ ततो राज्ञोऽनुमत्याऽसौ तेनानीतः सभान्तरे । अस्सिर्वचनं तस्मै यथासनमुपाविशत् ॥ 18 ॥ राजा प्रोवाच ज्ञानेन यत्पश्यसि शुभाशुभम् । तत्त्वं ब्रूहि निमित्तज्ञ करे यत्तेऽस्ति पुस्तिका ॥ 18 ॥ ःइसर्त पश्यामि यदहं निजब्रह्मणा । तद्वक्तुमपि नो शक्यं कथ्यते तु त्वदाज्ञया ॥ 20 ॥ Page #47 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः । 47 यदितः सप्तमे घस्रे पोतनाधिपतेर्ननु । निपतिष्यत्यचिरांश: शीर्षोपरि न संशयः ॥ 21 ॥ तच्छ्रुत्वा प्रिस्स्द्द्जाह्तेवाभूत्सुदुःखिता। भणितश्च कुमारण गाढकोपपरेण सः ॥ 22 ॥ पतिष्यति यदा विद्युत् रे पोतनपुरेशितुः । पतिष्यति तदा शीर्षे त्वदीये किं नु दुर्मते ॥ 23 ॥ नैमित्तिकोऽवदन्मह्यं त्वं कुप्यसि कुमार किम् । यदत्र दृष्टं 'संज्ञाने भवेत्तज्जातु नान्यथा ॥ 24 ॥ वस्त्राभरणरत्नानां वृष्टिर्मम भविष्यति । राज्ञा प्रोचे त्वया ह्येतविमित्तं शिक्षितं कुतः ॥ 25 ॥ सोऽब्रवीहलदेवस्य दीक्षाकाले मयाऽपि हि। प्रव्रज्या प्रतिपन्नाऽऽसौकियत्कालं च पालिता ॥ 26 ॥ अधीतं च तदा शास्त्रमेतद्येन भणाम्यहम् । सर्वत्रशासनमृते सम्यग् ज्ञानं न विद्यते ॥ 27 ॥ पश्चाच्च विषयाशक्तोऽभूवं राजन् पुन्गृही। धनाशयेहागतोऽस्मि तदारपरिग्रहः ॥ 28 ॥ ज्ञात्वा सत्यं निमित्तं तत् राजलोकोऽखिलस्तदा । स्वस्वामिरक्षणोपायचिन्तया व्याकुलोऽभवत् ॥ 28 ॥ तत्रैको न्यगदन्मन्त्री यत् स्वामी सप्त वासरान् । यानारूढः समुद्रान्तर्धियतेऽतिप्रयत्नतः ॥ 30 ॥ द्वितीयः स्माह पानीये विद्युद्यद्यपि न स्फुरेत् । (1) ङ स्ज्ज्ञ्याने। (2) ख, घ, च -देव । Page #48 -------------------------------------------------------------------------- ________________ 48 श्रीशान्तिनाथचरित्रे तथाऽपि यानपात्रे तां पतन्तों को निवारयेत् ॥ 31 ॥ तस्माद्वैताब्य शैलस्थातिगूढे कन्दराग्टहे । प्रक्षिप्य रक्ष्यते स्वामी विद्युत्पातभयात्किल ॥ 32 ॥ तृतीयोऽप्यवदत्रायमुपायोऽपि शुभावहः । प्रत्युतापायहेतुः स्यात् दृष्टान्तोऽत्र निशम्यताम् ॥ 33 ॥ बभूव विजयपुरे रुद्रसोमाभिधो द्विजः । तद्भार्या ज्वलनशिखा शिखो नाम्ना तयोः सुतः ॥ 34 ॥ तस्मिंश्च नगरे कश्चित् राक्षसो मांसलोलुपः । भूरि मानुषरूपाणि मारयामास प्रत्यहम् ॥ 35 ॥ एकैकं मानुषं तेऽहं दास्याम्येवं वधीः स्म मा । .. सह तेन व्यवस्थेति क्वता तत्पुरभूभुजा ॥ 36 ॥ चक्रे च सर्वपौराणां नामान्तर्गतगोलकान् । तन्मध्यान्नित्यमेकैकमाकृष्याख्यां निरीक्ष्यते ॥ 37 ॥ यस्मिन् दिने च यन्नाम दृश्यते तत्र निर्गतम् । स तस्मै दीयते तस्य शेषरक्षाविधित्सया ॥ 38 ॥ अन्धेयुर्द्विजपुत्रस्य तस्य नाम विनिर्ययौ । तच्छ्रुत्वा जननी तस्याक्रन्दं चक्रे सुदुःखिता ॥ 38 ॥ तस्याः क्रन्दितमाकर्ण्य तत्रासत्रगृहस्थितः । भूतैः साऽभाणि सदयैः खेदं हे अम्ब मा कृथाः ॥ 40 ॥ भविष्यति यदा दत्तो ऽराक्षसाय सुतस्तव । आनेष्यामस्तदा हृत्वा समवश्यं तवान्तिकम् ॥ 41 ॥ (1) ग, ङ राजसस्य । Page #49 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । इत्युक्ता मुदिता साऽभूत् तत्पुत्रः सोऽथ भूभुजा । प्रदत्तो रक्षसे तस्माद्भूतैरपि' हृतश्च तैः ॥ 42 ॥ समर्पितश्च तन्मातुस्तया तन्मृत्युभीतया । स पर्वतगुहामध्ये क्षेपित्वा पिदधे तथा ॥ 43 ॥ तत्राप्यजगरेणायं तत्स्थेन गिलितो निशि । न शक्यमन्यथा कर्तुं कर्म केनापि देहिनाम् ॥ 44 ॥ तस्मादवश्यंभावी हि योऽसौ भावो भविष्यति । किन्तु दुरितोपशान्त्यै करिष्यामस्तपो वयम् ॥ 45 ॥ मन्त्रवादीच्चतुर्थोऽथ सत्यमेतेन भाषितम् । किन्तु यद्दर्त्तते चित्ते मम तत्कथयामि वः ॥ 46 ॥ पोतनाधिपतेर्मूर्ध्नि विद्युत्यातोऽमुनोदितः । नैमित्तिकेन न पुना राज्ञः श्रीविजयस्य भोः ॥ 47 ॥ ततः सप्त दिनान्यत्रापर: स्वामी विधीयते । नैमित्तिकोऽपि तद्दाक्यं प्राशंसत्साधु साध्विति ॥ 48 ॥ उवाच चास्य कार्यस्य कथनार्थमिहागमम् । इदं च क्रियतां किन्तु किमन्यैर्दुर्विचिन्तितैः ॥ 48 ॥ राजा जिनालयस्यान्तस्तपोनियमतत्परः । तिष्ठत्वेष यतो ह्यापल्लङ्घयते सुमहत्यपि ॥ 50 ॥ रानोचे यस्य कस्यैव स्वामित्वं हि विधास्यते । सोऽपि यास्यति पञ्चत्वं तदेवं क्रियते कथम् ॥ 51 ॥ w (1) ग -पहृतश्च । 48 Page #50 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र अचुश्च मन्त्रिण: स्वामिन् यद्येत संमतं तव । तदाभिषेको यक्षस्य प्रतिमाया विधास्यते ॥ 52 ॥ चेद्देवतानुभावेन न स्यादापत्ततो वरम् । नो चेत्काष्ठमयो यक्षप्रतिमैव विनश्यति ॥ 53 ॥ : राजाऽथ युक्तमित्युक्त्वा गत्वा च जिनमन्दिरे । सर्वान्तःपुरसंयुक्तः प्रपेदे पौषधव्रतम् ॥ 54 ॥ संस्तारकनिषणश्च तपोनियमसंयमैः । पूतात्मा मुनिवत्तस्थौ नमस्कारपरायणः ॥ 55 ॥ अन्ये च मन्त्रिसामन्तप्रमुखाः भूपतेः प्दे। . निवेश्य यक्षप्रतिमां तस्थुस्तस्याः समीपगा: / 56 ॥ ततः सप्तमे घोऽब्दः क्षणाद् व्याप्तं नभस्तलम् । ववर्ष च घनो गर्जारवव्याप्तदिगन्तरः ॥ 57 ॥ मुहुर्विद्योतमानोऽथ विद्युइण्डस्तथाऽपतत् । तस्मिवेव यक्षबिम्बे निर्भाग्ये यमदण्डवत् ॥ 58 ॥ तत्रोपसर्गे तेनैव विधिना प्रलयं गते । नैमित्तिकगिरा राजा पुनरागानिजं गृहम् ॥ 58 ॥ सर्वान्तःपुरनारीभिष्टचित्ताभिरर्चितः । वस्त्रालङ्काररत्नोधैः म नैमित्तिकपुङ्गवः ॥ 60 ॥ राजाऽपि भूरि द्रव्येणार्चितो विससृजे च सः । यक्षस्य प्रतिमा रत्नमयो नव्या च कारिता ॥ 61 ॥ पूजा च जिनबिम्बानां shreyHsnttikaarinnii| राज्ये पुनर्जन्मनीव खस्याकारि तथोत्सवः ॥ 62 ॥ Page #51 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः । सोऽथ श्रीविजयो राजा समं देव्या सुतारया । ययौ क्रीडार्थमन्येआर्वनं ज्योतिर्वनाभिधम् ॥ 63 ॥ तत्र भर्ता सहाद्रीणां छायावत् सुतलेषु सा। विहरन्ती ददर्शकं सुतारैणं मनोहरम् ॥ 64 ॥ कुरङ्ग स्वर्णवर्णाङ्गं तं विलोक्य सुलोचनम् । सोचे स्वपतिमानीय नाथैनं त्वं ममार्पय ॥ 65 ॥ तनहार्थं स्वयं राजा स्वप्रियानेहमोहितः । दधावे सोऽपि वेगेनोत्पत्येयाय नभस्तलम् ॥ 66 ॥ अत्रान्तरेऽस्य प्रियया दष्टया कुक्कुटाहिना । एहि लघु हे नाथेति पूचके गुरुस्वरम् ॥ 6 ॥ तदाकर्ण्य झटित्येव विनिवृत्ती महीपतिः । ददर्शनां विलपन्ती विषवेदनयाऽदिताम् ॥ 68 ॥ ततः प्रयुक्ता वेगेन मन्त्रतन्त्रादिका क्रिया। . साऽप्यभूविष्फला क्षेत्रे क्षिप्तं बीजमिवोपरे ॥ 68 ॥ क्षणान्तरण सा देवी खानास्या मौलितेक्षणा । पश्यतोऽपि महोभर्तुर्बभूव गतजीविता ॥ 70 ॥ ततो मुमूर्छ भूपाल: पपात च महीतले । कथञ्चिल्लब्धसंज्ञः सन् स एवं विललाप च ॥ 71 ॥ हा गीर्वाणप्रियाकारे महोदार विवेकिनि । हा सुतार गुणाधार प्रीतिसारे क तिष्ठसि ॥ 12 ॥ एवं विलप्य बहुधा राजाऽभूमरणोद्यतः । वृत्तान्तं ज्ञापितश्चामुं राजलोक: पदातिभिः ॥ 73 ॥ Page #52 -------------------------------------------------------------------------- ________________ 52 श्रीशान्तिनाथचरित्रे राज्ञः स्वयंप्रभा माता भ्राता च विजयाह्वयः । तच्छ्रुत्वा दुःखितौ गाढं यावदेतौ बभूवतुः ॥ 74 ॥ नभोमार्गेण तत्रैत्य तावदेको नरोऽवदत् । अलं देवि विषादेन शृणु वाक्ती स्वयंप्रमे ॥ 75 ॥ रथनूपरनाथेन पूजितोऽमिततेजसा । संभिन्न श्रोता मत्तातो नैमित्तिकवरोऽस्ति हि ॥ 76 ॥ तत्पुत्रोऽहं दीपशिखोऽन्यदोव तु प्रचेलतुः । ज्योतिर्वनं प्रति क्रोडां कर्त्तुं तावदपश्यताम् ॥ 77 ॥ पुरचमरचचेशाशनिघोषेण भूभुजा । क्रियमाणां गतत्राणां तां सुतारां नृपप्रियाम् ॥ 78 ॥ इत्यूचतुश्च तं दुष्ट धृष्ट दुखेष्ट पाप रे । अस्मत्स्वामिखसारं त्वमपहृत्य क्व यास्यसि ॥ 78 ॥ तया च भणितावावां प्रयासेनालमत्र वाम् । गत्वा संबोध्यतां राजा वेतालिन्या विमोहितः ॥ 80 ॥ मर्त्तुकामस्तया सार्द्धं सुतारारूपया ततः । आवाभ्यां बोधितो राजा सा च दुष्टा प्रणाशिता ॥ 81 ॥ देव्युदन्ते च विज्ञाते सोऽस्ति तत्प्रापणोद्यतः । तदाज्ञयाऽहमागां वस्तत्स्वरूपं च शंसितुम् ॥ 82 ॥ ततः स्वयंप्रभादेव्या सत्कृतोऽसौ पुनर्ययौ । राज्ञः समीपं राजाऽपि ताभ्यां निन्ये स्वपत्तने ॥ 83 ॥ ( 1 ) ग सः । (2) खस्तदा च तौ । Page #53 -------------------------------------------------------------------------- ________________ द्वितीय: प्रस्तावः । प्रतिपत्तिं विधायाथ संपृष्टोऽमिततेजसा । राजा श्रीविजयः सर्वं स्ववृत्तान्तं न्यवेदयत् ॥ 84 ॥ तच्छ्रुत्वा सोऽपि संक्रुद्धोऽशनिघोषाय सत्वरम् । मारोचिनामकं दूतं शिक्षां दत्त्वा विसृष्टवान् ॥ 85 ॥ 53 गत्वा चमरचञ्चायां स दूतस्तमभाषत । आनीताऽस्ति त्वयाऽज्ञानात् भगिनी स्वामिनो मम ॥ 86 ॥ राज्ञी श्रीविजयस्याहो सुतारेति सतो वरा । अप्यतां साधुना शीघ्रमनर्थं माऽऽत्मनः कथाः ॥ 87 ॥ (युग्मम्) उवाचाशनिघोषोऽपि सगर्वोडरकन्धरः । रे दूतार्पयितुं नाम किमानीताऽस्त्यसौ मया ॥ 88 ॥ मत्तो यः कचिदप्येनामनात्मज्ञो जिहीर्षति । दोप्ते मत्खजदीपेऽस्मिन् शलभत्वं स यास्यति ॥ 88 ॥ इत्युक्त्वा ग्राहयित्वा च कण्ठे निर्वासितोऽसुना । svasthAnamagamaddUta'stadartho'sya शशंस च ॥ 80 ॥ ततः श्रीविजयायादात् विद्यां शस्त्रनिवारिणीम् । बन्धमोचनिकां चैवामिततेजोनरेश्वरः ॥ 81 ॥ एकैकां साधयामास स सप्तदिवसैः पृथक् । सिद्धविद्यस्ततश्चारिविजयाय चचाल सः ॥ 82 ॥ कुमारा रश्मिवेगाद्याः सुता अमिततेजसः । अनु श्रीविजयं चेलुः शतसंख्या महौजसः ॥ 83 ॥ (1) ख च च त तदर्यस्य Page #54 -------------------------------------------------------------------------- ________________ 54 श्रीशान्तिनाथचरित्रे अन्यैश्च भूयः सुभटः विद्याभुजबलोर्जितः । समं श्रीविजयः प्रापाशनिघोषपुरान्तिकम् ॥ 84 ॥ महाज्वालाभिधां विद्यां परविद्याच्छिदाकरीम् । ययौ साधयितुं चार्किनृपो हिमवति स्वयम् ॥ 45 ॥ सहस्ररश्मिना ज्येष्ठ पुत्रेण परिवारितः । तत्र मासिकभक्तेन विद्यां साधयति स्म सः ॥ 86 ॥ इत: ससैन्यमायान्तं श्रुत्वा श्रीविजयं नृपम् । प्रेषीदनिघोषः स्वान् पुत्रान् सबलवाहनान् ॥ 87 ॥ ततः प्रवकृते घोरः समरः सैन्ययोस्तयोः । विद्याबलवतोः स्वस्वस्वामिनोजयकारिणोः ॥ 8 ॥ विद्याजनितमायाभिर्युद्यमानं सकौतुकम् । नाहारयदेकमपि योर्मध्याहलं तयोः ॥ 18 ॥ मासं यावत् युधं कृत्वाऽमिततेजः कुमारकः । पुत्रा अशनिघोषस्य प्रौढा अपि पराजिताः ॥ 20 ॥ ततश्चाशनिघोषेऽस्मिन् युध्यमाने स्वयं रणे । द्रढीयांसोऽप्यभज्यन्त पुत्त्रास्तेऽमिततेजसः ॥ 1 ॥ स्वयं श्रीविजयो राजाऽप्यढौकिष्ट रणे तदा । शक्यन्ते नेतरैरत्तमिक्षवः सह दन्तिभिः ॥ 2 ॥ क्रुद्धः श्रीविजय: सोऽथ खङ्गेनाहत्य तं द्विषम् । विधा चक्रे ततो जाताऽशनिघोषहयौ 'पुनः ॥ 3 ॥ (1) ख च ज पुरः । Page #55 -------------------------------------------------------------------------- ________________ द्वितीय: प्रस्तावः । साऽपि द्विधा कृता जन्ते ऽशनिघोषचतुष्टयौ । एवं च खण्डामानोऽसौ मायया शतधाऽभवत् ॥ 4 ॥ यावच्छ्रोविजयो राजा निर्विमस्तद्दधेऽभवत् । तावत्तत्र सिद्धविद्योऽमिततेजा स आययौ ॥ 5 ॥ अपहाय ततो मायां नश्यन्तं तद्भयेन तम् । दृष्ट्राऽऽदिदेशार्किनृपो विद्यां विद्यामुखीमिति ॥ 6 ॥ दूरादप्येष पापीयानानेतव्यस्त्वया स्फुटम् । साऽथ तत्पृष्ठतो लग्ना ययौ सीमनगे च सः ॥ 7 ॥ तत्र श्रीषभस्वामिजिनमन्दिरसविधौ । उत्पद्मकेवलज्ञानं वन्द्यमानं सुरासुरैः ॥ 8 ॥ निरोक्ष्य बलदेवर्षिं स तं शरणमाश्रयत् । देवताऽप्यमितायाख्यद् वलित्वा तं तथास्थितम् ॥ 8 ॥ (युग्मम्) देवीं सुतारामादाय त्वमागच्छेम मान्तिकम् । इति मारोचिमाज्ञाप्य सोऽथ श्रीविजयान्वितः ॥ 10 ॥ सर्वसैन्ययुतो भेरोभाङ्कारैः पूरयन् दिशः । बलभद्रमुनिं नन्तुं तत्र सोमनी ययौ ॥ 11 ॥ ( युग्मम् ) गत्वा जिनालये नत्वा स्तुत्वा च प्रथमं जिनम् । अभ्यर्से बलदेवर्षेजेग्मतुस्तावुभावपि ॥ 12 ॥ देवीमादाय मारोचिरथागात्तत्र सत्वरम् । अर्पिताऽक्षतचारित्रा राज्ञः श्रीविजयस्य सा ॥ 13 ॥ उत्थायाशनिघोषोऽथ क्षमयामास तौ नृपौ । संमानितश्च ताभ्यां संजातास्ते गतमत्सराः ॥ 14 ॥ 55 Page #56 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र अत्रान्तरे केवलिना प्रारब्धा धर्मदेशना । कतभव्यजनश्रोत्रसुधापूरप्रदेशना ॥ 15 ॥ तद्यथा रागद्देषवशीभूता दुराकूतास्तनूभृतः । . . नयन्त्यनर्थकं जन्म कृत्वाऽनर्थपरम्पराम् ॥ 16 ॥ न मोक्षप्रापण शक्ता याभ्यां विहितबन्धमाः । . रागहेषावमू शत्रू यूयं त्यजत भो जनाः ॥ 17 ॥ श्रुत्वा तां देशनां सम्यक् प्रतिबुद्धा तृणां गणाः । , केचिदाददिरे दीक्षां श्रावकत्वं तथाऽपरे ॥ 18 ॥ पप्रच्छाशनिघोषस्तं सुतास्यं मया प्र्भो। . रागोद्रेकं विना हत्वा नीता निजरहे कथम् ॥ 18 ॥ केवल्यूचे पूर्वभवे पुरे रत्नपुराभिधे । शोषेणनामा भूपोऽभूत् जीवोऽस्यामिततेजसः ॥ 20 ॥ इत्यादि तद्भवान् सर्वान् कथयित्वाऽब्रवीत्पुनः । तदाऽभूः कपिलस्त्वं हि सत्यभामा च त्वप्रिया ॥ 21 ॥ सत्यभामा सुतारयं संजाता कपिलस्तु स्ः। .. भवं भ्रान्त्वा मनुष्यत्वं कुले लब्धा तपस्विनाम् ॥ 22 ॥ कत्वा बालस्तपस्तत्र मृत्वाऽभूस्त्वं ततस्त्वया । जहे पूर्वस्वसम्बन्धाद्राजन् रागं विनाऽप्यसौ ॥ 23 ॥ (युग्मम्) त्वय्यसौ विगतस्नेहा पुरातनभवेऽप्यभूत् । अतस्त्वमपि मन्दानुरागोऽस्यां हि प्रवर्त्तमे ॥ 24 ॥ Page #57 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः । खखपूर्वभवान् श्रुत्वाऽमिततेजीढपादयः । दृष्टा अचुरहो नास्त्यसाध्यं किमपि ब्रह्मणः ॥ 25 ॥ पृष्टोऽथ केवली vidyaadhreshaa'mittejsaa| भव्योऽहमथवाऽभव्यः प्रभो मे कथ्यतामिति ॥ 26 ॥ केवल्यूचे नवमे त्वं भवे राजनितो भवात् । भविष्यस्यत्र भरते पञ्चमः सार्वभौमराट् ॥ 27 ॥ षोडशश्च जिनेन्द्रोऽयं राजा श्रीविजयः पुनः । पुत्रो भूत्वा गणधरस्तवैवाद्यो भविष्यति ॥ 28 ॥ पृष्ट्वा श्रुत्वा ततस्तस्य पार्वे केवलिनो मुनेः । सम्यकमूल: सुश्राइधर्मस्ताभ्यामुपाददे ॥ 28 ॥ संस्थाप्य स्वात्मजं राज्येऽशनिघोषो विरक्तधीः । तस्य केवलिन: पाखें प्रव्रज्यां समुपाददे ॥ 30 ॥ राज्ञः श्रीविजयस्याम्बा देवी सा च स्व्य्ण्प्र्भा। . तत्यादान्ते प्रवव्राज भूरिनारीसमन्विता ॥ 31 ॥ अथ केवलिनं नत्वा स्व्प्रीवार्स्ण्युतौ। खं खं स्थानं जग्मतुः श्रीविजयामिततेजसौ ॥ 32 ॥ देव्पूजागुरूपास्तित्प्ःप्र्भृतिक्र्म्भिः॥ द्योतयन्ती श्रावकत्वं तौ कालमतिनिन्यतः ॥ 33 ॥ पुण्यात्माऽमिततेजाश्च स प्रासादमकारयत् । पञ्चवर्णवररत्ननिर्मितं जिनमन्दिरम् ॥ 34 ॥ - अन्यदा तत्समीपेऽसौ कारिते पउस्स्धाल्ये। . (1) घण - स प्रासादान्तरकारयत् । Page #58 -------------------------------------------------------------------------- ________________ 58 श्रीशान्तिनाथचरित्रे आसीनो धर्ममाचष्टे विद्याधरसभान्तरे ॥ 35 ॥ अवान्तरे चारणर्षिद्वितयं नभसा व्रजन् । सनातनजिनानन्तुं तं ददर्श जिनालयम् ॥ 26 ॥ तच्चैत्यवन्दनाहेतोरवतीर्णौ ततश्च तौ । उपवेश्यासने राज्ञा वन्दितौ भक्तिपूर्वकम् ॥ 37 ॥ तत्रैकः साधुराचख्यौ राजन् जानासि चेत्स्वयम् । तथापि धर्ममाख्यातुमुचितो नस्ततः शृणु ॥ 38 ॥ मानुष्यकादिसामग्रीं लब्धा ज्ञात्वा भवस्थितिम् । धर्मो निरन्तरं कार्यो निरन्तर सुखार्थिभिः ॥ 38 ॥ मनसाऽप्यन्तरे तस्य कृते स्यात्सुखमन्तरा । जातं मत्स्योदराख्यस्य धनदस्येव निश्चितम् ॥ 40 ॥ पृच्छति स्म ततो राजा भक्तिभाक् रचिताञ्जलिः । मुने मत्स्योदरः कोऽयं कथ्यतां तत्कथा मम ॥ 41 ॥ मुनिरूचेऽव भरतक्षेत्रे विदशपूः समम् । विख्यातमस्ति कनकपुरं नाम पुरं भुवि ॥ 42 ॥ द्दिषत्कोपानलप्रौढोक्कृततेजाः सुवर्णवत् । बभूव तत्र कनकरथो नाम्ना महीपतिः ॥ 43 ॥ तस्याग्रमहिषी रूपसम्पदा रतिजित्वरी । कनक श्रीर्विनयादिगुणैर्नारीवराऽभवत् ॥ 44 ॥ औदार्य्यादिगुणाधारो रत्नसारोऽभिधानतः । अभूत्तत्र राजमान्य: 'श्रेष्ठो धर्मिष्ठधुकः ॥ 45 ॥ (1) घ श्रेष्ठीशो धर्मधुर्य्यकः । Page #59 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । अनयंशोलरत्नाढ्या रत्नचूलेति तस्य तु । जने प्रिया प्रियालापा लज्जादिस्त्रीगुणाञ्चिता ॥ 46 / / अभिमानधनो धीमान् धर्मोपार्जनतत्परः । तयोः पुत्रः कलापात्रं बभूव धनदाभिधः ॥ 47 ॥ इतश्च तस्मिन्नगरे कितवः सिंहलाभिधः । रेमे कपर्दनित्यं पुरदेव्या निकेतने ॥ 48 स द्यूतक्रीडया नित्यं तावदेवाजयद्धनम् । कदर्यभोजनं किञ्चित् यावन्मात्रेण जायते ॥ 48 ॥ .. अन्यदा मन्दभाग्यत्वात् स जिगाय न किञ्चन । ततश्च दुष्टधौरुष्टो देवतामित्यभाषत ॥ 50 ॥ तव देवकुले नित्यं रममाणस्य मे न यत् । / द्रव्यं सम्पद्यते तत्ते विक्रिया कटपूतने ॥ 51 ॥ तदद्य प्रकटीभूय द्रव्यं किञ्चित्प्रयच्छ मे। अन्यथाऽहं करिष्यामि तवानथं महत्तरम् ॥ 52 ॥ देवतोवाच रे दुष्ट त्वपित्रा किं त्वयाऽथवा । द्रव्यमस्यर्पितं मे यत् याचसे सहसैव तत् ॥ 53 ॥ ततः पाषाणमुद्यम्य' सोऽवोचद्देहि मे धनम् । कुतोऽप्यानीय नोचेत्त्वां व्यङ्गयिष्यामि निश्चितम् ॥ 54 / दध्यौ च देवता नास्याकत्यं किञ्चिन्न विद्यते । दत्तेनैव धनेनायं तुष्येनह्यन्यथा पुनः ॥ 55 ॥ (1) घञ -mutyaashy। (2) ज भङ्गयिष्यामि । Page #60 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र ततो गाथासनाथं सा पत्रं तस्यार्पयत्करे । सोऽवदत्पत्रखण्डेन रे रण्डे किं करोम्यहम् ॥ 56 ॥ देवतोवाच गाथेयं विक्रेतव्या त्वया खलु । दीनाराणां सहस्रं हि लप्सासे त्वं ममाज्ञया ॥ 57 ॥ तत्पत्रं तहिराऽऽदाय वीथीमध्ये ययावसौ । इत्युवाच च गाथेयं लभ्यते गृह्यतामहो ॥ 58 ॥ तहस्त्वसारमालोक्य वणिम्भिर्जातकौतुकैः । पृष्टो मूल्यमयाचिष्ट स दीनारसहस्रकम् ॥ 56 ॥ तदसम्भाव्यमूल्यत्वादग्रह्णति जनेऽखिले । श्रेष्ठिपुत्रस्य तस्याट्टे स ययो क्रमयोगतः ॥ 6 ॥ तस्यार्पितेन तन्मूल्यमाख्यातं सोऽथ पत्रकम् । गृहीत्वा वाचयामास गायां तल्लिखितामिति ॥ 61 ॥ 'जं किरि विहिणा लिहियं तंचिय परिणमै sylloysm। iya भाविजण धौरा विहुरेवि न कायरा हुंति ॥ 62 ॥ (1) यत् किल विधिना लिखितं तदेव परिणमति स्क्ल्लोके। इति भावयित्वा धीरा विधुरेऽपि न कातरा भवन्ति ॥ * कख च ज ड चिय । + क ख ग च जाणेवि न्नु। श्रोमुनिदेवस्वरयः स्वकृतपद्यशान्तिनाथचरित्रे संस्कृतबला इमां गाथां एवं लिलिखः - विधिना लिखितं यत्तन्त्रणां परिणमत्यलम् । धीरा भवन्ति ज्ञात्वैवं विधुरेऽपि न कातराः ॥ (सर्ग 2 zlo0 167) Page #61 -------------------------------------------------------------------------- ________________ . . हितोयः प्रस्तावः । दध्यौ धन्धोऽथ गाथेयं लक्षणापि न लभ्यते । .. दीनाराणां सहस्रेण समर्धा गृह्यते ततः ॥ 63 ॥ तद् याचितमथो तस्मै दत्त्वा मूल्यं महामतिः । स्वीकृत्य पत्रकं तच्च मुहुर्मुहुरवाचयत् ॥ 64 ॥ अत्रान्तरे पिता तस्य तत्रागात्तमभाषत । त्वया व्यवहृतं किञ्चित् अद्य नोवैति शंस मे ॥ 65 ॥ प्रत्यासनवणिगपुत्रैः सहासैरिति जल्पितम् । श्रेष्ठिस्तव पुत्रेणाद्य व्यवहारः कतो महान् ॥ 66 ॥ दीनाराणां महस्रेण यदेकाऽग्राहि गाथिका । वई यिस्थत्यसौ लक्ष्मी वाणिज्यकलयाऽनया ॥ 67 ॥ रुष्टः श्रेष्ठयप्यभाषिष्ट त्वमितो याहि दुष्ट रे । शून्यैव हि वरं शाला पूरिता नतु तस्करैः ॥ 68 ॥ एवं विमानतां प्राप्तो धनदोऽपि तदाऽऽपणात् । उत्थाय निर्ययो चित्ते गाथार्थं तं विचिन्तयन् ॥ 68 ॥ पुरात्रिसृत्य कौवां दिश्यासनवनान्तरे । दिनावसानसमये प्राप्तो मानधनो हि सः ॥ 70 ॥ गम्भीरं सरसं स्वच्छं मदृत्तं सत्त्वशोभितम् । दृष्टं सरोवरं तेन तत्रैकं माधुचित्तवत् ॥ 71 ॥ तत्र सात्वाऽम्बु पीत्वा च न्यग्रोधस्य तरोस्तले । तस्यासने स सुष्वाप रात्री तत्पत्रसंस्तरे ॥ 72 ॥ अत्रान्तरे च तत्रागात् व्याध एको धनुईरः । हन्तुं वनचरान् जीवान् जलपानार्थमागतान् ॥ 73 ॥ Page #62 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र ISannidrAyamANa'tha सचिन्ते श्रेष्ठिनन्दने । जज्ञे चलयति स्वाङ्गं शुष्कपत्रभवो ध्वनिः ॥ 74 ॥ अयं वनचरो जीवः कोऽपि यातीति लुब्धकः । विव्याधैनं शरणांही हृदीवासज्जनो गिरा ॥ 75 ॥ वेध्यं विद्वमिति व्याधस्तत्समीपमुपागमत् । धनदोऽपि प्र्हारातो गाथामुच्चरति स्म ताम् ॥ 76 ॥ तच्छ्रुत्वा लुब्धको दध्यौ हा मया मूढचेतसा । निर्विमः पथिकः कोऽपि सुप्तो बाणेन ताडितः ॥ 7 ॥ जचे च भद्र कुत्राङ्गे मया विद्धोऽस्य्जान्ता। इत्युदित्वा तस्य पादादाचकर्ष स सायकम् ॥ 78 ॥ पट्टबन्धं व्रणे तत्र कुर्वाणं तं न्यवारयत् । निजं स्थानं प्रयाहीति धनदो विससज्ज तम् ॥ 78 ॥ निर्गच्छति व्रणाद्रक्ते जाते च रजनीक्षये । भारण्डपक्षिणा निन्ये स संस्थितधियाऽम्बरे ॥ 80 ॥ मुक्त्वाऽथ वारिधेमध्यदीप खादितुमुद्यतः । जीवन्तं तं च विज्ञाय ययावुड्डीय पक्ष्यसौ ॥ 81 ॥ उत्थाय धनदो यावत् ऐक्षताशाः समन्ततः । तावत्तत्राटवी भीमामपश्यन्मानुषोज्झिताम् ॥ 82 ॥ दध्यौ च क्क पुरं तन्मे क्व चेयं भीषणाऽटवी । अथवा चिन्तया मेऽलं देवचिन्ता बलीयसी ॥ 83 ॥ क्षुत्तृष्णापीडितः सोऽथ भ्रमंस्तत्र phlaashyaa। ददर्शकं पुरं शून्यं पतितावाससञ्चयम् ॥ 84 ॥ Page #63 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । दृष्ट्वा च कूपकं किञ्चित्कृच्छ्रादाकृष्य तज्जलम् । पोत्वा च वारयामास तृष्णामथ शरोरगाम् ॥ 85 ॥ विधाय प्राण्यात्त्रां च फलैः कदलिसंभवैः । पुरादपि ततो दूरं भीतभीतो ययावसौ ॥ 86 ॥ अत्रान्तरे च मार्त्तण्डो निस्तेजा अस्तमीयिवान् । प्राप्ता मयाऽव्यवस्थेति धनदं बोधयन्निव ॥ 87 ॥ अस्तं गते ऽदिवानाथे तमसा क्लेशितं जगत् । विशिष्टज्ञानविरहादज्ञानेनेव सर्पता ॥ 88 ॥ गिरेः कस्यापि निकटे वह्निमुत्पाद्य दारुणा । तस्य तापेन निःशीतः स व्यतीयाय यामिनीम् ॥ 8 ॥ प्रभातसमये वह्निप्रदेशोर्वी ददर्श सः । जातां स्वर्णमयीं सद्यो दध्यौ चैवं सविस्मयः ॥ 80 ॥ नूनं सुवर्णद्दोपोऽयं यदियं ज्वलितानलात् । जातरूपमयौ जाता सद्य एव वसुन्धरा ॥ 81 ॥ पातयामि ततः स्वर्णमिति ध्यात्वाऽमुना कृताः । इष्टिकानां सुसङ्घाटाः स्वभूताश्च तेऽग्निना ॥ 82 ॥ भ्रमन्रन्येद्युरद्राक्षौत् निकुञ्जे कुत्रचिह्निरेः । रत्नजातमयं तच्चानिनाय स्वर्णसन्निधौ ॥ 83 ॥ एवं सुवर्णरत्नानां राशिस्तेन कृतो बहुः । कदल्यादिफलैः प्राण्यात्त्रां चक्रे च सोऽन्वहम् ॥ 84 ॥ (3) ख च ञ मृत्तिकामयसं । (1) घ ङ च ज दिवाधीशे । (2) ख च ञ स्वर्ण राशिस्तेन कृतो बद्धः । Page #64 -------------------------------------------------------------------------- ________________ 64 श्रीशान्तिनाथचरित्रे सार्थवाहः सुदत्ताख्योऽन्यदा तद्देशमाययौ । याने जलेग्धनं तस्य त्रुटितं पूर्वसञ्चितम् ॥ 85 ॥ दृष्ट्वा तं दोपमेतन प्रेषिता निजपूरुषाः । जलेन्धनक्कते तत्र दट्टशर्धनदं च ते ॥ 86 ॥ कस्त्वं भोरित्यपृच्छं वावोचद्दनचरोऽस्मि सः । तैरुक्तस्तर्हि पानीयस्थानं किमपि दर्शय ॥ 87 तेनासौ दर्शितस्तेषां कूपस्तेऽपि तदन्तिके । ददृशुस्तसुवर्णादि पुरा यत्तेन सञ्चितम् ॥ 88 ॥ कस्येदमित्यपृच्छंश्च धनदं सोऽप्युवाच तान् । मामकीनमिदं वित्तं स्थानं नयति यस्त्वदः ॥ 68 ॥ यच्छामि तस्य तुयांशमित्युक्ते सार्थपोऽपि सः । तत्रागाडनदस्तस्य प्रणामाद्यौचितिं व्यधात् ॥ 300 ॥ (युग्मम् ) सार्थवाहस्तमाधि पृष्ट्वा च कुशलादिकम् । तज्जातरूपरत्नानां नयनं प्रतिपन्नवान् ॥ 1 ॥ प्रापय्य भृत्यत्रैस्तान्यक्षेप्सीत्प्रवहणे निजे । गणयित्वा धनदोऽपि तानि तेषां समार्पयत् ॥ 2 ॥ दृष्ट्वा बहु धनं तच्च सार्येशश्वलिताशयः । आदिदेश 'निजनरान् कूपेऽसौ क्षिप्यतामिति ॥ 3 ॥ तैस्ततो धनदोऽभाणि कर्ष भोः कूपकाज्जलम् । वयं सम्यग्न जानीमः त्वं च तत्कृतपूर्व्यसि ॥ 4 ॥ (1) ख ग घ च त नरांस्तान् स्वान् । Page #65 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तोवः । तत्कर्तुमुद्यतस्तैः स क्षिप्त: कूपे कपोज्झितैः । हन्यते बन्धुरप्यर्थलुब्धैरन्यस्य का कथा ॥ 5 ॥ पर्णाञ्चितायां तन्मध्ये मेखलायां पपात सः । नेषदप्यङ्गजा पीडा ततोऽभूत्तस्य भाग्यतः ॥ 6 ॥ गाथां तां चिन्तयन् सोऽथ कूपपार्खान्यलोकयत् । दृष्ट्वैकदेशे विवरं तत्राविक्षञ्च कौतुकात् ॥ 7 ॥ चारसोपानपत्याऽसौ गत्वा किञ्चिदधस्ततः । ऋजुनैव पथा गच्छन् पश्यंश्चिवायनेकशः ॥ 8 ॥ ददर्शकं देवकुलं तस्य मध्ये प्रभावतीम् । / - ताआरूढां चक्रपाणिं देवी चक्रखरौं तथा ॥ 8 ॥ (युग्मम्) नत्वा तां परया भक्त्या शौर्षे विरचिताञ्जलिः । एवं विज्ञापयामास धनदो वदतां वरः ॥ 10 ॥ जय shriivRssbhkhaamijinshaasndevte| दुष्टारिष्टहरे स्तोतुः सर्वसम्पत्करे जय ॥ 11 ॥ दिध्या कष्टाहितनाद्य हे देवि त्वं म्येक्स्सिता। भवतां तावकोनी तच्चरणौ शरणं मम ॥ 12 ॥ तद्भक्तिमुदिता सोचे सर्व भव्यं भविष्यति । अग्रे गतस्य ते वत्स मत्तोऽप्यर्थय किञ्चन ॥ 13 ॥ सोऽवदत् मयका देवि किं न प्राप्तं महीतले । दृष्टे त्वद्दर्शने पुण्यरहितानां सुदुर्लभे ॥ 14 ॥ ततो महाप्रभावानि पञ्चरत्नानि देवता । करे तस्यार्पयामास तत्प्रभावं शशंस च ॥ 15 ॥ Page #66 -------------------------------------------------------------------------- ________________ 6 श्रीशान्तिनाथचरित्रे एकं सौभाग्यकरणं द्वितीयं श्रीनिकेतनम् । / तृतीयं रोगहृत्पद्यश्चतुर्थं विषनाशनम् ॥ 16 ॥ इदं च पञ्चमं रत्नमापत्पर्यन्तकारकम् । इत्युक्त्वाऽन्तर्दधे देवी धनदोऽप्यग्रतो ययौ ॥ 17 ॥ दृष्ट्वैकवाददे संरोहिणी चौषधिमुत्तमाम् । दीर्खा तुरिकया जङ्घा न्यधाद्रनानि तत्र च ॥ 18 ॥ संरोहिण्या महौषध्या रोहयित्वाऽथ तहणम् । पुरश्च गच्छन् पातालपुरमेकं ददर्श सः ॥ 18 ॥ तत्रावलोकयामास भक्ष्यभोज्यसमाकुलाः । मन्दिराट्टाऽऽवलीश्चित्रा मानुषैः परिवर्जिताः ॥ 20 ॥ प्रदेशेऽन्यत्र सोऽद्राक्षीत् नरेन्द्रभवनं महत् । गवाक्षगोपुरप्रांशुप्राकारपरिशोभितम् ॥ 21 ॥ प्रविश्य कौतुकेनात्र गतः सप्तमभूमिकाम् । ददर्श बालिकामेकां रूपाज्जितसुराङ्गनाम् ॥ 22 ॥ तां दृष्ट्वा विस्मयापन्नं ज्ञातुकामं च तत्कथाम् । बभाष कन्यका तं भोः कुत: स्थानात्त्वमागतः ॥ 23 ॥ इहागतस्य ते प्राणसंशयो भद्र व्र्त्ते। तट् गच्छ शीघ्रमन्यत्र यावत्ते कुशलं किल ॥ 24 ॥ धनदोऽथाब्रवीत् सुभ्र मोद्देगं कुरु शंस मे। किमिदं नगरं किं वा विजनं भवती च का ॥ 25 ॥ सा तस्य धैर्यरूपाभ्यां विस्मिता पुन्र्ब्र्वीत्। अस्ति चेत्कौतुकं तत्त्वं शृणु सुन्दर कारणम् ॥ 26 ॥ Page #67 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । इहास्ति भरते रम्यं नाम्ना श्रीतिलकं पुरम् । . महेन्द्रराजो नाम्राऽभूत्तत्र राजा पिता मम ॥ 27 ॥ अन्यदा विग्रहीतस्यान्यभूपैस्तस्य सन्निधौ । आगत्य व्यन्तरः कश्चित् सस्नेहं तमभाषत ॥ 28 ॥ त्वं पूर्वभवमित्रं मे तदाख्याहि करोमि किम् । सोऽवदत् कुरु साहाय्यं शत्रन् मम विनाशय ॥ 28 ॥ व्यन्तरोऽप्यब्रवीते शक्या हन्तुं मया सखे । यतो मदधिकरतेऽधिष्ठिता व्यन्तरैः खलु ॥ 30 ॥ करोमि किन्तु साहाय्यमित्युक्त्वा तेन मत्यिता । सपौरः सपरीवार इहानीतो झटित्यपि ॥ 31 ॥ पुरं चाकारि तेनेदं पातालपुरनामकम् । . प्रवेशनिर्गमावेककूपनैवास्य सुन्दर ॥ 32 ॥ रक्षार्थ कूपकस्यापि द्वितीयं विहितं पुरम् । ततः प्रवहणैरत्र नानावस्तुसमागमः ॥ 33 ॥ एवं गच्छति कालेऽत्र राक्षसः कश्चिदन्यदा । कूपप्रवेशसोपानपङ्क्तिं भक्त्वा समाययौ ॥ 34 ॥ मांसलुब्धः स दुष्टात्मा प्रवृत्तः खादितुं जनान् । कियद्भिश्च दिनैश्चक्रे पुरमेतदमानुषम् ॥ 35 ॥ बहिः पुरस्य लोकोऽपि तेनारब्धो निपातितुम् । स चाधिरुह्य यानेषु ययावन्यत्र कुत्रचित् ॥ 36 ॥ एवं च विहिता तेन शून्येयं न्ग्र्ह्यो। एकैव रक्षिताऽहं तु परिणतुं दुरात्मना ॥ 37 ॥ Page #68 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र इतो दिनासप्तमेऽहन्यतीते तेन मे पुरः । इति प्रोचे यथा भने प्रचण्डो राक्षसोऽस्यहम् ॥ 38 ॥ मानुषामिषलुब्धेन मयेहागत्य मारितः । नगर निखिलो लोको रक्षिता त्वं तु कारणात् ॥ 38 ॥ सप्तमे दिवसे लग्नं शुभग्रहनिरीक्षितम् । / तत्र खां परिणेष्यामि करिष्यामि स्वर्गहिनीम् ॥ 40 ॥ तदद्य सप्तमदिनं समयोऽयं तदागतः । यावन्नायात्यसो तावत् याहि त्वं सुन्दराकृते ॥ 41 ॥ धनदः माह मुग्धे त्वं मा भैषीः शृणु संप्रति । हतः स्वपाप्मनवासौ मरिष्थति करण मे ॥ 42 ॥ सोचे तहि च तन्मृत्युसमयं कथयामि ते । पूजाकाले स विद्याया मारणीयस्त्वया खलु ॥ 43 ॥ तस्मिंश्च समयेनासावुत्तिष्ठति न जल्पति । अयं च खड्गो मत्तातसत्को ग्राह्यस्त्वया तदा ॥ 44 ॥ आगानिशाचरः सोऽथ ग्रहीत्वा वृशब करे । विलोक्य धनदं चाग्रे सप्रहासमदोऽवदत् ॥ 45 ॥ अहो आश्चर्यमायातं भक्ष्यमद्य मम स्वयम् । इत्युदिलाऽवज्ञयैव मुमोच मृतकं च तत् ॥ 46 ॥ विद्यां पूजयितुं यावत् प्रवृत्तोऽसौ तदाऽमुना । इत्युक्त: खड्गमावष्य त्वां हनिष्याम्यरेऽधुना ॥ 47 ॥ अवजया हसन् सोऽथ कृतपूजो निपातितः । तेन खड्नेन सद्योऽपि पातयित्वा शिरो भुवि ॥ 48 ॥ Page #69 -------------------------------------------------------------------------- ________________ हितीयः प्र्स्ताव्ः। 68 तेनैव कृतयोहाहसामग्रमा परिणीतवान् । धनदो रूपयुक्तां तां नाना तिलकसुन्दरीम् ॥ 4 ॥ भोगान् भुला तया साई दिनानि कतिचित्ततः । तां सारवस्तु चादायाययौ तवैव कूपके ॥ 50 ॥ वलित्वा च समानीतं तेन वस्तु मनः प्रियम् । भूयश्चक्रेश्वरी मार्गे वन्दिता भक्तिपूर्वकम् ॥ 51 ॥ आगाप्रवहणं किञ्चित् तदा त्धीप्स्न्निधौ। तस्मिंश्च कूपके तस्माबरा नीरार्थमाययुः ॥ 52 ॥ रज्जुः क्षिप्ताऽथ तैस्तत्र तां धृत्वा धनदोऽवदत् । पतितोऽस्मेष कूपे तत् मामुत्तारयतानघाः ॥ 53 ॥ तैश्च तहेवदत्तस्य सार्थवाहस्य सत्वरम् । आख्यातं सोऽपि तत्रागात्कोतुकात्पूर्ण मानसः ॥ 54 ॥ बड्वा वरनया कूपे प्रक्षिप्ता मञ्चिका ततः । तस्यामारुह्य धनदो बहिः कूपाहिनिर्ययौ ॥ 55 ॥ तं दृष्ट्वा सुन्दराकारं वस्त्राभरणभूषितम् । ... अतीव विस्मितः सार्थवाहः पप्रच्छ गौरवात् ॥ 56 ॥ कोऽसि त्वं भद्र कूपेऽत्र पतितोऽस्यथवा कथम् । सोऽवदन्मम भार्याऽपि पतिताऽस्त्यत्र सार्थप ॥ 57 ॥ अन्यच्च देवतादत्तं वस्तु रत्नादिकं च नः । कष्ट्वा तत्कथयिष्यामि सर्वशद्धिं तवात्मनः ॥ 58 ॥ नसः ॥ 54 ॥ . (1) ज तत् । Page #70 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र एवं कुर्वति तेनोक्तो विदधे सोऽपि तत्तथा । विसिभिये तु सार्थेशो दृष्ट्वा तिलकसुन्दरीम् ॥ 58 ॥ भूयोऽपि चामुना पृष्टः शशंस धनदोऽप्यदः । सार्थवाह वणिक् जात्या भरतक्षेत्रवास्यहम् ॥ 60 ॥ चलितः कटाहद्दीपं प्रति यानेन सप्रियः । भग्नं च वारिधी यानं ततोऽत्रागां प्रियान्वितः ॥ 61 ॥ पतिता मत्प्रिया ह्यस्मिन् कूपे नोरेक्षणाकुला । अहमप्यपतं चास्याः स्नेहबद्धो भवे यथा ॥ 62 ॥ जलान्त:पतिती नावां तत्तीरे किन्तु भाग्यतः । तुष्टा ददौ च रत्नानि तत्र मे जलदेवता ॥ 63 ॥ कथितं च तयैवं यत् यानमत्र समेष्यति । तत्राधिरुह्य गच्छेस्त्वं निजस्थानं सुखेन भोः ॥ 64 ॥ कथितयं मिजा वार्ता सार्थवाह मया तव । त्वमप्यात्मकथां ब्रूहि यतः सख्यं प्रवर्द्धते ॥ 65 ॥ सोऽवदद्देवदत्ताख्यो भ्र्ताध्म्प्य्हो। कटाहद्दीपमगमं चलितश्च गृहं प्रति ॥ 66 ॥ तदेहि भद्र त्वमपि गच्छाव: सममेव यत् । आरोपय निजं वस्तु मम याने प्रियां तथा ॥ 67 ॥ धनदोऽप्यब्रवीदेवं कुरु सार्थपते यतः । षष्ठांशं ते प्रदास्यामि वस्तुनोऽस्य गृहं गतः ॥ 68 ॥ (1) ख घ ङ च ततः । Page #71 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः । 71 धनेन किमसारेण गौरव्योसि त्वमेव मे। तहस्त्वारोपितं याने सार्थेशेनेति जल्पता ॥ 68 ॥ मार्गे ऽचागच्छतस्तस्य सार्थेशस्य दुरात्मनः । चचाल चित्तं ललनां तां विलोक्य धनं तथा ॥ 70 ॥ रात्रौ पुरोषव्युत्मर्गनिमित्तं मञ्चिकागतः । प्रक्षिप्तः सार्थवाहेन धनदोऽथ महोदधौ ॥ 71 ॥ दूरं गतेन तेनोचे धनदोऽद्यापि नैति यत् । गत: शरीरचिन्तार्थं तन्नं पतितोऽर्णवे ॥ 72 ॥ नरेशान्वेषयामास तं चिरं कैत्वाद्सौ। पश्चादाखासयामास तत्रियां प्रियभाषणैः ॥ 73 ॥ अन्यस्मिंश्च दिने तेन सोचे तिल्क्सुन्द्री। संस्थितस्त्वत्पतिर्भद्रे तत्पनी मे भवानघे ॥ 7 ॥ तच्छ्रुत्वा चिन्तयामास मा चैवं buddhishaalinii| मत्पतिर्मेऽङ्गलुब्धेन नूनं व्यापादितोऽमुना ॥ 75 ॥ ममैष शीलविध्वंसं करिष्यति बलादपि । ततः कृत्वोत्तरं किञ्चित्कालक्षेपोऽत्र युज्यते ॥ 76 ॥ विचिन्त्यैवमुवाचैव संप्राप्तस्य पुरं तव । अनुज्ञाता महोभा भविष्यामि रहिण्यहम् ॥ 77 ॥ (1) ग च ड 'था-1 (2) ga ca Da shriircintaayaa-| (3) ga ca ja -cain| Page #72 -------------------------------------------------------------------------- ________________ 72 श्रीशान्तिनाथचरित्रे 1 हृष्टः सोऽप्यनुमेने तदिति ध्यायन् यथा नृपम् । तोषयित्वा 'स्वदानेन करिष्यामि समीहितम् ॥ 78 ॥ इतः स धनदस्तेन प्रक्षिप्तो जलधेर्जले पूर्वभग्नस्य 'पोतस्य लेभे खण्डं विधेर्वशात् ॥ 78 ॥ गाढं तदुरसाऽऽश्लिष्य तुभ्यमाणस्तरङ्गकः । पञ्चभिर्वासरैः प्राप्तः स्वपुरासन्नकूलकम् ॥ 80 ॥ हृष्टाशयो निजपुरं पश्यन्नूर्द्धमुखो दृशा । गिलितो गुरुमत्स्येन फलकेन सहैव सः ॥ 81 ॥ दध्यौ च पतितो मत्स्यजठरे नरकोपमे । रे जीव देवदोषेण गाथां भावयतां ततः ॥ 82 ॥ यहा पूर्वभवाचीर्णकर्मदोषेण केनचित् । पतत्यसौख्यं मय्येव च्छिद्रं जीर्णवृताविव ॥ 83 ॥ इति ध्यात्वा स सस्मार मणिमापनिवारकम् । तत्प्रभावेन मत्स्योऽसौ गृहीतस्तत्र धीवरैः ॥ 84 ॥ स्फाटिते जठरे तस्य दृष्टोऽसौ तैः सविस्मयैः T प्रक्षालितश्च नौरेण कथितश्च महीपतेः ॥ 85 ॥ राजाऽपि विस्मितमनास्तमानाय्यात्मसन्निधौ । पप्रच्छ किमिदं भद्राघटमानं तवाऽभवत् ॥ 86 ॥ अयि कोऽसि कथं वा त्वं पतितोऽसि भषोदरे । इति सत्यं ममाख्याहि वर्त्तते कौतुकं महत् ॥ 87 ॥ (1) ङ सुदानेन । (2) ग घ ङ च यानस्य । Page #73 -------------------------------------------------------------------------- ________________ द्वितीय: प्रस्तावः । धनदोऽभ्यवदत्तावद्दविग्जातिमवेहि माम् । भग्ने याने फलहकं संप्राप्यागामिह प्रभो ॥ 8 ॥ निरीक्ष्यमाणो नगरं मत्स्येन गिलितोऽस्माहम् । गृहीतः स तु कैवर्तेर्जंठरं चास्य दारितम् ॥ 8 ॥ दृष्टश्च तस्य मध्येऽहं ततश्चैभिः सविस्मयैः । भवत्पार्श्वं समानीतो राजनिति कथा मम ॥ 80 ॥ स्वर्णक्षालितनीरण स्रपितः सोऽथ भूभुजा । मत्स्योदराभिधानव स्थापितो निजसविधौ ॥ 81 ॥ प्रार्थितेन तेनासौ विदधे च स्थगीधरः । निनाय दिवसानेवं स्वस्वरूपमवेदयन् ॥ 83 ॥ सुदत्तः सार्थवाहोऽथ तस्य पूर्वापकारकृत् । वातप्रेरितपोतेन तत्रान्येद्यः समाययौ ॥ 83 ॥ गृहीत्वा प्राभृतं सोऽपि प्रतीहारनिवेदितः । श्रययौ नृपतेः पार्श्वे निषसय कृतानतिः ॥ 84 ॥ राजाऽपि वणिजस्तस्य प्रियालापं स्वयं व्यधात् । दापयामास ताम्बूलं स्थगोधरकरेण च ॥ 85 ॥ विज्ञाय सोऽथ तत्तस्मै ददौ भूत्वा मुखाग्रतः । स सुदत्तोऽपि धनदमुपलक्षयति स्म तम् ॥ 86 ॥ परं सोऽघटमानत्वात्किञ्चित्सन्देहतत्परः । भणितो भूभुजा यत्तेऽईदानं भवतादिति ॥ 87 ॥ महाप्रसाद इत्युक्त्वा निजस्थानं गतोऽन्यदा । पप्रच्छ पुरवास्तव्यं पुरुषं कचिदित्यसौ ॥ 88 ॥ 10 33 Page #74 -------------------------------------------------------------------------- ________________ 2R श्रीशान्तिनाथचरित्रे अयं स्थगीधरो राज्ञः किमु भद्र क्रमागतः । तेनापि कथितं तस्य तत् स्वरूपं यथातथम् ॥ 88 ॥ अत्रान्तरे च मातङ्गो गौरव्यस्तस्य भूपतेः । आगाट् गीतरतिर्नाम्ना सार्थवाहस्य सन्निधौ ॥ 400 / ततो गातुं प्रवृत्तोऽसौ निजवन्दसमन्वितः । रञ्जित: सार्थवाहोऽपि तह्रोतकलयाऽग्राया ॥ 1 ॥ दानेन तोषयित्वैनमूचे भो यदि मामकम् । कार्य साधयसि त्वं तत् द्रव्यं यच्छामि ते बहु ॥ 2 ॥ सोऽवदत्साधयिष्यामि सर्व कथय मे स्फुटम् । वशे यस्य महीपालस्ततः किं मे सुदुष्करम् ॥ 3 ॥ सार्थवाहोऽब्रवीत्तहि त्वयैकान्ते महीपतिः । एवं वाच्यो यथा मत्स्योदरोऽयं मम बान्धवः ॥ 4 ॥ अङ्गीकृतेऽथ तत्कायें स तस्मै प्रीतमानसः । सङ्घाटांश्चतुरः स्वर्णेष्टिकानां प्रददौ सुधीः ॥ 5 ॥ ययो च नृपतेः पार्थे सभासीनस्य तस्य तु। मातङ्गोऽपि 'समभ्येत्य पुरो गातुं प्रचक्रमे ॥ 6 ॥ तगीतरञ्जितो राजा स्थगीधरमवोचत । देहि ताम्बूलमेतस्मै गान्धर्विकवराय भोः ॥ 7 ॥ ताम्बूलं ददतस्तस्य लगित्वा कण्ठकन्दले । चिराद् दृष्टोऽसि हे भ्रातरिति जल्पन् रुरोद सः ॥ 8 ॥ (1) ग च त्दाभ्येत्य्। Page #75 -------------------------------------------------------------------------- ________________ J द्वितीयः प्रस्तावः । किमेतदिति भूपेन पृष्टो मत्स्योदरः सुधीः । हृद्युपायं विचिन्त्योचे देवायं सत्यमूचिवान् ॥ 8 ॥ अस्मिंश्व नगरे पूर्वं मातङ्गोऽभूत्पिताऽऽवयोः । महागायन इत्युर्वीपतेः प्रणयभाजनम् ॥ 10 ॥ तस्याभूतामुभे भायें तयोरावां सुतौ प्रभो । मनागनिष्टा मे माता तदनिष्टोऽप्यहं पितुः ॥ 11 ॥ सुदीर्घदर्शिना तेन क्षिप्तानि जनकेन मे । जङ्घान्तः पञ्चरत्नानि तत्प्रहारश्च रोहितः ॥ 12 ॥ भणितं चेति यद्दत्स विपद्येतानि भक्षयेः । सर्वाङ्गेष्वपि तेनास्य 'संक्षिप्तानि धनानि तु ॥ 13 ॥ ततो विदार्यां वां तानि रत्नान्यदर्शयत् । प्रत्ययार्थं महोभर्त्तुर्धनदो मतिमद्दरः ॥ 14 ॥ ततो गोतरती राजादेशाद्दड्वा पदातिभिः । 'विदारयितुमारब्धो जजल्यैवं सुदीनवाक् ॥ 15 ॥ स्वामिद्वेष न मे भ्राता किं विदं कर्म गर्हितम् । रैदानात्सार्थवाहेन पाप्मना कारितोऽस्माहम् ॥ 16 ॥ प्रतीतिर्यदि ते देव मदुगिरा नहि जायते । तदानाययत स्वर्णसङ्घाटांस्तान्ममौकसः ॥ 17 ॥ राजाऽप्यालोकयामास मत्स्योदरमुखं पुनः । प्रत्यूचे पार्थिवं सोऽपि सत्यमेतदपि प्रभो ॥ 18 ॥ * (1) ग च ट ड त थ सन्ति चिप्तानि तानि तु । Page #76 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र पुनः प्रोवाच भूपालः परमार्थ निवेदय । मत्स्योदर महाश्चर्यकारि सर्वमिदं यतः ॥ 18 ॥ सोऽवदत्तर्हि विद्यन्ते yAna'sya वणिजो मम । सपादाष्टशती स्वर्गसङ्घाटानां महीपते ॥ 20 ॥ पञ्चदश सहस्राणि रत्नानां च प्रभावताम् । इति विज्ञाय गोखामिन् यत्कर्त्तव्यं कुरुष्व तत् ॥ 21 ॥ अभिज्ञानमिदं चात्र यतः सर्वेऽपि सम्पुटाः । खनामाङ्काः कृताः सन्त्युपलक्षणकृते मया ॥ 22 ॥ भूपपृष्टेन तेनाथ तबामोदौरितं निजम् । राज्ञाऽप्यानायितास्तेऽथ सङ्घाटाः खपचौकसः ॥ 23 ॥ विधा कृतेषु तेष्वन्तर्दृष्ट्वा तां धनदाभिधाम् । सद्यश्चुकोप मातङ्गवणिभ्यामवनीपतिः ॥ 24 ॥ हन्यमानी च तो मत्स्योदरेणैव विमोचिती। सोऽथ कल्याण नोरण स्नात्वा शुचिरभूत्पुनः ॥ 25 ॥ वणि पार्खात् निजं वस्त्वादाय मातङ्गतोऽपि च । तयोः कृत्वोचितं चाभूतनदो धनदोपमः ॥ 26 ॥ पृष्टोऽथ भूभुजा भूयः स जगादात्मन: कथाम् । सत्यां यथाऽत्र वास्तव्यो देवाहं श्रेष्ठिनन्दनः ॥ 27 ॥ गाथा मयैका diinaarshsrennaatmsaatkRtaa| ततो निष्कासितः पित्रा ततो देशान्तरं गतः ॥ 28 ॥ (1) घ ङ ञ पावे। (2) घ ज मया गाथैका । ग मयैका गाथा। च मयैकगाथा । Page #77 -------------------------------------------------------------------------- ________________ हितीयः प्र्स्ताव्ः। इत्यादि सकलां वाती कथयित्वाऽब्रवीवृपम् । देवाद्यापि प्रकाश्योऽहं नावश्यं कस्यचिद्यतः ॥ 28 ॥ मम वित्तकलनापहारकार्यपरोऽपि चेत्। . सार्थवाह इहायाति ततो भव्यं भवेताभो ॥ 30 ॥ सार्थेशो देवदत्तोऽपि तवान्येद्युः स्माय्यौ। साई तिलकसुन्दर्या स आगाच नृपान्तिकम् ॥ 31 ॥ ढोकयित्वा रत्नजातमुपविष्टो म्हीभुजा। अयं मत्स्योदरप्रोक्तो वणिगित्युपलक्षितः ॥ 32 ॥ मत्स्योदरोऽपि तं दृष्ट्वा तथा तिलकसुन्दरीम् । जिज्ञासुस्तदभिप्रायं गोपिताऽङ्गोऽभवत् तदा ॥ 33 ॥ पाललापाथ भूपालः सार्थवाहं ससंभ्रमः । भद्र त्वं कुत प्रायासी: का चेयं बालिका वरा ॥ 34 ॥ सोऽवोचत कटाहाख्यद्वीपादवागतोऽस्माहम् । इयं च जलधेरन्तौ पे लब्धा मयैकका ॥ 35 ॥ सुवस्त्राहारताम्बूलालङ्कारैः सत्कृताऽपि हि । राजंस्तवानुमत्यैव भवेन्मम रहिण्यसौ ॥ 36 ॥ राजा प्रोवाच हे सुभु किं तेऽयं रोचते वरः । अथवा वामयं कामी बलादेव रिरंसते ॥ 37 ॥ साऽवादीकोऽस्य पापस्य गृहीयादभिधामपि । गुणरत्ननिधि: सिन्धौ प्रक्षिप्तो येन मे पतिः ॥ 38 ॥ (1) ग घ ङ च ज -माऽभवत् क्षणात् । (2) ग घ ङ च ज -सनिः । . Page #78 -------------------------------------------------------------------------- ________________ 3 श्रीशान्तिनाथचरित्रे अनेन प्रार्थिता स्वामित्र कार्षमिदमुत्तरम् । यतो राजप्रदत्ताऽहं भविष्यामि प्रिया तव ॥ 38 ॥ निस्त्राणया मयेतस्मात् शोलमेवं हि रक्षितम् । अधुना तु करिथामि प्रवेशं ज्वलितानले ॥ 40 ॥ स्त्रीणामवश्यं साक्षी स्याद्भर्तुः सङ्गे हुताशनः । स एव शरणं तासां विरहे तस्य युज्यते ॥ 41 ॥ भणिता भूभुजा सैवं मा कार्षीभृत्युसाहसम् । यतोऽहं दर्शयिष्यामि परिणीतपतिस्तव ॥ 42 ॥ सोचे नरेन्द्र नो कत्तुं परिहासस्तवोचितः । कास्ति मे स धवो यो हि प्रक्षिप्तोऽगाधवारिधौ ॥ 13 ॥ ततस्ताम्बूलदानार्थमुत्थाप्य धनदं नृपः । प्रोचे भट्रे स्वभ रममं दृध्या विलोकय ॥ 44 ॥ तमालोक्योपलक्ष्यापि साऽसंभाव्यसमागमम् । यावदद्यापि नो हर्षप्रकर्ष तादृशं दधौ ॥ 45 ॥ अवदद्धनदस्तावद्देवास्या: स पतिः स्फुटम् । यः शून्यागारसंस्थायाः कुतोऽप्यागादतर्कित: ॥ 46 ॥ अनयैवार्पितो यस्य खगो राक्षसघातकृत् । राक्षसश्च हतो येनोदूढेयं चानुरागिणी ॥ 47 ॥ इत्यादि सर्ववृत्तान्ते कथिते सति मूलतः । सूर्यालोकेऽजिनीवाभूत्सा सद्यो विकसन्मुखी ॥ 48 ॥ जाता मत्स्योदरस्यैषा पुनर्जाया तृपाज्ञया । मार्यमाणश्च सार्थेशो नृपात्तेनैव मोचितः ॥ 48 ॥ Page #79 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः । अनन्यसदृशं सर्वमलङ्कारादि वस्तु तत् । धनदो वणिजाऽऽनीतं दर्शयामास भूपतेः ॥ 50 ॥ कृतान्यकृत्यः सोऽन्येआरनुज्ञाप्य धराधिपम् । भूयसा परिवारण प्रययौ पिटमन्दिरम् ॥ 51 ॥ राजमान्योऽयमित्यस्यासनादिस्वागतक्रियाम् । .. विधाय व्याजहारैवं रत्नसारोऽप्युदारधीः ॥ 52 ॥ धन्योऽहं यस्य गेहे त्वमायासी पवल्लभः । तहि वस्तु येनार्थः सर्वस्वमपि ते मम ॥ 53 ॥ धनदोऽप्यवदत्तात सत्यमेतद्रवीषि यत् । परं पृच्छाम्यहं किञ्चित्कारणम गरीयसा ॥ 54 ॥ यस्तेऽभूननदो नाम तनयः क तु सोऽधुना। शुद्धिं जानासि तस्य त्वं क्वाप्यसौ विद्यते न वा ॥ 55 ॥ वचः श्रुत्वाऽस्य साकूतं सुताकारं च वीक्ष्य तम् । सुतोदन्तमथ श्रेष्ठी सवितर्को न्यवेदयत् ॥ 56 ॥ गाथा सुतेन दीनारसहस्रेणाददे म्म्। तदर्थे परुषं किञ्चिहचनं भणितो मया ॥ 57 ॥ ' अभिमानवशात्वापि गृहानिःसृत्य सोऽगमत् । गतस्याभूहहुः कालः शुद्धिं जानामि नास्य तत् ॥ 58 ॥ आकृत्या वचसा चैवं मन्येऽहं त्वं स एव हि । त्वयि गोपयति स्वं च कुर्वे सन्देहमप्य हो ॥ 58 ॥ सदृशा बहवो लोका दृश्यन्तेऽत्र महीतले । / ततस्त्वमपि मत्युत्रसदृक्षोऽपि भविष्यसि ॥ 6 ॥ Page #80 -------------------------------------------------------------------------- ________________ C . श्रौशान्तिनाथचरित्र धनदः स्माह हे तात स एवास्मि सुतस्तंव । तस्थांही दक्षिणे चिह्न दृष्ट्वा ज्ञातोऽमुनाऽप्यसौ ॥ 61 ॥ पितुः पादौ ननामायं गाढं सोऽम्यालिलिङ्ग तम् । हर्षाश्रुपूरपूर्णाक्षो जगाद च सगहदम् ॥ 62 ॥ हा पुत्रात्रागतेनापि किं त्वयाऽऽत्मा निगूहितः । नोत्कण्ठा किमु ते पित्रोश्चिरामिलितयोरपि ॥ 63 ॥ कास्थाः कालमियन्तं त्वमनुभूतं त्वया किमु । दुःखं सुखं वा हे वत्स देशान्तरगतेन हि ॥ 64 ॥ धनदोऽप्यश्रुपूर्णाक्ष: स पादात्मनः कथाम् । पित्रोनिवेदयामास क्षमयामास तौ तथा ॥ 65 ॥ इदं चोवाच हे तात पार्थिवान्मां विमोचय । यथाऽहं तव वधूवागच्छावो निजमन्दिरम् ॥ 66 ॥ गत्वा राजकुले सोऽथ तम) निरमापयत् । सह पुत्रेण भूपालमप्याकारयति स्म च ॥ 67 ॥ ततो गजेन्द्रमारूढो धनदः प्रेयसीयुतः । अनुगम्यमानो भूपेनागाब्रिजनिकेतनम् ॥ 68 ॥ पुत्र देशान्तरायाते गृहप्राप्ते च भूप्ती। दृष्टः प्रावर्तयत् श्रेष्ठी स महोत्सवमुत्तमम् ॥ 68 ॥ अत्रान्तरे नृपसुतो नृपस्योत्सङ्गसंस्थितः । यावदासीन्मनस्तोषं जनयबिजलीलया ॥ 70 ॥ तावदारामिकः कश्चिदुद्धृत्य स्खकरण्डकात् । कुसुमान्यार्पयद्राजस्तनयस्तानि चाग्रहीत् ॥ 71 ॥ Page #81 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । तेषामन्तर्गतेनायं दष्टो राजाहिनाऽन्नुना। . नाशाग्रे ऽघ्राणमानोऽपि पूत्करोति ततश्च सः ॥ 72 ॥ राजाऽपि पुष्पमध्यस्थं तं दृष्ट्वाऽहिं सुदुःखितः । प्रोचे गारुडिकं भद्र कुर्बेनं गतवेदनम् ॥ 73 ॥ .. सोऽवादीद्राजसर्पोऽयं सर्वसर्पशिरोमणिः । तत्कत्तुं युज्यतेऽस्माकमत्र मन्त्रक्रिया नहि ॥ 74 ॥ ततश्चक्रखरीदत्तमणिनोरण निर्विषम् । .. तं चक्रे धनदः सद्यो मुमुदे च महीपतिः ॥ 75 ॥ ततः संमान्य धनदं समागत्य निजं गृहम् । .: नृपोऽप्यकारयद्दीपनं पुत्रस्य जन्मवत् ॥ . 76 : - अथासौ नृपतेः पुत्रः क्रमासंप्राप्तयौवनः । ... निर्ययौ गजमारूढो राजपाटिकयाऽन्यदा ॥ 77. ॥ पुरस्य पश्यता शोभा दृष्टा तेन म्नोह्रा। तनया शूरराजस्य श्रोषणा नाम कन्यका ॥ 78 ॥ निरीक्ष्योद्भटरूपां.तां कुमारो मारपीडितः । बभूव सा च तं दृष्ट्वा नेषदप्यनुरागिणी ॥ 78 ॥ .. कुमारो विरहे तस्या रहे प्राप्तो रतिं गतः । मित्रैश्च तदभिप्रायो महोभर्तुनिवेदितः ॥ 80 ॥ . मन्त्रेयक: पार्थिवादिष्टो गला shuurnRpaantike| ... कुमारार्थे ययाचे तां श्रोषणां वरकन्यकाम् ॥ 81 ॥ (1) ग ङ च ट पूत्करोति स्म दद्योऽस्मीति ततश्च सः । 11 Page #82 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे परमानुग्रहं सोऽथ मन्यमानोऽतिगौरवम् । चक्रे यावदमात्यस्य तावत्मा बालिकाऽवदत् ॥ 2 ॥ यदि दास्यथ मां तस्मै यूयं तात तदा ध्रुवम् । आत्महत्यां करिष्यामि तच्छु त्वा विषसाद सः ॥ 83 ॥ ऊचे च सचिवं तावत् यात यूयं नृपान्तिकम् । कन्यकामनुनीयेमां कथयिष्याम्यहं पुन: ॥ 84 ॥ मन्त्री गत्वा तदाचख्यो राज्ञः शूरोऽपि कन्यकाम् । बभाण 'सा तु श्रोषणा नेच्छति स्मैव तं पतिम् ॥ 85 ॥ तेनाथ पार्थिवस्येदं कथितं पार्थिवोऽपि तत् । सुतस्याख्यत्सोऽपि गाढं बभूव मदनातुरः ॥ 86 ॥ अत्रान्तरे च संप्राप्तो धनदो राजस निधी। पप्रच्छवं महाराज यूयं चिन्तातुरा नु किम् ॥ 87 ॥ राजाऽपि तनयावस्थास्वरूपं पर्यकोर्तयत् । तच्छ्रुत्वा श्रेष्ठिसूः स्माहाल विषादेन भूपते ॥ 88 ॥ देवीचक्रेश्वरीदत्तमणमाहात्मातः क्षणात् । साधयिष्याम्यदःकार्यमित्युक्त्वा मणिमानयत् ॥ 88 ॥ आयच्च कुमारस्याराधयामास सोऽपि तम् । धनदाख्यातविधिना तस्य तुष्टो मणिस्तत: ॥ 8 ॥ सा शूरनन्दनी तस्मिन्ननुरागं नृपात्मजे । दध्यौ तं च समीपस्थां सखों स्निग्धमजिज्ञपत् ॥ 81 ॥ (1) ग ङ च ट बहुधा सा तु। (2) घ ज स्व-1 Page #83 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । साऽऽचख्यौ तत्पितुः सोऽपि गत्वाऽशंसन्महीभुजः । राजाऽपि तनयस्याख्यत् ततः स्वस्थो बभूव सः ॥ 82 ॥ सांवत्सरमथाकार्य विवाहदिनमुत्तमम् । राजाऽपृच्छत्म चाचख्यौ तद्वितीयदिने शुभम् ॥ 13 ॥ लग्ने दोषोज्झिते तस्मिन् शुभग्रहनिरीक्षिते । शकुनैर्विहितोत्साहो विवाहः समभूत्तयोः ॥ 84 ॥ स कुमारस्तया साई भेजे वैषयिकं सुखम् । अथान्येद्यु पस्योग्रा शिरःशूलव्यथाऽभवत् ॥ 85 ॥ रोगापहारिसुमणः प्रभावाइनदोऽपि ताम् । तत्पीडां शमयामास दुःसाध्यां भिषजामपि ॥ 86 ॥ ततश्च पार्थिवो दध्यावस्याहो सदृशः पुमान् । नास्ति कोऽपि महीपौठे गुणरत्नमहोदधिः ॥ 87 ॥ भाग्योदयेन केनापि सम्पन्नोऽयं सखा मम । इति ध्यात्वाऽधिकं मैने स्वसुतादपि तं सदा ॥ 18 ॥ चतुर्जानधर: पद्भ्यां पविलितवसुन्धरः । आगात्तत्र पुरेऽन्येद्युः सूरिः शोलंधराभिधः ॥ 8 ॥ जग्मुस्तहन्दनाहेतोः पौराः सर्वेऽपि भक्तितः । दृष्ट्वा तान् ज्ञातवृत्तान्ती रथस्थो धनकोऽप्यगात् ॥ 500 / कृत्वा नतिं यथास्थानमासीनेषु 'जनेषु च । सूरि: शोलंधरः सोऽथ विदधे धर्मदेशनाम् ॥ 1 ॥ (1) ग घ च ज धनादिषु । Page #84 -------------------------------------------------------------------------- ________________ 84 श्रीशान्तिनाथचरित्रे जीवानामिह संसारे विना धर्मेण नो सुखम् । त्यक्त्वा प्रमादं भो भव्यास्तद्धर्मे कुरुतादरम् ॥ 2 ॥ कुर्वन् कलङ्कयेत् धर्मं मनसाऽप्यन्तरा हि यः महणाक इवाप्नोति स सौख्यं दुःखमिश्रितम् ॥ 3 ॥ पप्रच्छ धनदः कोऽसौ भगवन्महणाभिधः । कुर्वताऽपि कथं तेन धर्मो नाम कलङ्कितः ॥ 4 ॥ सूरिः प्रोचेऽत्र भरते पुरे रत्नपुराभिधे । शुभदत्ताभिधः श्रेष्ठो वसति स्म महाधनः ॥ 5 ॥ भार्या वसुन्धरा तस्य महणाकश्च तत्सुतः । सोमश्रोर्नाम तस्यापि बभूव सहचारिणी ॥ 6 ॥ अन्यदा रथमारुह्योद्या निकायां ययावसौ । उद्याने मण्डपस्तत्र 'विस्तीर्णश्च विनिर्मितः ॥ 7 ॥ खाद्य-भोज्य-लेह्य-पेय-भेदैस्तत्र चतुर्विधम् । बुभुजे स वराहारं मित्रैः सह यदृच्छया ॥ 8 ॥ ततस्ताम्बूलमादाय पञ्चसौगन्धिकं वरम् । क्षणं दृष्टिकृतानन्दं प्रेच्य प्रेक्षणकं तथा ॥ 8 ॥ बहु पादपसङ्गीर्णं फलपुष्पर्द्विबन्धुरम् । उद्यानमीक्षमाणोऽसौ ददर्शकं महामुनिम् ॥ 10 ॥ ( युग्मम् ) स मित्र प्रेरितो गत्वा ववन्दे तं तपोधनम् । सोऽपि ध्यानं विमुच्यास्मै धर्मलाभाशिषं ददौ ॥ 11 ॥ (1) ग घ ट ड सुविस्तीर्णश्च निर्मितः 1 Page #85 -------------------------------------------------------------------------- ________________ हितीयः प्र्स्ताव्ः। तहर्मदेशनां श्रुत्वा प्रतिबुद्दा' स शुद्धधीः । ." सम्यक्त्रमूलं तत्पाचे ग्रहिधर्ममुपाददे ॥ 12 ॥ पुनः साधुं नमस्कृत्य स गतो निजमन्दिरम् । द्रव्येण कारयामास जिनमन्दिरमुत्तमम् ॥ 13 ॥ पश्चाच्च चिन्तयामास बहुद्रव्यव्ययो मया । कतो धर्मरसाधिक्यपराधीनतया कथम् ॥ 14 ॥ स एवं विगतोत्साहो भूत्वा कत्यपि वासरान् । ततो लोकानुरोधनाकारयप्रतिमामपि ॥ 15 ॥ प्रतिष्ठा कारयामास तस्याश्च खेतभिक्षुभिः । / न्यवारयज्जीवमारिं ददौ दानं यथोचितम् ॥ 16 ॥ पुनर्दध्यावहो धर्मे बहुव्यव्ययं व्यधाम् । उपार्जितधनात्तुर्यभाग एवात्र युज्यते ॥ 17 ॥ फलं भावि नवाऽस्येति सन्देहो मे प्रवर्तते । शास्त्रे च श्रयते स्तोकव्ययस्यापि फलं महत् ॥ 18 ॥ स एवं संशयानोऽपि चक्र पूजादिस्त्कियाम्। अन्येआगृहमांयांतावपश्यच्च तपोधनौ ॥ 18 ॥ खयमेतौ शुभाहारैरुत्थाय प्रत्यलाभयत् । गतयोश्च तयोश्चिन्तां चक्रे धन्योऽहमित्यसौ ॥ 20 ॥ . निद्राक्षये च यामिन्यामन्यदाऽचिन्तयत्पुनः । अप्रत्यक्षफलेनेह कृतन श्रेयसा हि किम् ॥ 21 ॥ (1) गं च ड -व्ः। (2) ग ङ च ड विधिपूर्वकम् । Page #86 -------------------------------------------------------------------------- ________________ 86 श्रीशान्तिनाथचरित्रे अपरेद्युर्मुनिद्दन्दं दृष्ट्वा मलमलीमसम् । स एवं चिन्तयामास धिगहो मलिनाविमौ ॥ 22 ॥ यद्येते निर्मलं वेषमकरिष्यन्महर्षयः । ततोऽभविष्यत् किं नाम जैनधर्मस्य दूषणम् ॥ 23 ॥ अथवा हा मया दुष्टं चिन्तितं मुनिपुङ्गवाः । भवन्त्येवंविधा यस्मात्संयमेनैव निर्मलाः ॥ 24 ॥ एवं च शुभभावेन शुभं कर्म समार्जयत् । सोऽशुभेनाशुभं कर्मार्जयति स्मान्तराऽन्तरा ॥ 25 ॥ आयुः ये विपद्याभूत्स देवो भुवनाधिपः । ततश्चुत्वा समुत्पन्नः स त्वं धनदनामकः ॥ 26 ॥ कृत्वा कृत्वाऽन्तरा धर्मो यत्त्वया दूषितस्तदा । सुखानि दुःखमिश्राणि लब्धानीह ततः स्फुटम् ॥ 27 ॥ तच्छ्रुत्वा मूर्च्छितः पृथ्वयां पपात धनदः क्षणम् । जातिस्मृत्या निजं पूर्वभवभावं ददर्श च ॥ 28 ॥ उवाच च प्रभो सत्यं यद् युष्माभिः प्ररूपितम् । ततो बन्धूननुज्ञाप्य ग्रहीष्याम्यनगारताम् ॥ 28 ॥ इत्युदित्वा ग्टहे गत्वा पितरावेवमूचिवान् । हे अंबतात मां दीक्षाकृते विसृजतं युवाम् ॥ 30 ॥ ताभ्यां निवार्यमाणोऽपि न यावद्विरराम सः । तावत्तावूचतुर्दीक्षामादास्यावस्त्वया सह ॥ 31 ॥ राज्ञः पार्श्वे ययौ सोऽथ स्वाभिप्रायं शसंस च । सोऽप्यूचेऽहमपि समं ग्रहीष्यामि व्रतं त्वया ॥ 32 ॥ Page #87 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । धनदः स्माह गार्हस्थ्ये मम खामी भवानभूत् । भविष्यति यतित्वेऽपि संयोगोऽयं मनः प्रियः ॥ 33 ॥ ततो राज्ञा सुतो राज्ये स्थापितः कनकप्रभः । धनदस्य सुतः श्रेष्ठिपदे चैव धनावहः ॥ 34 ॥ ततः साईं महोभर्त्रा पितृभ्यां भार्यया तथा । उपाददे परिव्रज्यां धनदो गुरुसन्निधौ ॥ 35 ॥ गृहीत्वा द्विविधां शिक्षां कृत्वा च विविधं तपः । मृत्वा सर्वेऽपि ते जग्मुः पुण्यात्मानः सुरालयम् ॥ 36 ॥ ततश्चुत्वा मनुष्यत्वं प्राप्य श्रमणतां तथा । क्षेत्रे महाविदेहे ते संप्राप्ताः परमं पदम् ॥ 37 ॥ ॥ इति मत्स्योदरकथा ॥ धनदस्य कथामेतां श्रुत्वा विद्याधराधिप । धर्मो निरन्तरं कार्यस्त्वयेत्यूचे मुनिः स तु ॥ 38 ॥ तच्छ्रुत्वाऽमिततेजाः स गुर्वाज्ञां शिरसा दधत् । उत्थाय नमति स्मांत्री भूयोऽपि मुनिवर्ययोः ॥ 38 ॥ चारणश्रमणौ तौ च समुत्पत्य विहायसा । तपोमाहात्मासम्पन्नौ जग्मतुः स्थान' मोप्सितम् ॥ 40 ॥ नरखेचरराजौ श्रीविजयामिततेजसा । गमयामासतुः कालं तावथो धर्मतत्परौ ॥ 41 ॥ तौ यात्रात्रितयं धन्यौ चक्रतुः प्रतिवत्सरम् । तत्र स्यात् शाश्वतं यात्रादयमेका त्वशाश्वती ॥ 42 ॥ (1) च -मुत्तमम् । 87 Page #88 -------------------------------------------------------------------------- ________________ 88 श्रीशान्तिनाथचरिने चैत्रस्य विमले पक्षे यात्रैका शाखती भवेत् । द्वितीया चाखिनीमासे प्रसिद्धाऽष्टाह्निकाऽभिधा ॥ 43 ॥ देवा विद्याधराश्चैते होप नन्दीश्वराभिधे । यात्रे कुर्युनराः स्वस्वस्थानचैत्येषु संमदात् ॥ 44 ॥ तृतीयामपि तौ यात्रां चक्रतुः सोमपर्वते । बलर्षिकेवलोत्पत्तिस्थाने नाभेयमन्दिरे ॥ 45 ॥ बहून्यब्दसहस्राणि कृत्वा तौ राज्यमन्यदा । गत्वा मेरो ववन्दाते सनातनजिनक्रमान् ॥ 46 ॥ नन्दनाख्ये वने तत्र चारणश्रमणावुभौ । विपुलमहामतिसंज्ञौ चोपविष्टावपश्यताम् ॥ 47 ॥ नत्वा श्रुत्वा च तद्याख्यां पृष्टौ ताभ्यामिमौ मुनी । भगवन्तौ कियदायुरावयोरिति कथ्यताम् ॥ 48 ॥ षड्विंशतिर्दिनान्यायुः शेषमस्तीति ज्ल्पितौ। ताभ्यां तावाकुलीभूतौ पुनरेवं जजल्पतुः ॥ 48 ॥ विषयामिषरानाभ्यां नेयत्कालं कृतं व्रतम् । संप्रत्यल्पायुषावावां करिष्यावो हहा किमु ॥ 50 ॥ मुनिभ्यां भणितावेतौ विनष्टं युवयोर्नु किम् । व्रतं गृहीतमद्यापि युवां स्वर्गापवर्गदम् ॥ 51 ॥ ततः स्वस्वपुरं प्राप्तौ सुतौ राज्ये निधाय तो। पाखें जग्गृहतुर्दीक्षामभिनन्दनसन्मुनेः ॥ 52 ॥ (1) ग ज ड -षौ स्न्तौ। Page #89 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । स्थितावनशनेनैती पादपोपगमेन च । सस्मार जनकस्यौजस्तदा श्रीविजयो मुनिः ॥ 53 ॥ ततश्च तपसाऽनेन भूयास्म्ह्म्म्य्हो। पित्रा सम इति व्यक्तं निदानमकरोदसौ ॥ 54 ॥ एवं कतनिदानोऽसावन्योऽकतनिदानकः । मृत्वा तौ प्राणते कल्ये समुत्पन्नौ महईइको ॥ 55 ॥ विमाने नन्दिकावर्ते खस्तिकावर्त्तके तथा । दिव्यचूलमणिचूलाभिधानी सुरसत्तमो ॥ 56 ॥ (युग्मम्) तत्रादौ सुरकत्यजातमखिलं कृत्वा स्थितेर्वेदिनी दिव्यं वैषयिकं ततः खलु सिषवाते सुखं तौ मुदा । कुर्वाणो जिनचैत्यवन्दनविधिं यात्रां च नन्दोखरे गाढं चक्रतुरुज्ज्वलं शुभमती सम्यक्वरत्नं निजम् ॥ 557 ॥ इत्याचार्य श्रीअजितप्रभविरचितं श्रौशान्तिनाथचरित्वे चतुर्थपञ्चमभववर्णनो नाम द्वितीयः प्रस्तावः ॥ Page #90 -------------------------------------------------------------------------- Page #91 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । -600 इतोऽस्य जम्बूद्दीपस्य पूर्व्विदेह्म्ध्य्गे। विजये रमणीयाख्ये सुभगायां महापुरि ॥ 1 ॥ वृत्तगाम्भीर्यमर्यादाश्रीगुणैर्जितसागरः । प्रौढप्रतापयुक्तोऽभूत् राजा स्तिमितसागरः ॥ 2 ॥ (युग्मम्) भार्या वसुन्धरी tsyaanyshiilvsundhraa| द्वितोयाऽनुद्धरौ नाम बभूव स्त्रीगुणाञ्चिता ॥ 3 ॥ दिव्यचूलः सुरः सोऽथ च्युत्वा प्राणतकल्पतः । राज्ञः पत्नया वसुन्धर्या उदरे समवातरत् ॥ 4 ॥ गजपद्मसरश्चन्द्रवषखनास्तया तदा । चत्वारो हलभृज्जन्मसूचका वीक्षिताः शुभाः ॥ 5 ॥ समये सुषुवे साऽथ तनयं कनकप्रभम् । अपराजित इत्याख्यां चक्रे तस्य पिता शुभम् ॥ 6 ॥ अन्यदाऽमुद्धरीकुक्षौ सरसीव सिप्तच्छदः । समुत्पन्नः सुतत्वेन मणिचूलो दिवश्यतः ॥ 7 ॥ सिंहाकुम्भसिन्धुश्रीरत्नोच्चयहुताशनान् । प्रविणतो मुखेऽद्राक्षीत् सप्त स्वप्नानसो तदा ॥ 8 ॥ कथयामास तान् भर्तुः सोऽपि पप्रच्छ तदिदम् । सोऽवदत्ते सुतो विष्णुर्भावी स्वप्नैरिमैनप ॥ 8 ॥ Page #92 -------------------------------------------------------------------------- ________________ 2 श्रीशान्तिनाथचरित्रे अग्रेतनसुतश्चायं बलभद्रो भविष्यति । इत्युक्त्वाऽगात् गृहे राज्ञा विसृष्टः स्वप्नपाठकः ॥ 10 ॥ समये सुषुवे साऽपि देवी कृष्णप्रभं सुतम् । अनन्तवीर्य इत्याख्या पित्रा तस्य विनिर्ममे ॥ 11 ॥ काले कृतकलाभ्यासौ रूपलावण्यशालिनौ । उद्योवन कुमारौ तौ पित्रा कन्ये विवाहितौ ॥ 12 ॥ अन्येद्युस्तत्पुरोद्याने विशिष्टज्ञानसंयुतः । स्वयंप्रभो नाम मुनिरागत्य समवासरत् ॥ 13 ॥ इतोऽखवाहनां कृत्वा परिश्रान्तः स भूपतिः । विश्रामार्थं तमुद्यानमाययौ नन्दनोपमम् ॥ 14 ॥ 'क्षणमेकं स विश्रान्तस्तत्राशोकतरोस्तले । ददर्श मुनिवर्यं तं ध्यानाचलकलेवरम् ॥ 15 ॥ तं त्रिः प्रदक्षिणीकृत्य नमस्कृत्य च भक्तितः । निषद्य च यथास्थानं स शुश्रावेति देशनाम् ॥ 16 ॥ कषायाः कटवो वृक्षा दुर्गानं तत्प्रस्नकम् । फलं च पापकर्मेह परलोके च दुर्गतिः ॥ 17 ॥ संसारोद्दिग्नचित्तेन निर्वाणसुखमिच्छुना । कषायाः परिहर्त्तव्यास्त देतेऽनर्थकारणम् ॥ 18 ॥ अथोचे पार्थिवः सत्यं महात्मविदमेव हि । परमेवं ममाख्याहि कतिभेदा भवन्ति ते ॥ 18 ॥ (1) खघ च चणमेकं शयितस्तत्वाशोकस्य तरोस्तले । Page #93 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । मुनिर्जगो कोप- मान-माया - लोभाभिधा इमे । चत्वारः स्युस्तथाऽमीषां भेदाः प्रत्येकशोऽप्यमी ॥ 20 ॥ आद्योऽनन्तानुबन्ध्यत्राप्रत्याख्यानो द्वितीयकः । प्रत्याख्यानस्तृतीयस्तु तुर्यः संज्वलनाभिधः ॥ 21 ॥ निश्चलोऽचलरेखेव दारुणो दुःखदायकः । भवेत्तत्वादिमो राजन् कोपोऽनन्ताऽनुबन्धकः ॥ 22 ॥ पृथ्वीरेखासमोऽप्रत्याख्यानो नाम्ना द्वितीयकः । प्रत्याख्यानस्तृतीयस्तु रेणुरेखासमो मतः ॥ 23 ॥ तुर्य: संज्वलनो नोररेखातुल्यः प्रकीर्त्तितः । एवं मानोऽद्रास्थिकाष्ठटणसस्तम्भसत्रिभः ॥ 24 ॥ माया वंशमेषशृङ्गगवांमूत्रावलेहवत् । लोभः कमिरागपङ्काज्ञ्जन हारिद्ररागवत् ॥ 25 ॥ जन्मवर्षचतुर्मासीस्थितयः स्युः क्रमात्त्रयः । तुर्यः पक्षस्थितिस्ते च श्वभ्वादिगतिहेतवः ॥ 26 ॥ एवं कषायास्ते राजन् षोडशापि प्रकीर्त्तिताः । गाढसंरम्भविहिताः स्युर्यके गाढदुःखदाः ॥ 27 ॥ संरम्भेण विना स्तोकभवान् दुःखं ददत्यलम् । ततश्चाल्पेऽपि नो कार्याः कषाया नृपते त्वया ॥ 28 ॥ राजव्रल्पोयसोऽपि स्यात् दुष्कृतस्य फलं महत् । मित्रानन्दादिसत्त्वानां यथादृष्टं मनीषिभिः ॥ 28 ॥ मित्रानन्दादयः केऽमी इत्युक्तो भूभुजा पुनः । स्वयंप्रभमुनिः स्माह तत्कथा श्रूयतामिति ॥ 30 ॥ 3 Page #94 -------------------------------------------------------------------------- ________________ e4 श्रीशान्तिनाथचरित्रे सुरसद्मसमानर्द्धि नानाऽद्भुतमनोहरम् । अस्तीहामरतिलकं नगरं भुवि विश्रुतम् ॥ 31 ॥ रूपलक्ष्मप्राऽतिशायिन्याऽभिभूतमकरध्वजः । मकरध्वजनामाऽभूत् भूपतिस्तत्र विक्रमी ॥ 32 ॥ पत्नयां मदनसेनायां पद्मकेसरनामकः । तस्य पद्मसरःस्वप्नसूचितस्तनयोऽभवत् ॥ 33 ॥ राज्ञः पत्नया तयाऽन्येद्युर्विवृखत्या शिरोरुहान् । विलोक्य पलितं दूत आगाद्देवेति जल्पितम् ॥ 34 ॥ ततः संभ्रान्तचित्तस्य कुर्वाणस्य दिगोक्षणम् । * भूयः पत्युस्तयाऽऽख्यातं पाण्डुकेशं प्रदर्शितम् ॥ 35 ॥ दूतोऽयं धर्मराजेन प्रेषितः पलितच्छलात् । आगच्छति जराक्कृत्यं कुरुष्वेति वदन्निव ॥ 36 ॥ ततश्च पार्थिवो दध्यौ मम पूर्वैर्महात्मभिः । अदृष्टपलितैरेव धर्मसेवा व्यधीयत ॥ 37 ॥ धिग् मां राज्यलुब्धं तु 'स्थितिविच्छेदकारिणम् । यस्य मे विषयासक्तस्यैव जातो जरागमः ॥ 38 ॥ इति चिन्ताविषस्मास्यं पतिं दृष्ट्वा सनर्मवाक् । उवाचैवं पुना रात्री तद्भावाविदुरा सका ॥ 38 ॥ नाथ त्वं वृद्धभावेन लज्जसे यदि सर्वथा । ततोऽहं कारयिष्यामि पटहोद्घोषणामिमाम् ॥ 40 ॥ ( 8 1 खघ च मति । Page #95 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । / यः कश्चिदवनीनाथं जातयामं वदिष्यति । भविष्यति सकोऽवश्यमकालेऽपि यमातिथि: ॥ 41 ॥ राजा प्रोवाच हे देवि किं ब्रवीथविवेकिवत् । जरैव मण्डनं यस्माद्भवेदस्मादृशां किल ॥ 42 ॥ तर्हि श्याममुखा यूयं किमित्यक्ते तया पुनः । स तस्याः कथयामास स्वस्य वैराग्य कारणम् ॥ 43 ॥ ततश्च तनयं राज्ये संस्थाप्य प्रियया सह । तापसीभूय राजाऽसौ वनवासमशिश्रियत् ॥ 4 ॥ गूढगर्भा तु सा राजी प्रपना तापसव्रतम् । वईमाने तु गर्भेऽस्या अवर्धिष्टोदरं क्रमात् ॥ 45 ॥ किमेतदिति दृष्ट्वा च साऽऽचस्यौ तद्यथातथम् । पत्युः कुलपतेः सोऽपि व्रतदूषणभीरुकः ॥ 46 ॥ तापसीभिः पाल्यमाना समये मुधुवेऽथ सा। सुतं देवकुमाराभं शुभलक्षणशोभितम् ॥ 47.! tsyaashcaanucitaahaaraadogo'bhuuhaarjstnii|| अचिन्तयंश्च दुःखास्तेइ 'तपोधनतापसाः ॥ 4 ॥ ग्रहिणमपि दुष्पालो बालः स्याज्जननीमृते । तन्मातरि विपवायां कथं पाल्योऽयमर्भकः ॥ 48 ॥ वणिगुज्जयिनीपुर्या वाणिज्येन परिभ्रमन् । तदा तवाययौ देवधराख्यो दैवयोगत: 50 ॥ (1) ख घ च त्पोव्न्-| . Page #96 -------------------------------------------------------------------------- ________________ 6 श्रीशान्तिनाथचरित्रे सोऽथ तापसभक्तत्वात् तान् प्रणम्य तपखिनः । दृष्ट्वा चिन्तातुरांश्चैतान् पप्रच्छोद्देगकारणम् ॥ 51 ॥ ऊचे कुलपतिः सोऽयमस्मद्दुःखेन दूयसे । तदाऽमुं बालकं श्रेष्ठिन्नस्मद्दत्तं गृहाण भोः ॥ 52 ॥ ततस्तेन ग्टहीत्वाऽयं स्वभार्यायाः समर्पितः । देवेनाभिधानायाः प्रत्ययाः सुतां पुरा ॥ 53 ॥ देवी मदनसेना सा स्थानप्राप्तं विलोक्य तम् । जातचित्तसमाधाना रोगाच्या संस्थिता तया ॥ 54 ॥ ग्टहं गतेन तेनाथ श्रेष्ठिनोत्सव पूर्वकम् । तनयस्यामरदन्त इति नाम विनिर्ममे ॥ 55 ॥ सुरसुन्दरीतिं पुत्राश्चेत्यभूच्च जनश्रुतिः । प्रसूताः पत्ययुगलं पत्नी देवधरस्य यत् ॥ 56 ॥ सागरश्रेष्ठिनः पुत्रो मित्रश्र कुक्षिसम्भवः । मरदन्तस्य मित्रानन्दाभिधः सुहृत् ॥ 57 ॥ सर्वचोर्नित्यं समजागरनिद्रयोः । तयोः प्रववृते मैत्री नेत्रयोरिव धन्ययोः ॥ 58 ॥ जीमूतेभघटाशाली हरिरावविराजितः । क्षणिका सिलताधारी गर्जाभम्भारवोहरः ॥ 58 ॥ के किचक्रप्रियालापग्राम्यस्त्रीगोतमङ्गलः । प्रावर्त्तत धराप्रेयानृतुराट् प्रावृडन्यदा ॥ 60 ॥ ( युग्मम्) तस्मिन् काले च तौ सिप्रासेकते वटसविधौ । क्रीडयोतिकानाम्ना रेमाते सुहृदौ मुदा ॥ 61 ॥ Page #97 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । एकदाऽमरदत्तेन प्रणुन्रोन्नतिकाऽथ सा । वटोस्स्य चौरस्य प्रविवेश मुखान्तरे ॥ 62 ॥ मित्रानन्दो हसन्तूचे पश्याहो महदद्भुतम् । I ॥ विवेशाडोलिकाऽऽकस्माच्छबस्य वदने कथम् ॥ 63 ॥ भणितः कुपितेनैष' मित्रानन्द ! तवाप्यरे । अत्रैवोल्लम्बितस्याऽऽस्येऽवश्यं वेक्ष्यत्यडोलिका ॥ 64 ॥ तच्छ्रुत्वा मृत्युभोतोऽसौ निरानन्दाशयोऽवदत् । पतिताऽडोलिका यस्मान्मृतकस्य मुखे सखे ॥ 65 ॥ जातेयमशुचिस्पृष्टा तदलं क्रीडयाऽनया । प्रत्यूचेऽमरदत्तस्तं ममास्त्यन्याप्यडोलिका ॥ 66 ॥ ( युग्मम्) इति प्रोक्तेऽपि तं क्रोडाविमुखं प्रेच्य भाववित् । आगादमरदत्तोऽसौ मित्रानन्दश्च' मन्दिरम् ॥ 67 ॥ द्वितीये दिवसेऽप्येनं दृष्ट्वा श्याममुखाम्बुजम् 1 पप्रच्छेत्यमरो मित्रं किं ते दुःखस्य कारणम् ॥ 68 ॥ अतिनिर्बन्धपृष्टेन तेनाप्यस्य निवेदितम् । तच्छबस्य वचो येन गोप्यं स्थान सुहृज्जने ॥ 68 ॥ तनिशम्यामरः स्माह शबा जल्पन्ति न क्वचित् । तदियं व्यन्तरक्रीडा सम्यक् विज्ञायते न तु ॥ 70 ॥ (1) च द यस्मान्मृतकस्य मुखे सखे । ( 2 ) ङवं । (3) ङद कोऽपि । 13 GP (8) घ च छ - स्य । (5) ङ हि । Page #98 -------------------------------------------------------------------------- ________________ C श्रीशान्तिनाथचरित्रे इदं सत्यमसत्यं वा परिहासवचो ऽथ्वा। कार्यः पुरुषकारो हि तथापि पुरुषेण भोः ॥ 71 ॥ मित्रानन्दोऽवदहेवायत्ते किं नाम पौरुषम् । प्रत्यूचे चामरस्तं नाश्रौषौकिन्तु भवानदः ॥ 72 ॥ आपत् निमित्तदृष्टाऽपि जीवितान्त्विधायिनी। शान्ता पुरुषकारेण ज्ञानगर्भस्य मन्त्रिण: ॥ 73 ॥ ज्ञानगर्भः स को मन्त्रीति मित्रेणोदितः पुनः । अमरः कथयामास तदने तत्कथामिति ॥ 74 ॥ अस्त्यत्र भरते धान्यधना बन्धुरा पुरी। चम्पेति पृथिवीख्याता 'लङ्कायाः सदृशा गुणैः ॥ 75 ॥ जितशत्रु पस्तनाभवत्कोतियशोनिधिः । dRptAya'nekakumbhaundrakumbhapATanakesarI // 76 // राज्ये सर्वेश्वरस्तस्याभवन्मन्त्री पुरोदितः । बुद्ध्याऽवगणितो येन गुरुः स्वौकसामपि ॥ 77 ॥ भार्या गुणावलो तस्य पुत्रस्तत्कुक्षिसम्भवः । सुबुद्धिनामा तस्याभूत् रूपश्रीविजितस्मरः ॥ 78 ॥ उपविष्टोऽन्यदाऽऽस्थाने नृपमण्डलसेवितः । सहितो मन्त्रिवर्गेण यावदासोन्महीपतिः ॥ 7 ॥ आययौ तावदष्टाङ्गनिमित्तज्ञानपण्डितः । नृपपर्षदि ना कश्चित् प्रतीहारनिवेदितः ॥ 80 ॥ (2) ङ च छ्ल्कायाः। Page #99 -------------------------------------------------------------------------- ________________ तृतीयः प्र्स्ताव्ः। दत्ताशीवचनः सोऽथोपविष्टो विष्टर व्रे। . कियज्ञानं तवास्तौति पृष्टो राजेत्यभाषत ॥ 81 ॥ राजन् ! लाभमलाभं च जीवितं मरणं त्था। . सुखं दुःखं च जानामि गमनागमनं नृणाम् ॥ 2 ॥ राजोचे मत्यरीवारमध्ये त्वं यस्य कस्यचित् । पश्यस्थत्यद्भुतं किञ्चित् पक्षान्तस्तनिवेदय ॥ 83 ॥ नैमित्तिकोऽवदत्तर्हि ज्ञानगर्भस्य मन्त्रिणः । पश्यामि सकुटुम्बस्योपसर्ग मारणात्मकम् ॥ 84 ॥ तच्छ्रुत्वा पौडितो राजा राजलोकस्तथाऽखिलः । अन्तर्दूनोऽपि मन्त्री तु साहित्थो ययौ ग्रहम् ॥ 85 ॥ नैमित्तिकं सहानीय तमपृच्छद्रहस्यदः । अयि भद्र ! कुतो हेतोरापदं मम पश्यसि ॥ 86 ॥ तेनापि तस्य साऽऽख्याता भाविनी ज्येष्ठनन्दनात् । . विसृष्टी ज्ञानगर्भेण सत्कत्य ज्ञान्यसौ ततः ॥ 87 ॥ अभाणि तनयश्चैवं ममाऽऽदेशं करोषि चेत् । / आपत्रिस्तीर्यते वत्स ! तदियं जीवितान्तकृत् ॥ 88 ॥ यदादिशसि मे तात ! कृत्यं खेतमथासितम् । सदवश्यं मया कार्यमित्यूचे विनयो स तु ॥ 88 ॥ ततः पुरुषमानायां मञ्जूषायां महामतिः । सचिवस्तं निचिक्षेप नौराहारादिसंयुतम् ॥ 8 ॥ दत्ताष्टतालकां तां च महीभर्तुः समार्पयत् । देवेदं मम सर्वस्वं रक्ष्यं चेति व्यजिज्ञपत् ॥ 81 ॥ Page #100 -------------------------------------------------------------------------- ________________ 100 श्रीशान्तिनाथचरित्रे । राजा प्रोवाच हे मन्त्रिनिदं धर्मे नियोज्यताम् । विना भवन्तमेतेन धनेनाहं करोमि किम् ॥ 2 ॥ भूयोऽपि सचिवः स्माऽऽह धर्मोऽयं हि नियोगिनाम् । यदार्थो वञ्चते नैव विपद्यपि धनादिना ॥ 83 ॥ ततो राज्ञा प्रपन्नं तत् मन्त्री च जिनमन्दिरे । अष्टाहिकोत्सवं चक्रे स पूजयति स्म च ॥ 14 ॥ दीनानाथादिसत्त्वेभ्यो ददौ दानं यथोचितम् । शान्तिमुदुघोषयामासाभयदानं च देहिनाम् ॥ 85 ॥ सनकवचैः पुमभिर्विविधायुधधारिभिः । गृहं च रक्षयामास तथा हयगजादिभिः ॥ 86 ॥ एवं क्रमेण संप्राप्तेऽकस्मात्पञ्चदशे दिने । राजान्तःपुरमध्ये वागुदस्थादोदृशी स्फुटा ॥ 87 ॥ यथा हि मन्त्रिणः पुत्रः सुबुद्धिर्नाम दुर्मतिः । राजपुत्राः केशपाशं छित्त्वा कापि ययावहो ॥ 88 ॥ तच्छ्रुत्वा कुपितो राजा दयौ कर्मेदृशं व्यधात् । अतिसम्मानितो मूर्खो मुमूर्षुः सचिवात्मजः ॥ 88 ॥ अस्यापराधे वढ्यो मे सकुटुम्बोऽपि मन्त्रासौ । इति च ज्ञापयामास पार्षद्यानखिलांस्ततः 100 ॥ सर्वोऽपि मारणीयोऽस्य मोच्या नो कर्मकर्यपि । इत्यादिश्य बलं मन्त्रिग्टहे प्रैषोन्नराधिपः ॥ 1 ॥ तदमात्यभटैरुवं ग्टहं चैत्यपुरः स तु । सुधोर्ध्यानमिविष्टः सन् वृत्तान्तमशृणोदमुम् ॥ 2 ॥ Page #101 -------------------------------------------------------------------------- ________________ हतीयः प्रस्तावः । 101 विनिवार्य निजान् पत्तोन् सेनामुख्यानदोऽवदत् । यथा नयत मां पार्चमेकवारं महीपतेः ॥ 3 ॥ तथा चक्रे च तैस्तस्याभवद्राजा परामुखः । तत्राप्यभिमुखीभूय स नत्वैवं व्यजिज्ञपत् ॥ 4 ॥ मया मुक्ताऽस्ति या राजन् ! मञ्जूषा सा निरूप्यताम् । गृहीत्वा तहतं वस्तु पश्चात् कुर्याद्यथोचितम् ॥ 5 ॥ राजा प्रोवाच द्रव्येण मां विलोभ्य समौहमे । अरे त्वमात्मनो मोक्षमपराधे महत्यपि ॥ 6 ॥ मन्त्राचे नाथ ! मे प्राणास्तवाऽऽयत्ताः सदैव हि। परं प्रसादो मञ्जूषाऽवलोके क्रियतां मम ॥ 7 ॥ . ततस्तस्योपरोधेन लोकाभ्यर्थनया त्था॥ उहाटयामास सर्वान् मञ्जषातालकान् नृपः ॥ 8 ॥ सवेणीकसव्यपाणिं सासिधेन्वितरं पुनः । मञ्जूषान्तः सुबुद्धिं तं बद्धक्रममुदक्षत ॥ 8 ॥ तं दृष्ट्वा विस्मयापन: पप्रच्छ सचिवं नृपः । किमेतदिति स प्रोचे नाहं जानामि किञ्चन ॥ 10 ॥ जानात्येव भवान् राजन् ! यो हि भक्तेऽपि सर्वथा । व्यलोकं चिन्तयन् मूलच्छेदायोपस्थितो मम ॥ 11 ॥ परमार्थ ममाऽऽख्याहीत्युक्तो राज्ञाऽब्रवीत्पुनः । स्वामिन् ! केनापि रुष्टेन प्रचण्डव्यन्तरादिना ॥ 12 ॥ निर्दोषस्यापि पुत्रस्य दोष उत्पादितो म्म्। अन्यथैवं गोपितस्यावस्थाऽस्य कथमौदृशौ ॥ 13 ॥ Page #102 -------------------------------------------------------------------------- ________________ 102 श्रीशान्तिनाथचरित्रे आपतनिमित्तेनोपस्थिता मे सुदुःसहा । इति ज्ञात्वा यथायुक्तं विचारय कुरुष्व च ॥ 14 ॥ अभ्यधाच्च नृपो मन्त्रिन् ! तुष्टोऽस्मि तव सर्वथा । परं कथय विज्ञातं कथमेतत्त्वया स्फुटम् ॥ 15 ॥ ततो नैमित्तिकपृच्छाप्रभृत्याख्याय सोऽवदत् । सुलभा देव ! संसारे विपदो विषयाशिनाम् ॥ 16 ॥ देवमानुषतिर्यक् स्वक्कता एताश्चतुर्विधाः । धर्मस्यैव प्रभावेन नश्यन्ति जगतीपते ! ॥ 17 ॥ राज्ये मन्त्रिपदे चैव निवेश्य स्वस्वनन्दनौ । तौ पाते तपोऽत्युग्रं प्रतिपद्यानगारताम् ॥ 18 ॥ तन्मित्र ! मन्त्रिणा तेन यथाऽऽपल्लङ्घितौजसा । आवामपि करिष्यावस्तथैव त्वं विषोद मा ॥ 18 ॥ मित्रानन्दोऽवदद् ब्रूहि कर्तव्यं हे वयस्य ! किम् । स ऊचेऽन्यत्र यास्यावो मुक्त्वा स्थानमदो निजम् ॥ 20 ॥ तस्य चित्तपरीक्षार्थं पुनर्मित्रोऽब्रवीत् सखे ! / देशान्तरगतस्याङ्ग ! खेदस्तव भविष्यति ॥ 21 ॥ कालेन कियता तेन यच्छबेन निवेदितम् । तद्भावि सुकुमारत्वात् पञ्चत्वमधुनैव ते ॥ 22 ॥ अमरः स्माह गन्तव्यं दूरदेशान्तरेऽपि भोः । मया सौख्यम सौख्यं वा भोक्तव्यं च त्वया सह ॥ 23 ॥ ततश्च कृतसङ्केतौ गृहान्निःसृत्य तावुभौ । जग्मतुः क्रमयोगेन पाटलीपुरपत्तनम् ॥ 24 ॥ Page #103 -------------------------------------------------------------------------- ________________ द्वतीयः प्रस्तावः । 103 103 अशोकशोकपुन्नागनागपूगप्रियङ्गुभिः । नारङ्गादिकदल्यामचारुश्च शोभितम् ॥ 25 ॥ प्रासादमेकमुत्तुङ्गप्राकारपरिवेष्टितम् । तहहिः पश्यतः स्मैतौ ध्वजराजिविराजितम् ॥26॥(युग्म्म्) मुखाऽद्धिकरशौचं तौ कृत्वा पुष्करिणीजले । अन्तः प्रविश्य प्रासादरूपलक्ष्मीमपश्यताम् ॥ 27 ॥ वर्णिकाऽप्सरसां विश्वकर्मणव विनिर्मिता । ददृशेऽमरदत्तेन तत्र पाञ्चलिकैकका ॥ 28 ॥ पश्यन्नेतामथोत्पश्योऽमरः स्मरशरातुरः । विदाञ्चकार नो तृष्णां न क्षुधां न श्रमं च सः ॥ 28 ॥ मध्याह्नसमये जाते मित्रेणेति प्रजल्पितः । आर्येहि नगरं यावो येनोच्छरं प्रवर्तते ॥ 30 ॥ स स्माह ननु भो भद्र ! क्षणं तावहिलम्बय । यावत्पाञ्चालिकामेतामहं पश्याम्यशेषतः ॥ 31 ॥ कौतूहलेन याऽऽरूढा तस्यास्तुने कुचस्थले । / परिश्रान्तेव तदृष्टिः स्थिता तत्रैव सा चिरम् ॥ 32 ॥ पुनस्तथैव मित्रेण क्षणेनोक्तो जजल्प सः । चलामि चेदितः स्थानात् ततो मृत्युभवेन्मम ॥ 33 ॥ मित्रानन्दो जगादेवं कृत्यात्य विदः सदा । काऽस्यां पाषाणमय्यां ते हन्त रागातिरकता ॥ 34 ॥ यदि नारीरिएंसा ते ततः प्राप्तः पुरान्तरे । (1) sn-vaiv। Page #104 -------------------------------------------------------------------------- ________________ 104 श्रीशान्तिनाथचरित्रे विधाय भोजनं स्वेच्छां पूरयेस्तामपि क्षणे ॥ 35 ॥ एवमुक्तेऽपि तेनास्मिंस्तस्याः पार्श्वममुञ्चति । भूरिमन्युभराक्रान्तो मित्रानन्दोऽरुदद्भृशम् ॥ 26 ॥ रुरोदामरदत्तोऽपि स्थानं तत् तु मुमोच न । तावत्तत्रायो श्रेष्ठ प्रासादस्यास्य कारकः ॥ 37 ॥ रत्नसाराभिधानेन तेनेदं भणिताविमौ । भद्रौ युवां युवतिवत् किं नाम रुदियो वृथा ॥ 38 ॥ ताततुल्यस्य तस्याग्रे कथयित्वाऽऽदितः कथाम् । मित्रानन्देन मित्रस्य चेष्टितं तत्रिवेदितम् ॥ 38 ॥ तेनाथ बोधितोऽप्येष रागं पाञ्चालिकागतम् । न यावद्दिजहौ तावत् स सखेदमचिन्तयत् ॥ 40 ॥ अप्यश्मनिर्मितं पुंसां यासां रूपं मनो हरेत् । वनिता विश्वमोहाय मन्ये ता वेधसा कृताः ॥ 41 ॥ तावन्मौनी यतिर्ज्ञानी सुतपस्वी जितेन्द्रियः । यावत्र योषितां दृष्टिगोचरं याति पूरुषः ॥ 42 ॥ एवं चिन्तापरः सोऽथ मित्रेण भणितं पुनः । तातास्मिन् सङ्कटे कार्ये क उपायो भविष्यति ॥ 43 ॥ तस्मिंश्च कञ्चनोपायमपश्यति वणिग्वरे । मित्रानन्देन तमभिप्रोचे बुद्धिमता पुनः ॥ 44 ॥ तं चेत् सूत्रकृतं 'वेत्सि येनैषाऽकारि पुत्रिका । तदिच्छापूरणोपायमस्य तात ! करोम्यहम् ॥ 45 ॥ (1) ख ग घ च द वेद्मि । Page #105 -------------------------------------------------------------------------- ________________ द्वतीयः प्रस्तावः । रत्नसारोऽब्रवीत्तर्हि सूरदेवोऽत्र सूत्रवत् । स तु kuGkuNadezAntaHsopArakapura'sti भोः ॥ 46 ॥ अहं निकेतनस्यास्य कारकस्तेन वेद्मादः । शंस त्वमपि मे तावदुपायं स्ववितर्कितम् ॥ 47 ॥ सोऽवोचत्तात ! मन्मित्रमिदं प्रतिकरोषि चेत् । गत्वा सोपारके सूत्रधारं पृच्छाम्यहं ततः ॥ 48 ॥ यद्यसौ पुत्रिका तेन स्यात्प्रतिकृतिना कता । ततस्तस्मिन् समानौते सेत्स्यत्यस्य समीहितम् ॥ 18 ॥ श्रेष्ठिना तत्प्रतीकारेऽङ्गीकृतेऽथामरोऽवदत् । श्रोष्यामि यद्यपायं ते तदा यास्यन्ति मेऽसवः ॥ 50 ॥ इतरः स्माह नायामि हिमास्यन्तरहं य्दि। तदा त्वयाऽवगन्तव्यं नास्ति मन्मित्रमित्यहो ॥ 51 ॥ कष्टेन बोधयित्वेनं श्रेष्ठिनाऽनुमतोऽथ सः । अखण्डितप्रयाणोऽगात् सोपारकपुर क्रमात् ॥ 52 ॥ तत्राङ्गुलीयं विक्रीय गृहीत्वा वसनादि च । ताम्बूलव्याप्तकरः प्रययौ स्थपतेहे ॥ 53 ॥ सश्रीक इति तेनास्य प्रतिपत्तिः कता मुदा । शुभासनोपविष्टः स पृष्टश्चागमकारणम् ॥ 54 ॥ भद्र ! देवकुलं रम्यं कारयिष्याम्यहं त्व्या। परं प्रतिकृतिः काचिद्दर्यतामिति सोऽब्रवीत् ॥ 55 ॥ उवाच सूत्रकच्चक्रे प्रासादो मयका किल । पुरे पाटलिपुत्राख्ये स दृष्टो भवता न किम् ॥ 56 ॥ Page #106 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे अवादीदपरो दृष्टः किं तु प्न्य्चालिकाऽमुका। प्रतिच्छन्दकता तत्र स्वबुध्या रचिताऽथवा ॥ 57 ॥ स जगादावन्तिपुया महासेनस्य भूपतेः । सुताया रत्नमञ्जर्याः प्रतिच्छन्देन सा कता ॥ 58 ॥ पृष्ट्वा सुदिनमेथामीत्युक्त्वा गत्वा पणेऽथ सः । विक्रीय चारुवस्त्राणि व्यधात्पाथेयसूत्रणाम् ॥ 58 ॥ ततोऽखण्डप्रयाणैः स गच्छन्नुज्जयिनों ययौ । तत्र गोपुरमध्यस्थो देव्या देवकुलेऽवसत् ॥ 60 ॥ अत्रान्तरे स शुश्राव पटहोहोषणामिमाम् । यामिन्याश्चतुरो यामान् यो रक्षेन्मृतकं ह्यदः ॥ 61 ॥ तस्मै ददाति दौनारसहस्रं वणिगीश्वरः । मित्रानन्देन श्रुत्वेवं पृष्टो दौवारिकस्तदा ॥ 62 ॥ (युग्मम्) दीयतेऽतिप्रभूतं स्वं भोः कार्य किमियत्यपि । स आचख्यावियं मारीविद्रुताऽस्त्यधुना पुरी ॥ 63 ॥ अयं मारौकतो यावच्छब: श्रेष्ठिगृहेऽभवत् । तावदस्तमितः सूर्यः प्रतोली पिहिता ह्यसौ ॥ 64 ॥ समर्थो रक्षितुं कोऽपि न मारोहतमित्यमुम् । ततोऽस्य रक्षण भद्र ! लभ्यते प्रचुरं धनम् ॥ 65 ॥ कार्याणि धनहीनानां न सिध्यन्ति महीतले । इति मित्रः स्वलाभार्थं शबरक्षां प्रपत्रवान् ॥ 66 ॥ तस्येप्सितं धनस्याई मर्पयित्वा शबं च तम् । शेष प्रभाते दास्यामीत्युक्त्वाऽगादीखरो रहे ॥ 67 ॥ Page #107 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । शाकिनीभूतवेतालोपसर्गेषु भवत्स्वपि । रक्षितं तेन तद्रात्रौ मृतकं धोरताजुषा ॥ 68 ॥ प्रभाते स्वजनैस्तच्च मृतकं भस्मसात्कृतम् । धनं मार्गयतो मित्रानन्दस्य ददिरे न ते ॥ 68 ॥ सोऽवदद्यदि राजाऽत्र महासेनो भविष्यति । ततो लप्सेआ धनमहमित्युक्त्वाऽगमदापणे ॥ 70 ॥ गृहीत्वा चारुवस्त्राणि दोनारैकशतेन सः । विधाय चोह्नटं वेषं वेश्यायाः सदनं ययौ ॥ 71 ॥ वसन्ततिलकानाम्ना रूपयौवनयुक्तया । 107 अभ्युत्थानादिसत्कारो विदधे तस्य वेश्यया ॥ 72 ॥ दत्तानि तेन चत्वारि दीनाराणां शतान्यथ । कुहिन्या हर्षिता सा चादिदेशेति सुतां निजाम् ॥ 73 ॥ द्रष्टव्यो गौरवेणैष पुत्रप्रदारी नरस्त्वया । श्रादावेव धनं येन ममादायि प्रभूतशः ॥ 74 ॥ ततः सा स्वयमेवास्य चक्रे स्नानादिसत्क्रियाम् । प्रदोषसमये वासगृहे तस्या ययावसौ ॥ 75 ॥ धरायाताऽमरीकल्पा कल्पिताऽनल्पभूषणा । तत्र शय्यागते तस्मिन् गणिका सा समाययौ ॥ 76 ॥ सोऽथ दध्यौ न विषयासक्तानामिह देहिनाम् । नूनं कार्याणि सिध्यन्तोति विचिन्त्याब्रवोच्च ताम् ॥ 77 ॥ करोमि स्मरणां काञ्चिद् भद्रे ! पट्टं समानय । इत्युक्ते सहसाऽऽनीतः पट्टो हेममयस्तया ॥ 78 ॥ Page #108 -------------------------------------------------------------------------- ________________ 108 श्रीशान्तिनाथचरित्र तत्रोपविश्य निविडं कृत्वा पद्मासनं तथा । वस्त्रेणाच्छादयित्वाऽङ्गं सोऽस्थाडुद्धिमतां वरः ॥ 78 ॥ गतेऽथ प्रथमे यामे र्न्तुम्भ्य्र्थित्स्त्या। स तु मौनपरस्तस्थौ वृथा ध्यानेन शान्तवत् ॥ 80 ॥ एवं ध्यानपरस्यास्य सकलाऽपि गता निशा । प्रभाते स समुत्थाय देहचिन्ताकृते ययौ ॥ 81 ॥ सद्भावेऽथ तयाऽऽख्याते पुनः सा भ्न्निताऽक्क्या। सर्वथा सेवनीयोऽयं हे पुत्रि ! त्वयका नरः ॥ 82 ॥ अस्मिंश्च कामिते वित्तं स्थिरमेतद्भविष्यति । अन्यथा भद्रिते शौर्षे तत्प्रसूनमिवास्थिरम् ॥ 83 ॥ हितीयाऽपि निशा तस्यातिक्रान्तैवं तथाऽपरा । ततस्तं कुटिनी रुष्टा सोपालम्भमदोऽवदत् ॥ 84 ॥ भद्रेमां मम पुत्रीं त्वं भूपानामतिदुर्लभाम् । विडम्बयसि किं नामानुरक्तामप्यकामयन् ॥ 85 ॥ सोऽवदत्समये सर्वं करिष्याम्यक ! साध्वहम् । किं तु पृच्छामि राजस्ते प्रवेशोऽस्ति रहे नवा ॥ 86 ॥ सोवाच वत्स ! मे पुत्री राज्ञश्चमरध यसौ । तेन तस्य गृहे रात्री दिवा चाहमवारिता ॥ 87 ॥ यद्येवं तस्य तनयामक्क ! त्वं रत्नमञ्जरीम् । / जानासौत्युदिता तेन सोचे सा मत्सुतासखो ॥ 88 ॥ (1) द -धा-1 Page #109 -------------------------------------------------------------------------- ________________ हतीयः प्रस्तावः । 108 मित्रानन्दोऽवदत्तर्हि तदने कथय त्वकम् । भद्रे ! गुणोत्करः पठ्यमानो यस्य श्रुतस्त्वया ॥ 8 ॥ जातानुरागया लेखो यस्य च प्रेषितो मुदा। तस्येहामरदत्तस्याऽऽगतोऽस्ति सुहृदित्यलम् ॥40॥(युग्म् m) प्रतिश्रुत्याथ तत्कायं सा तस्या अन्तिकं ययौ । तया च दृष्टवदना दृष्टा पृष्टवमब्रवीत् ॥ 11 ॥ अहं हि त्वप्रियोदन्तमद्य तुभ्यं निवेदितुम् । . पागताऽस्मि ततः स्मेरवदना नृपनन्दिनी ॥ 12 ॥ कोऽसौ मम प्रियं इति तयोक्ते सा न्यवेदयत् । वृत्तान्तमखिलं तस्य मित्रानन्दमुखाच्छ्रुतम् ॥ 23 ॥ तच्छ्रुत्वा राजपुत्रेवं दध्यौ धूर्तविजृम्भितम् । सर्वमेतद् यतः कोऽपि वल्लभोऽद्यापि नास्ति मे ॥ 84 ॥ परं येनेशी कूटरचना विहिता vishaa। पश्यामि तमहं दृष्ट्येत्यालोयाका तयोदिता ॥ 25 ॥ गवाक्षणामुना सोऽद्याऽऽनतव्यः पुरुस्स्स्त्व्या। . मम प्रियस्य सन्देशवाचको लेखसंयुतः ॥ 86 ॥ आगत्य निजगहे सा कुटिनी ह्र्स्स्पूरिता। तदुक्तं कथयामास मित्रानन्दस्य धीमतः ॥ 87 ॥ निनाय च निशायां तं द्वारे राजगृहस्य सा। प्राकारसप्तदुर्लङ्घयमिदं तस्मै शशंस च ॥ 8 ॥ कन्यावासगृह पृष्ट्वा मित्रोऽथ विससर्ज ताम् । विद्युदुत्क्षिप्तकिरणेनाविशच्च नृपालये ॥ 6 ॥ Page #110 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे प्राकारोल्लङ्घनं तं च कुर्वन्तं वीक्ष्य कुटिनी । महावीरोऽयमित्यन्तनिवृत्ता स्वगृहं ययौ ॥ 200 ॥ मित्रानन्दोऽप्यथाऽऽरूढो राजपुत्रया निकेतनम् । सुष्वाप साऽपि तहौरचर्यामालोक्य कैतवात् ॥ 1 ॥ कटकं राजनामाझं स तहस्तादुपाददे । चक्रे क्षुरिकया वीरो दक्षिणोरौ च लक्षणम् ॥ 2 ॥ तेनैव विधिना सोऽथ निर्गत्य नृपमन्दिरात् । सुप्तो देवकुले क्वापि दध्यौ चैवं नृपात्मजा ॥ 3 ॥ न सामान्यः पुमानेष चरित्रेणामुना ध्रुवम् । तन्मया न कृतं साधु नायं सम्भाषितो यतः ॥ 4 ॥ अनया चिन्तया रात्रिं गमयित्वा निशात्यये । निद्रामवाप सा बाला स तु वौरनरस्तदा ॥ 5 ॥ उत्थाय हारदेशे च गत्वा भूपतिवेश्मनः । अहो अन्याय इत्युच्चैः पूत्करोति स्म बुद्धिमान् ॥ 6 ॥ राजादिष्टप्रतीहाराकारितो नृप्स्न्निधौ। गत्वा नत्वा नृपं मित्रानन्दोऽथैवं व्यजिज्ञपत् ॥ 7 ॥ प्रचण्डशासने देव ! त्वयि सत्यपि भूप्ती। वणिजा परिभूतोऽहमीश्वरेण विदेशगः ॥ 8 ॥ राज्ञा च 'कथमित्युक्तं कथयामास तस्य सः । ट्रव्यलाभावसानां तां शबरक्षणजां कथाम् ॥ 8 ॥ (1) ख घ च ज किमितीत्युक्त्ः। ग ड ट द कथमित्युक्तः । Page #111 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । 111 ततश्चाज्ञापितो राज्ञा रक्षकस्त्वयकाऽऽशु रे ! / सोऽत्र बध्वा दुराचारो वणिगानीयतामिति ॥ 10 ॥ ज्ञातव्यतिकरः सोऽथ स्वयमेत्य नृपान्तिकम् । दोनारानार्पयत्तस्य नृपस्यैवं शशंस च ॥ 11 ॥ तस्मिन् काले मया देव ! शोकाकुलितचेतसा । शबकत्यविहस्तेन दत्तमस्य धनं न हि ॥ 12 ॥ लोकाचारेण दिवसत्रितयं विगतं 'यतः । द्रव्यदानविलम्बेन दोषः को नाम मे प्रभो ! ॥ 13 ॥ निर्दोष इति भूपालो वणिजं विससर्ज तम् । मित्रानन्दं च पप्रच्छ शबरक्षणजां कथाम् ॥ 14 ॥ सोऽवदद्देव ! यद्यस्ति भवतोऽत्र कुतूहलम् । तदैकमानसो भूत्वा शृणु त्वं कथयाम्यहम् ॥ 15 ॥ नन्वहं धनलोभनाङ्गीकृत्य शबरक्षणम् । यावदस्थामप्रमत्तो गृहीत्वा क्षुरिकां करे ॥ 16 ॥ गतेऽथ प्रथमे यामे राराविर्भूत्त्दा। स्फोटयन्निव ब्रह्माण्ड प्रचण्डः फेरवीरवः ॥ 17 ॥ ज्वलद्दावानलज्वालाजालपिङ्गलरोमकाः । क्षणाच्च परितः स्वस्य शृगालउर्दृष्टवानहम् ॥ 18 ॥ लोबजीवितनाशाभिस्ताभिरक्षुभिते मयि । हितीये प्रहरी रात्रेः प्रादुरासनिशाचराः ॥ 18 ॥ (1) द त्त्ः। Page #112 -------------------------------------------------------------------------- ________________ 112 श्रीशान्तिनाथचरित्र अतीव भौषणाः कृष्णवर्णाः किलकिलोर्जिताः । मम सत्वसमीरण ते प्रणष्टा घना इव ॥ 20 ॥ क गमिष्यसि रे दासेति वदन्त्यः सकर्तिकाः । एत्य नष्टाश्च शाकिन्यस्तृतीयप्रहरे निशः ॥ 21 ॥ चतुर्थप्रहरे राजन् ! अप्सरस्मदृशाकृतिः । दिव्यांशुकाच्छादिताङ्गी नानाभरणभूषिता ॥ 22 ॥ मुक्तकेशा करालास्या ज्वालाभिः कर्तिकाकरा । मम पार्वेऽबला काचिदाययौ भयकारिणी ॥ 23 ॥ (युग्मम्) क्षयं नथामि दुष्टाऽद्य भवन्तमिति वादिनीम् । तां विलोक्य मया राजन् ! सेयं मारीति चिन्तितम् ॥ 24 ॥ ततोऽतिसविधीभूता धृता वामकरे क्षणात् । मया वामकरणइ षोत्याटिताऽन्येन शस्त्रिका ॥ 25 ॥ मोटयित्वा मम करं 'बलाद्देव ! चचाल सा । मया क्षुरिकया यान्ती दक्षिणोरी च लक्षिता ॥ 26 ॥ तस्थौ च कटकं तस्या ममैव हि करे प्र्भो!| अनान्तरेऽजिनौबन्धुरुदियाय दिवाकरः ॥ 27 ॥ तच्छ्रुत्वा विस्मितो राजा प्रोचे दर्शय तत्कटम् । मारोहस्ताद ग्रहोतं यत् त्वया वीरशिरोमणे ! ॥ 28 ॥ परिधानांशुकग्रन्थिमध्यादाकृष्य तद् द्रुतम् । मित्रानन्दोऽर्पयामास कटकं भूपतेः करे ॥ 28 ॥ (1) स ज त -वो-| (2) ख ट त ब्नादेव्। Page #113 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । वनामाङ्कं च तदृष्ट्वा स दध्यौ किमहो मम । कन्यकेषाभवन्मारी यत्तस्या भूषणं ह्यदः ॥ 30 ॥ देहचिन्ताऽपदेशेन ततश्चोत्थाय भूपतिः । गत्वा च कन्यकापार्श्वे प्रसुप्तां तामलोकयत् ॥ 31 ॥ दृष्ट्वा वामकरं तस्या गुप्तालङ्करणं तथा । पट्टबन्धं व्रणस्थाने वज्ज्राहत इवाभवत् ॥ 32 ॥ अचिन्तयच्च वंशो मे चन्द्रमण्डलनिर्मलः । कलङ्कितोऽनया दुष्टकन्यया सर्वथा यतः ॥ 33 ॥ नृशंसोऽनृताभाषी कुशीलवञ्चलाशयः । स्त्रीजनो जायते यत्र तत्कुलं न हि निर्मलम् ॥ 34 ॥ न यावन्नगरीलोकं निखिलं मारयत्यसौ । तावत् केनाप्युपायेन कार्योऽस्या एव निग्रहः ॥ 35 ॥ विचिन्त्यैवं वलित्वा चापृच्छन्मित्रं महीपतिः । भद्र ! किं साहसेनैव मृतकं रक्षितं त्वया ॥ 36 ॥ अथवा मन्त्रशक्तिस्ते काचिदस्तीति सोऽवदत् । कुल क्रमागतो नाम मम मन्त्रोऽपि विद्यते ॥ 37 ॥ कृत्वैकान्तमथाचख्यौ राजा यद् भद्र! मे सुता । मारी, नास्त्यत्र सन्देहस्ततोऽस्या निग्रहं कुरु ॥ 38 ॥ मित्रानन्दोऽवदद्दाक्यं घटते देव! नेदृशम् । यत्कुमारो भवेन्मारी समुत्पन्ना कुले तव ॥ 38 ॥ (1) ध ज झ -प्तामवलोकयत् । 15 113 Page #114 -------------------------------------------------------------------------- ________________ 114 श्रीशान्तिनाथचरित्रे उवाच भूपतिर्ना' माघटमानं किमत्र भोः ! | मेघवृन्दोद्भवा विद्युद् भवेत् प्राणहरी न किम् ? ॥ 40 ॥ इतरः स्माह यद्येवं तदियं दर्श्यतां मम । यतः साध्यामसाध्यां वा वेद्मि दृष्ट्या विलोक्य ताम् ॥ 41 ॥ गत्वारै विलोकयेत्युक्तो राज्ञा तत्र जगाम सः । सुप्तोत्थिता कुमारी सा तमायान्तमलोकयत् ॥ 42 ॥ दध्यौ चैवं नरः सोऽयं येन मे कटकं हृतम् । मन्ये त्वाऽऽज्ञापितो राज्ञा यन्निःशङ्खः समेत्य लम् ॥ 43 ॥ तया दत्तासने सोऽथोपविश्यैवमवोचत । मया ह्यारोपितं सुम्बु ! कलङ्कं 'सुमहत् तव ॥ 44 ॥ अर्पयिष्यति भूपालो मम त्वामद्य सुन्दरि ! | ततः स्थानं नयामि स्वं तव चेत् सम्मतं भवेत् ॥ 45 ॥ नो चेदियत्यपि गते ऽकलङ्कां त्वां करोम्यहम् । त्वया जलाञ्जलिर्भद्रे ! मम देयस्तदा पुनः ॥ 46 ॥ तच्छ्रुत्वाऽचिन्तयदसौ कन्या तद्गुणरञ्जिता । अहो अकृत्रिमप्रेमा कोऽप्यसौ पुरुषो मयि ॥ 47 ॥ (1) खघ ज झ म घटते न किमत्र भोः । (2) ङ ञ ट (3) ङ ञ ट ष्टाऽव - | - त्वाऽव - | (4) द शङ्ख । (5) ङ -त्यसौ । (6) ज अ ट द सुमहत्तरम् । Page #115 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । दुःखमप्युररोक्कृत्य श्रयणीयस्ततो मया । सुलभो राज्यलाभोऽपि न तु स्नेहपरो जनः ॥ 48 ॥ ऊचे च सुभग ! प्राणास्तवाऽऽयत्ता इमे मम । त्वया 'महागमिष्यामि वेत्ति किं न भवानिदम् ॥ 48 ॥ अन्धो नरपतेश्चित्तं व्याख्यानं महिला जलम् । तत्रैतानि हि गच्छन्ति नोयन्ते यत्र शिक्षितैः ॥ 50 ॥ ज्ञात्वा मनोरथान् सिद्धानिति मित्रो जगाद ताम् । फेत्काराः सर्षपक्षेपे त्वया मोच्या नृपान्तिके ॥ 51 ॥ उपेत्य च नृपं प्रोचे सा मारो मम सङ्ग्रहे । प्राप्ता ढोकय किं त्वेकं भूपते ! शीघ्रवाहनम् ॥ 52 ॥ तत्राऽधिरोष्य यामिन्यां त्वद्देशान्तं नयाम्यहम् । उदेष्यत्यन्तरा सूर्यश्वेन्मारी सा तथा स्थिता ॥ 53 ॥ ततो भीतेन राज्ञाऽस्य ढौकिता वडवा निजा । वायुवेगवती प्राणप्रिया लोकहितैषिणा ॥ 54 ॥ सन्ध्याकाले च केशेषु ग्टहीत्वा सा समर्पिता । तस्य तेनापि फेत्कारान् मुञ्चतो हक्किताऽसकृत् ॥ 55 ॥ ततस्तां वडवारूढां पुरस्कृत्य चचाल सः । राजाऽपि गोपुरं यावत् तावन्वित्य गृहं ययौ ॥ 56 ॥ मित्रानन्दमवादीत्साऽर्वत्यां त्वमपि सुन्दर ! | TS अस्यामारुह किं पादचारेण सति वाहने ॥ 57 ॥ ( 1 ) ट सह गमिष्यामि । (1) ङ अ ण द ग्यमम् । 115 Page #116 -------------------------------------------------------------------------- ________________ 116 श्रीशान्तिनाथचरित्रे क्षणमेकमहं पद्भ्यां यास्यामीति वदन्नसौ । तदर्थमर्थितो भूयः सीमां प्राप्तस्तया भृशम् ॥ 58 ॥ मित्रः प्रोवाच हे सुभ्रु ! नात्मार्थं मयका त्वकम् । अनीता किं तु मित्रस्यामरदत्तस्य हेतवे ॥ 58 ॥ मित्रव्यतिकरं चास्याः कथयित्वा न्यवेदयत् । न मे युक्तं त्वया साईमेकत्र शयनासनम् ॥ 60 ॥ तच्छ्रुत्वा राजपुत्त्रो सा दध्यौ विस्मितमानसा । अहो अस्य महापुंसश्चरित्रं भुवनोत्तरम् ॥ 61 ॥ पिता माता सखा भ्राता यदर्थं वञ्चातं नरः । प्राप्ताऽपि कामिनी साऽहं येन नो कामिता सता ॥ 62 ॥ सर्वोऽपि सहते क्लेशं स्वार्थसिद्धिपरायणः । परार्थसाधने कोऽपि विरलोऽङ्गीकरोति तम् ॥ 63 ॥ चेतसा चिन्तयत्येवं' स्त्रीरत्नं रत्नमञ्जरी । पार्श्वे पाटलिपुत्रस्य निन्ये मित्रेण सा शनैः ॥ 64 ॥ इतश्चामरदत्तोऽसौ 'पूर्णे मासद्दयावधी । अनागच्छति मित्रे च रत्नसारमदोऽवदत् ॥ 65 ॥ तात ! मे नाययौ मित्रं काष्ठैः कारय तच्चिताम् । येन तद्दुःखदग्धोऽहं प्रवेक्ष्यामि हुताशने ॥ 66 ॥ तच्छ्रुत्वाऽधिकदुःखार्त्तः स श्रेष्ठी पौरसंयुतः । क्रन्दन्नत्याग्रहेणास्य रचयामास तां चिताम् ॥ 67 ॥ (1) ङ ण द -चिन्तयन्त्ये - / ( 2 ) ञण द पूर्णमासद्दयावधिः । Page #117 -------------------------------------------------------------------------- ________________ वतीयः प्रस्तावः । 'वह्नौ पाखं स्थितैः सर्वैर्नागर्भणितोऽथ सः । भद्राद्यापि प्रतीक्षस्व येनेदमवधेर्दिनम् ॥ 68 ॥ एवमश्रुमुखे तस्मिनिषिद्धमरणे जनैः । अपराह्ने तया साई मित्रस्तत्र समाययौ ॥ 68 ॥ आगच्छन्तं तमुबउक्ष्यामरदत्तः समभमः । उत्थायाऽऽलिङ्गति स्माशुजलधौतमुखाम्बुजः ॥ 70 ॥ यत्तयोमित्रयोः सौख्यमभून्मिलितयोः किल । तावेव वेदको तस्य नान्यस्तहक्तमीश्वरः ॥ 71 ॥ मित्रानन्दोऽवदन्मित्र ! तव चित्तस्य चौर्य्सौ। आनीताऽस्त्युररीकृत्य मया कष्टपरम्पराम् ॥ 72 ॥ इतरः स्माह बन्धो ! त्वं सत्यनामा सदैव मे। साधितनामुनाऽर्थेन विशेषेणाभव: पुन: ॥ 73 ॥ अपनाय्य चितैधांसि स्थाने तताग्निसाक्षिकम् । मित्र: कारयति स्माथ पाणिग्रहणमेतयोः ॥ 74 ॥ विलोक्य रत्नमञ्जर्या रूपं पौरगणोऽवदत् । तन्नाश्चर्यं यदेषोऽस्याः प्रतिच्छन्देन मोहितः ॥ 75 ॥ वृत्तोहाहस्य तस्याथाऽमरदत्तस्य तत्र य्त्। सञ्जातं भाग्ययुक्तस्य तदितः श्रूयतां जनाः ! ॥ 76 ॥ तस्मिन्नेव पुरेऽपुत्रो महीपालो व्यपद्यत । चक्रे च राजलोकेन पञ्चदिव्याऽधिवासना ॥ 77 ॥ (1) ण त वङ्गिपावस्थितैः । ञ द वह्नौ पार्थस्थिते । (2) म अपनीय । Page #118 -------------------------------------------------------------------------- ________________ 118 श्रीशान्तिनाथचरित्रे भ्रान्वा त्रिकचतुष्कादिस्थानेषु निखिले पुरे । तानि तत्र समाजग्मुः कुमारो यत्र विद्यते ॥ 78 ॥ हयेन हेषितं द्राक् हस्तिना गुलगुलायितम् । चक्रे तस्योपरि च्छत्रं तस्थौ तत्र स्वयं तथा ॥ 78 ॥ वीजितं चामराभ्यां च भृङ्गारण विनिर्ममे । महीपत्वाऽभिषेकोऽस्य, पुण्यैः किं नाम नो भवेत् ॥ 8 ॥ ततस्तं शुण्डयोत्पाद्य गजः स्कन्धेऽध्यरोहयत् । विवेश नगरे सोऽथ सञ्जातानेकमङ्गलः ॥ 81 ॥ पुरप्रवेश तस्याथ मिलितो महिलाजनः । राजराज्ञयोः स्वरूपं तं दृष्ट्वाऽन्योऽन्यमदोऽवदत् ॥ 82 ॥ काचिज्जजल्प राज्ञोऽस्य rUpasampada'muttamAm / पश्य विश्वजनश्लाघ्यां हला ! रतिपरिव ॥ 83 ॥ अन्याऽवादीत् किमन्यत्त्वं मुग्धे ! वर्णयसि स्फुटम् । देव्याः समानरूपाऽस्या न स्त्री त्रिभुवनेऽपि यत् ॥ 84 ॥ अपरा स्माह यद्रूपमस्यास्त्रिभुवनोत्तरम् । तदेतत्प्रतिच्छन्देन मोहितोऽयमभूबृपः ॥ 85 ॥ इतरोचे हला ! पुण्यभागिन्येषा महीतले । यया विश्वजनश्श्रेष्ठो लब्ध एवंविधो धवः ॥ 86 ॥ 'प्रत्युक्तमन्ययोषाभिर्धन्यो येनेटशी प्रिया। लब्धा विदेशगेनापि लक्ष्मीरिव मुरहिषा ॥ 87 ॥ (1) ज म्हीप्त्त्त्ताभि-| ख ण म्हीप्त्य्-| 12) ण रूपसंपद उत्तमाः । (3) ण द प्रत्युतमन्ययैषोऽपि । Page #119 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । कृत्वा गाढोद्यमं येनानीतेयं मृगलोचना । तदस्य भाग्यवन् मित्रं श्लाघ्यमित्यपराऽवदत् ॥ 88 ॥ जजल्पान्या किमेतं न श्रेष्ठिनं वर्णयस्यलम् । अविज्ञातोऽपि येनायं पुत्रवत् परिपालितः ॥ 88 ॥ इत्यालापान् पुरन्ध्रीणां शृण्खानः प्रीतमानसः । ययावमरदत्तोऽसौ द्वारे नृपतिवेश्मनः ॥ 80 ॥ स्तम्बेरमात्ममुत्तौय्यं विवेशाऽऽस्थानमण्डपे । उपाविशञ्च तत्रैव नृपमण्डलसेवितः ॥ 81 ॥ सा रत्नमञ्जरी देवी मित्रानन्दः सुहृत्तथा । निषेदतुर्नृपोपान्ते यथास्थानमथापरे ॥ 82 ॥ चक्रे राज्याभिषेकोऽस्य सामन्तैर्मन्त्रिभिस्तथा । राज्ञा च विहिता पट्टराज्ञी सा रत्नमञ्जरी ॥ 83 ॥ चक्रे सर्वाधिकारी च मित्रानन्दो ऽमहामतिः । स्थापित पितुः स्थाने रत्नसारो वणिग्वरः ॥ 84 ॥ एवं कृत्वोचितं तेषां कृतज्ञैकशिरोमणिः । अखण्डशासनो राज्यं पालयामास तत्र सः ॥ 85 ॥ राज्यकार्यरतोऽप्येवं मित्रानन्दः शबोदितम् । तन्मृत्युसूचकं वाक्यं विसस्मार कदापि न ॥ 86 ॥ एकदा तेन भूपस्य कारणं तन्निवेदितम् । देशान्तरगतिः स्वस्य प्रार्थिता च पुनस्ततः ॥ 87 ॥ (1) द न्टपेण सः । 116 Page #120 -------------------------------------------------------------------------- ________________ 120 श्रीशान्तिनाथचरित्रे प्रत्युक्तो भूभुजा सोऽपि मा कार्षीत्वं भयं सखे ! | दुष्टोऽपि स्थियोर कर्ता नौ व्यन्तरः स किम् ? ॥ 88 ॥ मित्रानन्दोऽवदत् प्रत्यासन्नत्वेन मनो मम । अद्यापि दूयते दूरं तन्मां प्रेषय भूपते ! ॥ 88 ॥ विचिन्त्योक्त पुना राज्ञा यद्येवं गच्छ तत् सखे ! / नरैः प्रत्ययितैः सार्द्धं वसन्तपुरपत्तनम् ॥ 300 ॥ अङ्गीकृते तदादेशे विसृष्टोऽसौ महीभुजा । प्रेषिताश्च समं तेन शिक्षां दत्त्वेति पूरुषाः ॥ 1 ॥ हंहो ! तत्र गतैः कैश्चिद् युष्मन्मध्यान् ममान्तिकम् । आगन्तव्यमिहैतस्य क्षेमवाती निवेदितुम् ॥ 2 ॥ अथ मित्रे गते राजा तद्वियोगार्दितोऽपि सः । पुण्यलब्धां समं देव्या भुङ्क्ते स्म नृपतिश्रियम् ॥ 3 ॥ तेषां मध्यान्नृणां कोऽपि नाऽऽययौ भूभुजा ततः । अन्ये संप्रेषितास्तस्य शुद्धिज्ञानकृते नराः ॥ 4 ॥ प्रत्यागतैश्च तैः पुम्भिः कथितं नृपतेरदः । दृष्टोऽसौ तत्र नाऽस्माभिः वार्ताऽप्यस्य श्रुता न हि ॥ 5 ॥ ततः संभ्रान्तचित्तो राट् देवीमूचे कथं प्रिये ! | कर्तव्यं यन्त्र वार्ताऽपि श्रुता मित्रस्य हा ! मया ॥ 6 ॥ साऽऽख्यद् यद्येति कोऽप्यत्र ज्ञानी तत्तेन विद्यते । सन्देहोऽयं प्राणनाथ ! हन्त नान्येन केनचित् ॥ 7 ॥ उद्यानपाल केनेति विज्ञप्तोऽत्रान्तरे नृपः । देवाऽऽयातोऽस्ति श्रीधर्मघोषसूरिः पुरे तव ॥ 8 ॥ Page #121 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । अशोक तिलकोद्याने प्राशुकस्थण्डिले स्थितः । चतुर्ज्ञानधरो धर्मं लोकानामादिशत्यसौ ॥ 8 ॥ समयाऽऽगमनं तस्व श्रुत्वाऽसौ भक्तितत्परः । ययौ तद्दन्दनाहेतोः सामग्रग्रा प्रेयसीयुतः ॥ 10 ॥ खड्गादिराजचिह्नानि मुक्ता गुर्वन्तिकं गतः । नत्वा सपरिवारं तं निषसाद यथास्थिति ॥ 11 ॥ गुरुरूचेऽत्र भोः ! स्वर्गापवर्गादिसुखैषिभिः । नष्टदुष्टाष्टकर्माऽयं कर्तव्यो धर्म एव हि ॥ 12 ॥ अत्रान्तरेऽशोकदत्तः पप्रच्चैवं वणिग्वरः । 121 भगवन् ! कर्मणा केनाशोक श्रीर्दुहिता मम ॥ 13 ॥ अतीव वेदनाऽऽक्रान्ता सर्वाङ्गेष्वभवत्ततः । चिकित्साच कृतास्तस्या रोगशान्तिर्बभूव न ॥ 14 ॥ ( युग्मम् ) सूरिः प्रोचे भूतशालनगरे श्रेष्ठिनः प्रिया । साऽभवद् भूतदेवस्य नाम्ना कुरुमती पुरा ॥ 15 ॥ पोते सत्यन्यदा दुग्धे मार्जार्या, भणिता तया । स्रुषा देवमती नाम्नो गाढकोपवशादिदम् ॥ 16 ॥ शाकिन्या किं गृहीताऽसीर्यन्नारक्षि पयस्त्वया । साऽपि वृद्दचसा भीतोत्कम्पिताङ्गी बभूव च ॥ 17 ॥ ततः सा दुष्टमातङ्गया शाकिनो मन्त्रयुक्तया । आता 'स्वकर्मकर्येव च्छलं लब्धा झटित्यपि ॥ 18 ॥ (1) ङ ज ट ण स्वकर्मकायैव । 16 Page #122 -------------------------------------------------------------------------- ________________ 122 श्रीशान्तिनाथचरित्र ततस्तवेदनाक्रान्ता भिषग्भिः सा चिकित्मिता । दोष तथाऽप्यशान्तेऽस्या योगी कोऽपि समाययौ ॥ 18 ॥ मन्त्रवादेऽमुनाऽऽरब्धेऽग्निना यन्त्रे च ताडित । मातङ्गी मुक्तकेशा सा तत्रागाहेदनाऽदिता ॥ 20 ॥ 'क्क रहोता त्वयाऽसाविति पृष्टा योगिना पुनः । श्व (दुर्वाक्यभौताङ्गी मयाऽऽत्तेति जगाद सा ॥ 21 ॥ 'नौरोगाऽथ सुषा साऽभूच्छाकिनी सा विनाशिका । योगिनो वचसा तस्य राज्ञा निर्वासिता पुरात् ॥ 22 ॥ कुरुमत्यपि लोकेन कालजिह्वेति ज्ल्पिता। ततः सा संयतीपाखें व्रतं जग्राह भावतः ॥ 23 ॥ विशुद्धं पालयित्वा तन्मृत्वाऽगादमरालयम् । ततश्चुरतयं संजाता श्रेष्ठिस्ते दुहिता सका ॥ 24 ॥ उक्त्वा नालोचितं पूर्वभवे दुर्वाक्य्मेत्या। यतस्तेनेयमाकाशदेवतादोषदूषिता ॥ 25 ॥ (1) श्रीमाणिक्यचन्द्रसूरिनिर्मिते शान्तिनाथचरित्रे टतोयसर्गे विदित्वा शाकिनीदोष मान्त्रिको यन्त्रमालिखत् ॥ 278 ॥ कृत्वा समयां सामग्री यावत्तत्ताप्यतेऽम्निना । (2) ज किं । (3) ब द प्रभावाद् योगिनस्तस्य शाकिन्या मा स्नषोभिता । (4) दसापि तहचसा शीघ्रं राज्ञा निर्वासिता पुरात् । न सापि तहचसा राना मुक्ता कृत्विल्क्स्स्न्ना। Page #123 -------------------------------------------------------------------------- ________________ हृतीयः प्रस्तावः । तामिहानय कन्यां त्वं श्रुत्वा येन वचो मम । असौ पूर्वभवं जातिस्मरणेन हि पश्यति ॥ 26 ॥ तस्मादुपद्रवादाशु मुच्यते सेति सूरिणा । कथिते श्रेष्ठिना निन्ये सा सद्यस्तत्पदान्तिकम् ॥ 27 ॥ नष्टाः सूरिप्रभावेण खगामिन्यः क्षणेन ताः । श्रुत्वा च चरितं स्वस्य जातिस्मृतिमवाप सा ॥ 28 ॥ जजल्प च प्रभो ! सत्यं यद् युष्माभिर्निवेदितम् । तदलं भववासेन परिव्रज्यां प्रयच्छ मे ॥ 28 ॥ गुरुः प्रोवाच ते भोगफलं कर्मास्ति संप्रति 1 भुक्ते तस्मिन् श्रमणी त्वं भविष्यसि शुभाशये ! ॥ 30 ॥ एवमस्त्विति तच्छ्रेष्ठी प्रतिपद्याऽस्स्ययौ गृहम् । तद्दृष्ट्वा चिन्तयामास विस्मितः स महीपतिः ॥ 31 ॥ अत्यद्भुतं भगवतौ ज्ञानमस्य महीतले । प्रत्यक्षमिव येनोक्तं यद्दत्तं पूर्वजन्मनि ॥ 32 ॥ पप्रच्छ च प्रभो ! मित्रानन्दस्य सुहृद: कथाम् । ममाप्याख्याहि कृत्वा त्वं प्रसादमतुलं मयि ॥ 33 ॥ गुरुणोक्तं महाराज ! त्वत्पार्श्वाञ्चलितोऽथ सः । जलदुर्गमतिक्रम्य स्थलदुर्गे ययौ क्रमात् ॥ 34 ॥ निने गिरिगद प्रपाते तस्थिवानसौ । तदा भोक्तुं निविष्टास्ते सर्वेऽपि तव सेवकाः ॥ 35 ॥ (1) द - द्य ययौ । 123 Page #124 -------------------------------------------------------------------------- ________________ 124 श्रीशान्तिनाथचरित्रे कस्याश्चिद् दैवदुर्योगात् पल्लेमध्यात् स्माग्ता। पपात तत्र भिल्लानां धाटी तावदतर्किता ॥ 36 ॥ सर्वेऽपि पत्तयो भिल्लैः प्रचण्डैस्ते पराजिताः । मित्रानन्दः स एकाको कान्दिशौक: पलायितः ॥ 37 ॥ ह्रिया दर्शयितुं वक्त्रमक्षमास्ते पदातयः । केऽपि कापि ययुः पार्वे भवतः कोऽपि नाऽऽययौ ॥ 38 ॥ मित्रो गच्छन्नरण्येऽथ ददशैकं सरोवरम् । तत्र पौत्वा च पानीयं न्यग्रोधस्य तले' स्वपत् ॥ 38 ॥ ततोऽसौ कृष्णसर्पण निस्मृत्य वटकोटरात् । दष्टो दृष्टश्च तत्रैकेनागतेन तपखिना ॥ 40 ॥ विद्याऽभिमन्त्रितजलाभिषिक्तसकलानकः । करुणाऽऽपत्रचित्तेन तेन जीवापितस्ततः ॥ 41 ॥ पृष्टश्चैवं त्वमेकाको प्रस्थितोऽसि क्क भद्रक ! / तेनापि कथिता वार्ता सत्या तस्य स्वकीयका ॥ 42 ॥ खस्थानं तापस: सोऽगाद् दध्यौ मित्रोऽपि हा म्या। संप्राप्तमपि नो लब्धं सुखेन मरणं किल ॥ 43 ॥ तन्मित्रसङ्गमस्यापि भ्रष्टोऽहं स्वकदाग्रहात् । अथवाऽद्यापि तत्याखें यामि किं चिन्तयाऽनया ॥ 44 ॥ ततोऽसौ 'चलितो मार्गे गृहीतस्तस्करैः पुनः । नीत्वा च निजपल्ली तैविक्रीतो वणिगन्ति के ॥ 45 ॥ (1) घ ण द -स्वपीत् । (2) छ द व्लितो-| Page #125 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । सोऽपि पारसकुलाख्ये देशे गन्तुमना वणिक् । उज्जयिन्यां पुरि प्राप्तोऽन्यदाऽवात्सीच्च तद्दहिः ॥ 46 ॥ तत्र रात्रावसौ मित्रः कथञ्चिद् गतबन्धनः । पुर्या निमनेनान्तः प्रविवेश तदा पुनः ॥ 47 ॥ तस्करोपद्रुता साऽभूत् ततो राज्ञा नियोजितः । आरक्षको विशेषेण चौरनिग्रह कर्मणि ॥ 48 ॥ ( युग्मम्) प्रविशेश्वौरवत् तेन मित्रानन्दो निरीक्षितः । बहुच kefkabandhena विपरीतविधेर्वशात् ॥ 48 ॥ यष्टिमुट्यादिभिर्घातैस्ताडयित्वा च निष्ठुरम् । वधार्थं स्वमनुष्याणामारचेण समर्पितः ॥ 50 ॥ अयं सिप्रानदीतीरे वटवृक्षे महीयसि 1 उबध्य वध्यो युष्माभिरिति चाज्ञापिता इमे ॥ 51 ॥ ततस्तैर्नीयमानोऽसौ मनस्येवं व्यचिन्तयत् । जातं तद्दचनं सत्यं यच्छबेनोदितं पुरा ॥ 52 ॥ यत्र वा तत्र वा यातु यद्दा तहां करोत्वसौ । तथाऽपि मुच्यते प्राणी न पूर्वकृतकर्मणा ॥ 53 ॥ विभवो निर्धनत्वं च बन्धनं मरणं तथा । यत्र यस्य यदा लभ्यं तस्य तत्र तदा भवेत् ॥ 54 ॥ याति दूरमसौ जोवोऽपायस्थानाद्भयद्रुतः । तत्रैवाऽऽनीयते भूयोऽहमिव प्रौढकर्मणा ॥ 55 ॥ मा कार्षीः कोपमेतेषु रे जीव ! वधकेष्वपि । यदीच्छसि परत्रापि सुखलेशं त्वमात्मनः ॥ 56 ॥ S 10 * Hh 125 Page #126 -------------------------------------------------------------------------- ________________ 126 श्रीशान्तिनाथचरित्रे एवं विचिन्तयत्रेष तेरारक्षकपूरुषः । तत्रतेस्त् वटे नीत्वाऽपराधरहितोऽप्यहो ! ॥ 57 ॥ अन्यदा रममाणानां गोपानां दैवयोगतः । उत्त्योतिकाऽविचत् मुखे तस्यापि पूर्ववत् ॥ 58 ॥ तत् सूरिवदनाच्छ्रुत्वाऽमरदत्तो महीपतिः । स्मारं स्मारं गुणग्रामं तस्यैवं व्यलपन्मुहुः ॥ 58 ॥ हा मित्र ! निर्मलखान्त ! हा परोपकृतौ रत ! | हा प्रशस्यगुणव्रात ! हा भ्रातः ! क्व गतोऽसि हा ! ॥ 60 ॥ देवी च विललापैवं हा देवर ! सखिप्रिय ! | सुविचार ! गुणाधार ! निर्विकार ! क तिष्ठसि ॥ 61 ॥ यदाऽहं भवताऽऽनीता तदाऽनेके विनिर्मिताः । उपायाः स्वविपत्तौ ते क्व गता हा महामते ! ॥ 62 ॥ उवाच सप्रियं भूपं विलपन्तमदो गुरुः । शोकं मा कुरु राजेन्द्र ! भवभावं विभावय ॥ 63 ॥ न चतुर्गतिकेऽप्यस्मिन् संसारे परमार्थतः । सौख्यं शरीरिणामस्ति किन्तु दुःखं निरन्तरम् ॥ 64 ॥ स कोऽपि नास्ति संसारे मृत्युना यो न पीडितः । सिमार्गममुं ज्ञात्वा कः शोकं कुरुते सुधीः ॥ 65 ॥ शोकाऽऽवेशं परित्यज्य राजन् ! धर्मोद्यमं कुरु । येनेदृशानां दुःखानां भाजनं नोपजायसे ॥ 66 ॥ राज्ञा प्रोचे करिष्यामि धर्मं मे कथ्यतां परम् । मित्रानन्दस्य जीवोऽसौ कुत्रोत्पन्नो मुनीश्वर ! ॥ 67 ॥ Page #127 -------------------------------------------------------------------------- ________________ हतीयः प्रस्तावः । 127 सूरिः प्रोवाच ते देव्याः सोऽस्याः कुक्षौ समागतः । सुतत्वेन यतस्तेन भावना भाविता तदा ॥ 68 ॥ जातः कमलगुप्ताख्यस्तव पुत्रः सुविक्र्म्ः। पूर्व कुमारतां प्राप्य क्रमाद्राजा भविष्यति ॥ 68 ॥ पुनः पप्रच्छ भूपाल: कथं तस्य महात्मनः । जाता निरागसोऽप्येवं तस्करस्येव पञ्चता ॥ 70 ॥ कलशसम्भवो देव्याः कथं वा समभूत् प्र्भो!| मम बन्धुवियोगश्चाबाल्यादण्यभवत् कथम् ॥ 71 ॥ neho'dhikatarI'smAkaM कथं वा भगवन् ! वद । इति पृष्टो मुनीन्द्रस्तु ज्ञात्वा ज्ञानेन सोऽवदत् ॥ 72 ॥ इतो भवात् टतीये त्वं भवे क्षेमङ्कराभिधः । आसीः कौटुम्बिको राजन् ! सत्यश्रीस्तस्य गेहिनी ॥ 73 ॥ चण्डसेनाभिध: कर्मकरः कर्मक्रियापटुः । बभूव च तयोर्भक्तोऽनुरतो विनयान्वितः ॥ 74 ॥ तत्क्षेत्रे सोऽन्यदा कर्म कुर्वाणः कञ्चनाध्वगम् । परक्षेत्रे धान्यशम्बा' रहन्तं समलोकयत् ॥ 75 ॥ ऊचे चैनमहो चौरमुल्लम्बय तराविति । न क्षेत्रवामिना तस्य विदधे किञ्चनापि तु ॥ 76 ॥ दूनस्तहचसा सोऽथाध्वगः कर्मकताऽपि तत् । बद्धं क्रुधा चेष्टितेन कर्म दुर्वाक्यसम्भवम् ॥ 77 ॥ (1) ञण द -सिन्ग्गा। Page #128 -------------------------------------------------------------------------- ________________ 128 श्रीशान्तिनाथचरित्र वध्वाः सत्यश्रियस्तस्था भुञ्जानाया रहेऽन्यदा । उत्तालायाः कथमपि कवलो व्यलगद गले ॥ 78 ॥ सोचे सत्यश्रिया पापे ! निशाचरि ! न भुञ्जमे । कवलेलघुभिः किं त्वं यथा नो विलगेगले ॥ 70 ॥ अन्येद्युः कर्मकृत् सोऽथ स्वामिनोक्तो यथाऽद्य भोः ! / ग्रामेऽमुभिन् प्रयाहीति कारणेनामुना त्वकम् ॥ 80 ॥ सोऽवदद् व्याकुलोऽद्याहं बन्धूनां मिलनेन हि । कुपितेन च तेनोक्तं स्वजना मा मिलन्तु ते ॥ 81 ॥ अत्रान्तरे मुनिहन्दं गृहे तस्य समागतम् । दानमस्मै प्रदेहीति भणिता चामुना प्रिया ॥ 82 ॥ सुपात्रमिति हर्षेण तया तत्प्रतिलाभितम् । प्राशभक्तपानाद्यैरकताकारितैस्तथा ॥ 83 ॥ दयो कर्मकरोऽप्येतो धन्यो याभ्यां म्हामुनी। काले निजग्टहायातौ भक्तितः प्रतिलाभितौ ॥ 84 ॥ अत्रान्तरेऽपतत् तेषां त्रयाणामुपरि क्षणात् । क्षणिका तेन पञ्चत्वं सममेव गता हि ते ॥ 85 ॥ सौधर्मकल्ये देवत्वं प्राप्ताश्च प्रीतिनिर्भराः । ततः क्षेमकरश्चयत्वा त्वमभूर्जगतीपते ! ॥ 86 ॥ जीव: सत्यश्रियः सेयं सञ्जाता र्त्न्म्न्य्ज्री। जीवः कर्मकरस्याभूत् मित्रानन्दः सखा तव ॥ 87 ॥ बद्धं यद् येन दुष्कर्म वचसा पूर्वजन्मनि । तत्तस्योपस्थितं राजन् ! युष्माकमिह जन्मनि ॥ 88 ॥ Page #129 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । ततः पूर्वभवे राजन् ! यसद्भिर्निबध्यते 1 'रुदद्भिर्वेद्यतेऽवश्यं तत्कर्मेह शरोरिभिः ॥ 8 ॥ तन्निशम्य महोपोऽसौ मुमूर्च्छ प्रियया सह । तत्पूर्वविहितं सर्वं जातिस्मृत्या विवेद 'स: ॥ 80 ॥ ऊचे च यत्प्रभो ! प्रोक्तं युष्माभिर्ज्ञानभास्करैः । तज्जातिस्मरणेनाभूत् प्रत्यक्षमधुनाऽपि मे ॥ 81 ॥ तदेतस्यामवस्थायां विद्यते यस्य योग्यता । क्कृत्वा प्रसादं युष्माभिः स धर्मो मम कथ्यताम् ॥ 82 ॥ गुरुः प्रोवाच सज्जाते तनये ते महीपते ! / प्रव्रज्या भवितेदानीं गृहिधर्मस्तवोचितः ॥ 83 ॥ ततो द्वादशभेदेन गृहिधर्मो विवेकिना । प्रपन्नोऽमरदत्तेन भूभुजा प्रियया सह ॥ 84 ॥ पुनः पप्रच्छ भूपालो यत्तदा तेन जल्पितम् । मृतकेन तदाख्याहि कारणं विस्मयोऽत्र मे ॥ 85 ॥ गुरुणोक्तमसौ पान्यः शम्बाग्राही महोपते ! | 'मृत्वा भ्रान्त्वा भवं तत्र वटेऽभूद् व्यन्तरः क्रमात् ॥ 86 ॥ मित्रानन्दं समुद्दोक्ष्य स्मृत्वा वैरं च तत्कृतम् । अवतीर्य्य शबस्यास्ये तेन तज्जल्पितं वचः ॥ 87 ॥ (1) घ ङ ज थ रटङ्गि । (2) ङ ट ग थ द च । छ ण द सिङ्गा- / द विपद्य व्यन्तरो जज्ञे वटे तस्मिन् खकर्मणा । 17 128 (3) (4) Page #130 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे इत्थं विच्छिन्नसन्देहोऽमरदत्तो महीपतिः । सूरिं नत्वा स्वसदनमाययौ सपरिग्रहः ॥ 8 ॥ अज्ञानमोहितप्राणिप्रतिबोधविधौ रतः । धर्मघोषमुनीन्द्रोऽपि विजहार महीतले ॥ 8 ॥ समये रत्नमञ्जर्या देव्याः मूनुरजायत । तदेव समभूत् तस्य नाम यद् गुरुणोदितम् ॥ 400 / धात्रीभिः पालितः सोऽथ समतिक्रान्तशैशवः । समधीतकलो विश्वम्भराधारक्षमोऽभवत् ॥ 1 ॥ स एव सुगुरुस्तत्र पुनरन्येआराऽऽययौ । उद्यानपालकस्तस्याऽऽगतिं राजे शशंस च ॥ 2 ॥ निवेश्य तनयं राज्ये ततोऽसौ प्रियया सह । गुरूणामन्तिके तेषां परिव्रज्यामुपाददे ॥ 3 ॥ राज्ञः सपरिवारस्य दत्त्वा दोक्षामथो गुरुः । तस्याऽन्येषां च बोधार्थ शिक्षामेवंविधां ददौ ॥ 4 ॥ भवाम्भोधिपतजन्तुनिस्तारणतरी क्षमा । कथञ्चित् पुण्ययोगेन प्रव्रज्या प्राप्यतेऽङ्गिभिः ॥ 5 ॥ प्रव्रज्या प्रतिपद्यापि स्युर्य के विषयैषिणः । जिनरक्षितवद् घोरे ते पतन्ति भवार्णवे ॥ 6 ॥ स्युर्यके निरपेक्षास्तु विषयेष्वर्थिता अपि । जिनपालितवत्तेऽत्र भवन्ति सुखभाजिनः ॥ 7 ॥ पृष्टो राजर्षिणा तेन ततः कथयति स्म सः । सूरिः सिद्धान्तकथितां भविष्यन्ती तयोः कथाम् ॥ 8 ॥ Page #131 -------------------------------------------------------------------------- ________________ 131 तृतीयः प्रस्तावः । चम्पापुयीं प्रसिद्धायां जितशत्रुरभूवृपः । बभूव धारिणी नाम्नी तप्रिया रूपशालिनी ॥ 8 ॥ अभवत्तत्र माकन्दी नाम्ना श्रेष्ठी महाधनः । प्रशान्तः सरलस्त्यागी बन्धुकरवचन्द्रमाः ॥ 10 ॥ 'भद्रा नाम्नी च तद्भार्या तत्सती क्र्म्जावुभौ। जिनपालितनामाऽऽद्यो हितोयो जिनरक्षित: ॥ 11 ॥ यानमारुह्य कुर्वयां परदेशे गताऽऽगतम् । वारानकादशामूभ्यां निस्तीर्ण: सरितां पति: ॥ 12 ॥ अर्जितं हि धनं भूरि ततस्तावतिलोभत: / गन्तुकामौ पुनस्तत्रापृच्छतां पितरं निजम् ॥ 13 ॥ (1) ट थ सद्धर्म कर्मनिपुणो गुरौ देवे च भक्तिमान् । दानशीलतपोभावधर्म करोत्यनारतम् ॥ 11 ॥ भद्रा नाम्नी च तद्भार्या रूप्लाव्न्न्य्स्ण्युता। सतीत्वं पालयन्ती मा विनयादिगुणान्विता ॥ 12 ॥ तत्कक्षिसम्भवौ शान्तौ तनयो क्रमजावुभौ । इत्येवं पाठः । (2) ञ ण द त्त्प्त्रौ। (3) इतिश्लोकानन्तरं ट व पुस्तके विद्याविन्य्सौन्द्र्य्लाव्न्न्यादिगुन्नान्य्चितौ। शैशवाद् यौवनं प्राप्तौ पित्रा तौ परिणायितौ ॥ 14 ॥ हिसप्ततिकलायुक्तो द्र्व्योपार्ज्ञ्त्त्प्रौ। स्वदेशे परदेशे च यातायातौ सदैव तौ ॥ 15 ॥ इत्येवं पाठः । Page #132 -------------------------------------------------------------------------- ________________ 132 श्रीशान्तिनाथचरित्रे सोऽवदद् विद्यतेऽग्रेऽपि 'हे वत्सौ ! प्रचुरं धनम् । निजेच्छया त्यागभोगौ तेनैव कुरुतं युवाम् ॥ 14 ॥ इयं च द्वादशी वेला भवेत् सोपद्रवाऽप्यसौ । ततो न युज्यते वार्डों प्रयातुमिति मे मतिः ॥ 15 ॥ अथ तावूचतुस्तात ! मा वादीरोदृशं वचः । भाविन्येषाऽपि नौयात्रा नेमेण त्वत्प्रसादतः ॥ 16 ॥ ततस्तेन विसृष्टौ तावत्याग्रहपरायणौ । क्रयाणकं जग्टहतुणिमादि चतुर्विधम् ॥ 17 ॥ सामग्रीं सकलां कृत्वा जलादीनां च संग्रहम् । यानमारुह्य चार्णोधौ ततः प्रविशतः स्म तौ ॥ 18 ॥ तयोर्महासमुद्रान्तर्गतयोरभवत् क्षणात् । अकालदुर्दिनं व्योम्नि जगर्ज च बलाहकः ॥ 18 ॥ विलला सासद् विद्युदूर्मयश्च जजृम्भिरे । वातश्च प्रबलो जज्ञे यानं तेन ननर्त तत् ॥ 20 ॥ स्फुटितं च चणादेव विधुरेऽधीरचित्तवत् । विपन्नस्तद्गतो लोकस्तौ यानाधिपती पुनः ॥ 21 ॥ लब्धा फलहकं किञ्चित् तद् गाढं परिरभ्य च । तोरमासेदत् रत्नद्दोपस्य दिवसैस्त्रिभिः ॥ 22 ॥ ( युग्मम्) | नालिकेरीफलैस्तत्र प्राण्यात्रां विधाय तौ 1 तत्तैलाभ्यङ्गयोगेन रूढदेहौ बभूवतुः ॥ 23 ॥ (1) छ झ ट थ तनयौ । Page #133 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । ततस्तत्त्राऽऽययौ रत्नद्दोपदे' वोति देवता । नृशंसा निर्घृणा पाणौ कृपाणं बिभ्रती शितम् ॥ 24 ॥ ऊचे चैवमहो साईं मया विषयसेवनाम् । 133 चेद् युवां कुरुथः प्राणकुशलं वां ततो भवेत् ॥ 25 ॥ अन्यथाऽनेन खतेन शिरश्छेत्स्यामि निश्चितम् । इत्युक्ते भयभीताङ्गौ तावप्येवं जजल्पतुः ॥ 26 ॥ भिन्नप्रवहणावावां देवि ! त्वां शरणाऽऽश्रितौ । यदादिसि कचित्त्वं कर्तास्वस्तदसंशयम् ॥ 27 ॥ प्रासादमात्मनो नीत्वा तौ ततः प्रीतमानसा । अपजह्रे तयोरङ्गात् पुद्गलानशुभानसौ ॥ 28 ॥ बुभुजेऽथ समं ताभ्यां खैरं वैषयिकं सुखम् । ताभ्यां सुधाफलाहारं ददौ च प्रतिवासरम् ॥ 28 ॥ एवं च तस्थुषोर्यावद् गताः कत्यपि वासराः । तयोस्तत्रान्यदा तावत् तयैवं भणिताविमौ ॥ 30 ॥ सुस्थितेनाऽहमादिष्टाऽधिष्ठात्रा लवणोदधेः । यथा त्रिः सप्तक्कत्वस्त्वं भद्रे ! शोधय वारिधिम् ॥ 31 ॥ तृणकाष्ठाशुचिप्रायं भवेद् यत् तत्र किञ्चन । सर्वं नीत्वा तदेकान्ते परित्याज्यं ममाज्ञया ॥ 32 ॥ ततस्तत्र मया गम्यं युवामत्रैव तिष्ठतम् । कुर्वन्तौ सत्फलैरेभिः प्राणवृत्तिं शुभाशयौ ॥ 33 ॥ (1) च देव्यधिदेवता । Page #134 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र कथञ्चिदिजनत्वाहां यद्यत्रोत्पद्यतेऽरतिः । पूर्व दिग्वनखण्डे तगन्तव्यमपशशितम् ॥ 34 ॥ सर्वदाऽवस्थितौ तत्र ग्रीस्स्म्प्राइत्त्सुस्ण्निती। उभातू विनोदाय युवयोरपि भाविनी ॥ 35 ॥ न चेत् तत्राऽपि वां चित्तं रमेत क्थ्म्प्य्हो। तदोत्तरवनखण्डे गन्तव्यं हि ममाजया ॥ 36 ॥ तत्राप्यवस्थितौ नित्यं shrddemntnaamko| भविष्यत ऋतू नाम स्वाधीनौ युवयोरपि ॥ 30 ॥ तत्रापि नो रतिश्चे हां तत्प्रतीचउवनान्तरे । गम्यं तनाऽपि शिशिरवसन्ताख्यातू स्थिरौ ॥ 38 ॥ तत: प्रासाद एवाऽत्राऽऽगम्यमौत्सुक्यसम्भवे । दक्षिणस्था वनेऽमुमिन् गन्तव्यं न कथञ्चन ॥ 38 ॥ यतस्तत्रासितच्छायो भुग्नकायो द्दिजिह्वकः । अस्ति दृष्टीविषः सर्पो वेणीभूतोऽवनिस्त्रियः ॥ 40 ॥ एवमुक्त्वा ययावेषा माकन्दितनयौ च तौ। वनखण्डनये तस्मिन् गच्छतः स्म पुरोदिते ॥ 41 ॥ अथाचिन्तयतां चैवं दक्षिणस्या दिशो वने । पौन:पुन्येन गच्छन्ती तयाऽऽवां वारिती कथम् ॥ 42 ॥ चिन्तयित्वेति साशको ऽयावत्तौ तत्र गच्छतः । प्रविवेश तयोस्तावद् घ्राणे गन्धः सुदुःसहः ॥ 43 ॥ (1) ग यावत्तौ दक्षिणां ग्तौ। ज द यावत्तले य्त्स्त्को। Page #135 -------------------------------------------------------------------------- ________________ बतीयः प्र्स्ताव्ः। 135 स्थगयित्वोत्तरीयेण नासारन्ध्र ततश्च तौ। .. राशिं नरकरशाणां वने तस्मिन्नपश्यताम् ॥ 44 ॥ भयभीतौ विशेषणाऽऽलोकयन्तावदो वनम् । नरमेकं च तो प्रेक्षाञ्चक्राते शूलिकागतम् ॥ 45 ॥ जीवन्तं विलपन्तं च दृष्ट्वा पपृच्छतुश्च तम् । कस्त्वं भद्र ! कथं वा तेऽवस्थेयं के त्वमी शवाः ॥ 46 ॥ सोऽप्यवोचत 'कायन्दीपुर्वास्तव्योऽस्म्यहं वणिक् । भग्नं वारिनिधी यानं वाणिज्येनाऽऽगतस्य मे ॥ 47 ॥ ततचहागतो रत्नहोपदेव्याऽभिकामितः । stokAparAdhei'pyanyedyustayaivaM निहितोऽस्माहम् ॥ 48 ॥ तयैवं विहताश्चैतेऽनया प्रक्रियया शवाः । तद् युवां कुत आयाती प्राप्तौ चास्या रहे कथम् ॥ 48 ॥ ततस्तावात्मनो वार्ता निवेद्य तमपृच्छताम् । भद्र ! नौ जीवनोपायः कोऽम्यस्त्येवं स्थिते सति ॥ 50 ॥ सोऽवदच्छेलको नाम्ना यक्ष: पूर्ववनेऽस्ति भोः ! / सोऽश्वरूपधरः पर्वदिनेष्वेवं प्रजल्पति ॥ 51 ॥ कं रक्षामि नरं कं वा विपदं तारयाम्यहम् । तद् गत्वा यक्षराजं तं भक्त्याऽऽराधयतं युवाम् ॥ 52 ॥ (1) ङज, काकन्दीपुर्या वास्तव्योऽहं वणिक । ज ञ ट ठ ढ ण त थ द, कायन्दीपुर्यश्वानामहं वणिक । च, कायन्दीपुर्यस्त्यस्यामहं वणिक् । (2) ङ ञ ण इतचे(3) ण निहता Page #136 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे उद्दोषणायां जातायामावां रक्षेति जल्पतम् । इति शिक्षा तयोर्दत्त्वा स नरः संस्थितस्ततः ॥ 53 ॥ पूजयामासतः पुष्पैर्यक्षं गत्वा च तत्र तौ। आवां निस्तारयेत्याशु तदुत्तौ च जजल्पतुः ॥ 54 ॥ उवाच शैलको निस्तारयिष्यामि युवामहम् । एकं त्ववहितो भूत्वा वाक्यं संशृणुतं मम ॥ 55 ॥ युवयोर्गच्छतोः पृष्ठे देवता सा समेष्यति । सानुरागसकामानि जल्पिश्यति वचांस्यपि ॥ 56 ॥ अनुरागं ततस्तस्यां युवा यदि करिष्यथः । ततश्चोल्लालयित्वाऽहं प्रक्षेप्यामि महोदधौ ॥ 57 ॥ यदि वा निरपेक्षौ हि तस्यां ननु भविष्यथः । तत: क्षेमेण चम्पायां प्रापयिष्यामि निश्चितम् ॥ 58 ॥ ॥ किं बहुना ॥ संमाननं न दृध्याऽपि तस्याः कार्य कथञ्चन । न भत्तव्यं भयं तस्यां दर्शयन्त्यामपि स्फुटम् ॥ 58 ॥ व्यवस्थयाऽनया खं भोः ! शक्ती निर्वाहितुं य्दि। तन्ममाऽऽरुहतं पृष्ठं शीघ्रं येन नयाम्यहम् ॥ 6 ॥ ततस्तत्पृष्ठमारूढौ तावङ्गीकृत्य तद्दचः । उत्पत्य नभसा सोऽपि ययौ मध्येमहोदधेः ॥ 61 ॥ अत्रान्तरे च देवी साऽपश्यन्ती तौ स्ववेश्मनि । बभ्राम वनखण्डेषु तत्राऽप्येतो ददर्श न ॥ 62 ॥ Page #137 -------------------------------------------------------------------------- ________________ हतीयः प्रस्तावः । ततो ज्ञानोपयोगेन ज्ञात्वा तहमनं तयोः । दधावे खगमादाय पृष्ठे कोपपराऽसको ॥ 63 ॥ दृष्ट्वा च तावुवाचैवं रे ! किं याथो विमुच्य माम् । पुनरागच्छतं वस्य जीवितं वाञ्छतो यदि ॥ 64 ॥ नोचेदनेन खड्नेन पातयिष्यामि वां शिरः । तयेत्युक्तेऽथ यक्षेण भणितौ ताविदं पुनः ॥ 65 ॥ मम पृष्ठे स्थितावस्या मा भैष्टं भोः ! कथञ्चन । इति संधौरितावेतौ स्थिरचित्तौ बभूवतुः ॥ 66 ॥ ततोऽनुकूलवाक्यानि जजल्यैवमसौ यथा । मां मुक्काकिनी दीनां क्क प्रियौ प्रस्थितौ युवाम् ॥ 67 ॥ इत्यादिदीनवचनैस्तया भणितयोरपि । न चचाल तयोश्चित्तं यक्षावष्टम्भशालिनोः ॥ 68 ॥ ततोऽसौ भेदनिष्णाता प्रत्यूचे जिनरक्षितम् । मम प्रियो विशेषण त्वमेवासि. महाशय ! ॥ 68 ॥ ईक्षणाऽऽलापसंमानक्रियासाम्येऽपि देहिनाम् । चित्ताबादकरं प्रेम कस्मिंश्चिदपि जायते ॥ 70 ॥ एवं ममाऽपि कुर्वत्या युवाभ्यां सह सङ्गतिम् । जिनरक्षित ! सद्भावे स्नेहस्त्वय्येव निश्चलः ॥ 71 ॥ तदेहि देहि हे कान्त ! ममैकान्तरते: सुखम् । अन्यथाऽहं मरिथामि त्ववियोगरुजाऽदिता ॥ 72 ॥ नाथानाथां नियमाणां दृष्ट्या मां किं न वीक्षसे । ददाति रागिणी प्राणानित्यर्थे संशयो नु किम् ॥ 73 ॥ Page #138 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे सकूटमोहितः सोऽथ तत् सत्यमिति चिन्तयन् । दृष्ट्याऽऽलोकयते स्मास्था दुर्गतेरिव संमुखम् ॥ 74 ॥ यक्षेणोल्लालयित्वाऽथ क्षिप्तः सोऽथ खपृष्ठतः । तया नौरमसंप्राप्तस्त्रिशूलेन प्रतीच्छितः ॥ 75 ॥ लभस्व पाप ! रे सद्यो मम वञ्चनजं फलम् । इत्युदित्वा च खड्नेन खण्डयित्वा निपातितः ॥ 76 ॥ ततश्च कूटकपटरचनानाटिका न्त्ती। प्रत्याययितुमारेभे चाटुभिर्जिनपालितम् ॥ 77 ॥ यक्षेण भणितः सोऽथ यद्यस्या वचने रुचिः । भविष्यति गतिस्तत्ते कनिष्ठस्येव निश्चितम् ॥ 78 ॥ जातो निश्चलचित्तोऽसौ तं कूटमवधूय तत् । क्षेमेण सह यक्षेण प्राप्तः चम्पापुरौं निजाम् ॥ 7 ॥ कलिता व्यन्तरी साऽथ यक्षोऽपि वलितः सकः । क्षामितः कृतकृत्येन श्रेष्ठिपुत्रेण भक्तितः ॥ 80 ॥ गेहे गत्वा खलोकस्य मिलितो जिनपालितः । कथयामास तहन्धुमरणं शोकसङ्गुलम् ॥ 81 ॥ मृतकार्याणि तस्याऽथ माकन्दी वजनान्वितः । विधाय पालयामास रहवासं सुतश्च सः ॥ 82 ॥ अन्यदा समवासार्षीत् तत्र वीरजिनेश्वरः । तं नन्तुं जग्मतुश्चैतौ माकन्दिजिनपालितौ ॥ 3 ॥ (1) ङ च छ shoksNkulH। Page #139 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । श्रुत्वा तदन्तिके धर्मं प्रतिबुद्धौ महाशयौ । जातव्रतपरीणामौ जिनं नत्वेयतुर्गृहम् ॥ 84 ॥ पौत्रे भारं कुटुम्बस्य विन्यस्य सुतसंयुतः । स श्रेष्ठ परिवव्राज श्रीवीर जिनसन्निधौ ॥ 85 ॥ पित्रा समन्वितः सोऽथ जिनपालितसंयुतः । स्वकार्यसाधको जन्मे तपः कृत्वा सुदुश्चरम् ॥ 86 ॥ कथयित्वा कथामेतां धर्मघोषमुनीश्वरः । राजर्षेरमरस्योपनयं कथयति स्म सः ॥ 87 ॥ यथा तौ वणिजौ तद्ददु जीवाः संसारिणोऽखिलाः रत्नस्त्पदेवतेवाऽविरतिः परिकीर्तिता ॥ 88 ॥ तथाऽविरतिजं दुःखं यथाऽस्याः शबसञ्चयः । शूलागतनरो यद्दद् हितभाषी गुरुस्तथा ॥ 88 ॥ यथा तेन तत्स्वरूपमनुभूतं निवेदितम् । तथैवाविरतेर्दुःखं गुरुराख्याति देहिनाम् ॥ 80 ॥ यथाऽसौ शैलको यक्षस्तारक: संयमस्तथा । समुद्र इव संसारस्तरणीयोऽमुना ध्रुवम् ॥ 81 ॥ यथा तस्या वशीभूतो विनष्टो जिनरक्षितः । तथैवाऽविर ते जन्तुर्वशीभूतो विनश्यति ॥ 82 ॥ देवतोक्तिनिराकाङ्क्षी यक्षादेशमखण्डयन् । क्षेमेण स्वपुरं प्राप्तो यथाऽसौ जिनपालितः ॥ 83 ॥ विरतोऽविरतेस्तद्दच्चारित्रमविराधयन् । निष्कर्मा जायते प्राणी निर्वाणसुखभाजनम् ॥ 84 ॥ 138 Page #140 -------------------------------------------------------------------------- ________________ 140 श्रीशान्तिनाथचरित्रे तद् भोः ! प्रपद्य श्रामण्यं पुनर्भोगेषु नो मनः । कर्त्तव्यमिति सन्दिष्टे गुरुणा मुमुदे मुनिः ॥ 85 ॥ समर्पिता प्रवर्तिन्यास्त तोऽसौ र्त्न्म्न्य्ज्री। कत्वोदारं तपस्तौ द्वौ संप्राप्तौ परमं पदम् ॥ 86 ॥ ॥ इति मित्रानन्दामरदत्तकथानकं समाप्तम् ॥ स्वयंप्रभमुनेर्धर्मोपदेशमतिपावनम् । श्रुत्वैवं प्रतिबुद्धोऽसौ राजा स्तिमितसागरः ॥ 87 ॥ अनन्तवीर्य भूपत्वे, कुमारत्वेऽपरं सुतम् । विन्यस्यास्य मुनेः पार्खे स दीक्षां समुपाददे ॥ 8 ॥ विराध्य मनसा किञ्चित् सोऽन्तकालेऽनगारताम् । मृत्वाऽधो भुवने जज्ञे चमरेन्द्रोऽसुराऽधिपः ॥ 8 ॥ इतोऽपराजितानन्तवीर्ययोविभुताजुषोः । विद्याधरण केनाऽपि मैत्री सममजायत ॥ 500 ॥ दत्ता विद्यास्तेन ताभ्यां विहायोगमनक्षमाः । सर्वा तत्साधनोपायसामग्री च निवेदिता ॥ 1 ॥ बर्बरीति चिलातीति गीतनाट्यकलाविदौ । तयोर्बभूवतुर्दास्यौ विनोदास्पदमद्भुतम् ॥ 2 ॥ अन्यदा स्थानमासीनी सन्नाव्य क्रियया तयोः । अभूतां व्याकुलौ यावत् तौ बन्धू रङ्गनिर्भरौ ॥ 3 ॥ तावत् तत्र ब्रह्मधारी खेच्छाचारी कलिप्रियः । सम्यग्दर्शनपुण्यात्मा नारदर्षिरुपाययौ ॥ 4 ॥ Page #141 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । 141 नासावभ्यस्थितस्ताभ्यामाक्षिप्ताभ्यां ततश्च सः । रुष्टो व्यचिन्तयदिमौ चेटीनाव्येन मोहितौ ॥ 5 ॥ वित्तो मामपि नायातं ततोऽमू चेटिके ध्रुवम् । . महामात्रे कलापात्रे हारयिष्यामि केनचित् ॥ 6 ॥ (युग्मम्) विद्याधराधिराजस्य त्रिखण्ड विजयेशितुः । प्रतिविष्णोर्दमितारः सकाशे स ययौ ततः ॥ 7 ॥ अभ्युत्थानादिसत्कारं कृत्वाऽसावासनस्थितम् । पप्रच्छ तं मुनिं दृष्टं पृथिव्यां किञ्चिदद्भुतम् ॥ 8 ॥ सोऽवदच्छृणु राजेन्द्र ! सुभगायाः पुरो विभोः । अनन्तवीर्यभूपस्य समीपे गतवानहम् ॥ 8 ॥ 'तर्बरिचिलात्याख्यचेव्यो व्यक्रिया वरा । मयाऽवलोकिता तत्र विश्वविस्मयकारिणी ॥ 10 ॥ किं विद्याभिः प्रचण्डाभिः किं राज्येन किमाजया । ते विना तत्र भूपति गदित्वा नारदो ययौ ॥ 11 ॥ तेनाऽथ प्रेषितो दूतः स गत्वा तत्र सत्वरम् । इदमूचे तयोरग्रे खखामिबलगर्वितः ॥ 12 ॥ हंहो भवन्ति रत्नानि राजगामौनि निश्चितम् । चेट्यौ नाट्यविधायिन्यौ तदेते अर्पतां प्रभोः ॥ 13 ॥ (1) da myrcit-| (2) ta Tha तरिचिलात्याख्ये चेयौ नाय्क्रियाव्रे। मया विलोकिते तत्र विश्वविस्मयकारिके ॥ 10 ॥ Page #142 -------------------------------------------------------------------------- ________________ 142 श्रीशान्तिनाथचरित्र तावेवमूचतुर्भद्र ! युक्तं त्वं ननु जल्पसि । पालोयैतत् करिथावो याहि त्वं स्वामिनोऽन्तिके ॥ 14 ॥ दूतं विसृज्य तावेवं मन्त्रयांचक्रतुर्यथा । विद्याबलेन नौ तावत् करोत्येष पराभवम् ॥ 15 ॥ आवामपि ततो विद्याः साधयित्वा स्वचित्तगाः । दर्पमस्य हरियाव इति चिन्तयतोस्तयोः ॥ 16 ॥ पूर्वजन्मसाधितास्ताः स्वयमेवोपस्थिरे । शंसित्वा सिद्धमात्मानं विविशश्च तदन्तिके ॥ 17॥(युग्म्म्) जातौ विद्याधरौ तौ हौ त्त्प्र्भावान्म्होज्सौ। विद्यानां चक्रतुश्चाची गन्धमाल्यादिवस्तुभिः ॥ 18 ॥ अत्रान्तरे पुनतः प्राप्तस्तस्य महीपतेः । जजल्पवमहो मृत्योरतिथौ किं भविष्यथः ॥ 18 ॥ येन नाद्याऽपि चेव्यौ ते कृते प्रेषयथः प्रभोः । तावूचतुश्च कर्तव्यमवश्यं खामिनो हितम् ॥ 20 ॥ ततस्तदुहितुः वर्णश्रियो लोभन तावुभौ । चेव्यो रूपं तयोः कृत्वा जग्मतुस्तत्पुरे द्रुतम् ॥ 21 ॥ कलाकौशलमालोक्य भणितौ तौ म्हीभुजा। युवाभ्यां करणीयो हि विनोदः कनकश्रियः ॥ 22 ॥ यथौतुर्दुग्धरक्षायां क्षुद्दान् सिद्धानरक्षण । हृष्टो भवेत् तथाऽभूतां तदादेश नृपस्य तौ ॥ 23 ॥ सा कामरहिणीरूपा दृष्टा ताभ्यां सुकन्यका । सर्वोपमादलोधैर्या विधिनेव विनिर्मिता ॥ 24 ॥ Page #143 -------------------------------------------------------------------------- ________________ हतीयः प्र्स्ताव्ः। 143 आभाषि भावमधुरैः परिहासमनोहरैः । देशीभाषासगर्भेश्च प्रियालापैः ससंभ्रमम् ॥ 25 ॥ पप्रच्छ साऽथ tatyAkheM'nantavIryasvarUpatAm / . ततोऽपराजितोऽशंसत् तदने तद्गुणानिति ॥ 26 ॥ रूपचातुर्यगाम्भीर्यवौर्यौदार्यादिसद्गुणाः । शक्या ह्यनन्तवीर्यस्य शंसितुं नैकजिह्वया ॥ 27 ॥ (युग्मम्) किच कुटिलः सरलाङ्गेन विश्रुतिः shrutishaalinaa| शेषोऽपि निर्जितो येन क्षमाद बिभ्रता क्षमाम् ॥ 28 ॥ सञ्जातरोमहर्षी तां दृष्ट्वा पुनरभाषत । यद्यस्ति कौतुकं तत्ते दर्शयाम्यधुनैव तम् ॥ 28 ॥ आमेति तकया प्रोक्त तावभूतां व्रूपिन्नी। दृष्ट्वा जगाद सा चाहं युभदाज्ञाकरी खलु ॥ 30 ॥ विष्णुः प्रोवाच यद्येवमेहि यामो निजां पुरीम् । जजल्प सा च मत्तातो विधाता वां पराभवम् ॥ 31 ॥ " भणिता सा ततस्ताभ्यां भेतव्यं न हि सर्वथा । आवयोः समरे नैष पुरः स्थातुं क्षणं क्षमः ॥ 32 ॥ आ ङ ज ढ ण द पुस्तकेषु भूयान् पाठभेद एषः भणिता सा ततस्ताभ्यां भेतव्यं सुध ! न त्व्या। आवां त्वज्जनकं जेतुं शक्नौ सबलवाहनम् ॥ 32 ॥ Page #144 -------------------------------------------------------------------------- ________________ 144 . श्रीशान्तिनाथचरित्र तयोरिति वचः श्रुत्वा प्रेमपागनियन्त्रिता । विस्मिता rUpa'sUryAbhyAmAbhyAM सह चचाल सा ॥ 33 ॥ विमानं विद्यया कृत्वा समारुह्य नभःस्थितः । उवाचानन्तवीर्योऽथ दमितारिं सदःस्थितम् ॥ 34 ॥ भो भोः ! सामन्तमन्ववाद्याः ! सेनाध्यक्षाः ! नृपस्य ये । शृण्वन्त्वपहरबस्मि सुतां युष्मत्पतेरिमाम् ॥ 35 ॥ न वाच्यं तेन भावेन शहोताऽस्माकमजानताम् । इत्युही-नन्तवीर्यो नभोऽगात् सपरिग्रहः ॥ 26 ॥ तदाकर्ण्य ज्वलत्कोपकरालः प्रतिकेशवः । रे रे ! गृहीत ग्टहीत दुरात्मानममुं जवात् ॥ 37 ॥ (1) छ झ ट त, रूपशौर्याभ्यां । (2) झ हृतामा-| ठ -नाग्राह्या'-| ततः सा प्रस्थिताऽनन्तवोर्येणैवमथोदितम् । सर्वे टणुत भो लोकाः ! दमितारिश भूपतिः ॥ 33 ॥ अनन्तवीर्यनामाऽहं निज्वाह्स्म्न्वित्ः। सहसा हरामि कनकत्रियं स्नेहवतीमिमाम् ॥ 34 ॥ विद्याविनिर्मितविमानाऽधिरूढौ ततश्च तौ। नभसा गन्तुमारब्धौ तां ग्टहीत्वा पात्मजाम् ॥ 35 ॥ दमितारिन्टपेणाऽथ प्रेषिताः सुभटा निजाः। तदोत्पन्नास्वरत्नाभ्यां सुभटास्ते पराजिताः ॥ 36 ॥ दमितारिः स्वयं सोऽथ महाबलसमन्वितः । हन्तुमेतावधाविष्ट दुष्टो दृष्टाधरः क्रधा ॥ 37 ॥ * ज ण द ताभ्यां सद्यः पराजिताः । Page #145 -------------------------------------------------------------------------- ________________ 145 145 टतीयः प्रस्तावः । खेचरा हुं प्रकुर्वन्तः क्व गमिष्यसि दुर्मते ! / अन्वधावन् गृहीतास्त्रा मृगाररिव जम्बुकाः ॥ 38 ॥ एतान् विद्रावयामास टण्यां वायुः क्षणादिव । विष्णुस्तांश्च तथा दृष्ट्वा दमितारिरथाचलत् ॥ 38 ॥ कल्पान्त इव पाथोधिर्बलोमिकुलसङ्घलः । गनाखपत्तिग्राहाक्तस्तहिरावधनध्वनिः ॥ 40 ॥ तमायान्तमथालोक्य भोरं भयसमाकुलाम् । आखास्य रचयामास नाशकारि रिपोबलम् ॥ 41 ॥ तयोर्नासीरवीराणां प्रतिकेशवशाङ्गिणोः । कलिः कलकलारावसङ्कुलः समभूत् तदा ॥ 42 ॥ (1) छ झ, -पाहोय्-| कृतान्तमिव संकुलं समायान्तं विलोक्य तम् । बिभाय कनकत्रीः सा ताभ्यां चाश्वासिता पुनः ॥ 38 ॥ संग्रामे संमुखीनौ तावित्युक्तौ दमितारिणा । भो ! भोः ! समर्प्य मे पुत्री जीवन्तौ गच्छतं युवाम् ॥ 39 ॥ लभेतां मा पतङ्गत्वं मम कोपर्3अताशने । तावचतुश्च याहि त्वं मा म्रियख मुधैव रे ! ॥ 40 ॥ ततोऽपराजितानन्तवीर्ययोः समुपस्थितम् । चतरङ्गबलं ताभिर्विद्याभिर्विहितं क्षणात् ॥ 4 ॥ क्षणमेकमथो युद्धमुभयोः सैन्ययोरभूत् । विश्वस्य विस्मयोऽधायि विद्याजनितमायया ॥ 42 ॥ 16 Page #146 -------------------------------------------------------------------------- ________________ 146 श्रीशान्तिनाथचरित्रे प्रत्यनीक भटैर्भग्नं वीक्ष्य सैन्यं निजं हरिः । किञ्चिचिन्तावशो जज्ञे रत्नान्युत्पेदिरे तदा ॥ 43 ॥ बनमाला गदा खड्गो मणिः शङ्खो धनुस्तथा । प्रत्यर्द्धचक्रिणश्चक्रं सप्तमं तद् भविष्यति ॥ 44 ॥ पाञ्चजन्यमथादायानन्तवीर्यो महौजसा । दध्मौ ध्वानेन तस्याशु शत्रुसैन्यं मुमूर्च्छ च ॥ 45 ॥ बलमुत्साहवत् जातं निजं विष्णोस्तदाऽखिलम् । सर्वाभिसारतस्तावद् डुढौके दमितार्यपि ॥ 46 ॥ संवर्ग्य रथमारुह्य शस्त्राण्यादाय भूरिशः । उत्तस्थौ केशवचापि तथैब पराजितः ॥ 47 ॥ उपशान्ते ततस्तस्मिन् दमितारिर्महाभुजः । युध्यते स्म समं ताभ्यां दिव्यास्त्रैस्तिमिरादिभिः ॥ 43 ॥ तानि शस्त्राणि तस्याशु प्रतिशस्त्रैर्महाभुजौ । निर्भाग्यस्थेप्सितानीव विफलीचक्रतुस्तकौ ॥ 44 ॥ जातसर्वास्त्रकैफल्यो दमितारिरमर्षणः । दध्यौ हा धिक् कथमहं शत्रुणाऽनेन निर्जितः ॥ 45 ॥ विफलत्वं यथा जग्मुर्दिव्यास्त्राण्यखिलान्यपि । भविता चक्रमध्ये*वं प्रतिहन्तुं तथैव किम् ॥ 46 ॥ किं वा प्रनष्टमेवेदं नायात्यद्यापि यत् करे । इति चिन्तापरस्यास्य हस्ते तच्छीघ्रमाययौ ॥ 47 ॥ द चक्रमयेतं । Page #147 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । 247 वहन्ति चासृजां नद्यो मौलिपङ्कजभीषणाः । नृत्यन्ति च कबन्धानि रणरङ्गावनौ तदा ॥ 48 ॥ दमितारिप्रयुक्तानि शस्त्राण्यपि क्षणात् पुनः । सर्वाण्यनाशयत् शार्हो नवोदयवशात् तदा ॥ 4 ॥ दोपयन्तं दिशश्चक्रं स्मृतमानमुपागतम् । मुक्तमेतेन तुम्बेनाहत्य तस्थो करे हरेः ॥ 50 ॥ तदादाय जगौ विष्णुर्भुव राज्यं नियख मा । कनकीपितेति त्वं मया मुक्तः प्रयाहि भोः ! ॥ 51 ॥ सोऽवोचन्मय का मुक्तं यथा मोघमभूदिदम् । तथा त्वया विनिर्मुक्तमपि भावौति मे मतिः ॥ 52 ॥ अथवा मण्डलाग्रेण तच्चक्रं त्वां च घातकम् । अनेन खण्डयिष्यामीत्युक्त्वाऽधावत सोऽम्बरे ॥ 53 ॥ खड्गखेटकभृत् स्वस्याभिमुखं च समापतन् । अनन्तवीर्यमुक्तेन चक्रेणाशु. निपातितः ॥ 54 ॥ तत् तेन मुक्नमागत्यानन्तवीर्यस्य वक्षमि । विशाले लगति मोरुनामिना न तु धारया ॥ 48 ॥ क्षणमेकमसौ भवीं लेभे घातेन तस्य च* / तस्थावस्यैव सविधे भेदिना 'न्येन भेदितम् ॥ 4 ॥ ततोऽसौ तत् समादाय दमितारिमदोऽवदत् । अरे ! त्वं निजचक्रेण मन्मुक्तेन मरिष्यसि ॥ 50 ॥ * अ ण, तत् । * ज ण ह, भेदनीत्येव भेदितम् । Page #148 -------------------------------------------------------------------------- ________________ 148 श्रीशान्तिनाथचरित्रे ततश्चानन्तवीर्यस्योपरि पुष्यभरोऽम्बरात् । विमुक्तो व्यन्तरैरेवं प्रजल्पद्भिः प्रमोदतः ॥ 55 ॥ संजातो वासुदेवोऽयं विज्याईप्तिब्ली। द्वितीयो बलदेवश्च तच्चिरं जयतामिमौ ॥ 56 ॥ विद्याधरभटास्तेऽथानन्तवीर्यं समाश्रिताः । कृतप्रणामास्तेनापि सर्वे संमानिता इमे ॥ 57 ॥ ततोऽपराजितानन्तवीर्यो विद्याध्रान्वितो। रम्यं विमानमारूढी चेलतुः स्वपुरौं प्रति ॥ 58 ॥ कनकाद्रावथ प्राप्तौ प्रोनौ विद्याध्रैरिमौ। सन्त्यत्र जिनचैत्यानि युज्यन्ते तानि वन्दितुम् ॥ 58 ॥ ततोऽवतीयं चैत्यानि वन्दित्वा तानि भ्क्तित्ः। तत्रावलोकितस्ताभ्यां मुनिः कीर्तिधराभिधः ॥ 60 ॥ वर्षोपवासतपसोत्पत्रकेवलचक्षुषः । तस्यर्षेश्चरणावती नेमतुः परया मुदा ॥ 61 ॥ उपविश्य धरापीठे ह्र्स्सोद्न्य्चित्विग्र्हौ। इति zuzruvatu'zcAsya विशुद्धां धर्मदेशनाम् ॥ 62 ॥ तद्यथा मिथ्यात्वमविरतिश्च कषाया दुःखदायिनः । प्रमादा दुष्टयोगाश्च पञ्चैते बन्धकारणम् ॥ 63 ॥ यद् देवत्वमदेवेषु गुरुत्वमगुरौ तथा । अतत्त्वे तत्त्वबुद्धिश्च तन्मिथ्यात्वं प्रकीर्तितम् ॥ 64 ॥ (1) gha ca ja Tha -shcobho| Page #149 -------------------------------------------------------------------------- ________________ तृतीय: प्रस्तावः । यत्त्र कर्मसु पापेषु न स्तोकमपि वर्जनम् । जानोथोऽविरतिं तां हि सर्वदुःखनिबन्धिनीम् ॥ 65 ॥ कोपो मानश्च माया च लोभश्चेति निवेदिताः । मूलं संसारवासस्य कषाया जिनशासने ॥ 66 ॥ चान्तेर्विपर्ययः कोपो मानोऽमार्दवसंज्ञितः । मायाऽऽर्जवस्य वैरूप्यं लोभो मुक्तेर्विपर्ययः ॥ 67 ॥ मदिरा विषयाश्चैव निद्राश्च विकथास्तथा । प्रमादाः कथिताः पञ्च कषायसहिता इमे ॥ 68 ॥ काष्ठपिष्टादिनिष्पन्ना कथिता मदिरा द्विधा । शब्दरूपरसगन्धस्पर्शाख्या विषयास्तथा ॥ 68 ॥ निद्रा च निद्रानिद्रा च तृतीया प्रचलाऽभिधा । प्रचलाप्रचला तुर्या स्त्यानईइः पञ्चमो भवेत् ॥ 70 ॥ 'सुखबोधा भवेनिद्रा दुःखबोधाऽतिनिद्रिका । प्रचला संनिविष्टस्य चतुर्थी गच्छतो भवेत् ॥ 71 ॥ दिनचिन्तितकार्यस्य साधनी पञ्चमो ऽपुन: / सा तूदये भवेज्जन्तोरतिसंक्लिष्टकर्मणः ॥ 72 ॥ स्त्रीकथा भक्तवार्ता च राजदेशकथा तथा । चतस्रो विकथा एता वर्जनीया विवेकिना ॥ 73 ॥ (1) घ ङ च ज झा, सुखबोधो भवेन्निद्रा दुःखबोधोऽति- / (2) घ च ज झ भवेत् । 148 Page #150 -------------------------------------------------------------------------- ________________ श्रौशान्तिनाथचरित्रे मनोवचनकायाख्यास्त्रयो योगा: प्रकीर्तिताः । अप्रशस्ता भवन्त्येते कर्मबन्धस्य हेतवः ॥ 74 ॥ सर्वमेतत् परित्यज्य पापकर्मनिबन्धनम् । विदधीत मतिं धर्मे भव्यो मुक्तिसुखप्रदे ॥ 75 ॥ अत्रान्तरे कनकधीः सा पप्रच्छेति तं मुनिम् । अभूइन्धुवियोगो मे पितुर्मृत्युश्च किं प्रभो ! ॥ 76 ॥ ततः कीर्तिधरणोक्तं तद् भद्रे ! शृणु कारणम् । येन बन्धुवियोगादि तव दुःखमभूदितः ॥ 77 ॥ अस्त्यत्र धातकीखण्डे होपे प्राग्भरते पुरम् । नाना शङ्खपुरं भूरिधनधान्यसमाकुलम् ॥ 78 ॥ काचिदुच्छिन्नसन्ताना श्रीदत्ता नाम दुर्ग्ता। तत्राभूदबला कर्मकरणावाप्तजीवना ॥ 7 ॥ पौडिता दुर्गतत्वेन निशम्य मुनिस्बिधौ। चकार साऽन्यदा धर्मचक्रवालाभिधं तपः ॥ 80 ॥ विरात्रहितयं तत्र प्रथमं क्रियते तपः । / सप्तत्रिंशञ्चतुर्थानि शत्याऽऽर्चा गुरुदेवयोः ॥ 81 ॥ ददौ तस्यै जन: सर्व: संप्रीत: पार्न्नाह्नि। मनोज्ञभक्ष्यभोज्यादि तपो हि महितं जने ॥ 82 ॥ (1) घ च म -नां त्रियोगाश्च । ज -नां त्रयो । (2) ख घ च ज झ -दिति । (3) ख घ च ज झ द -भोज्यानि । Page #151 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । तपोगुणरतेत्यस्यै कर्मणोऽन्ते महेभ्यकाः । 'हिगुणां त्रिगुणां वृत्तिं ददिरे वसनानि च ॥ 83 ॥ जाता सकिञ्चना किञ्चिदन्येद्युर्निजवेश्मनः । कुडयैकदेशात् पतितात् साऽवाप धनसञ्चयम् ॥ 84 ॥ उद्यापनं च तपसः प्रारंभे कर्तुमन्यदा । 151 पूजां जिनेन्द्रबिम्बानां विधिना' कारयत् ततः ॥ 85 ॥ साधर्मिकगणे भक्त्या भोजितेऽस्या गृहाङ्गणे । मासोपवासी सत्साधुः सुव्रतः समुपाययौ ॥ 86 ॥ परप्रमोदपूर्णाज्या तयाऽसौ प्रतिलाभितः । प्राशुकैर्भक्तपानाद्यैर्भावसारं च वन्दितः ॥ 87 ॥ धर्मं दृष्टप्रभावा सा पप्रच्छाथ तदन्तिके । सोऽवदत् साम्प्रतं धर्मदेशना न हि साम्प्रतम् ॥ 88 ॥ यदि ते धर्मशुश्रूषा ततः काल उपाश्रये । आगत्य विधिना भद्रे ! श्रव्यो धर्मः सविस्तरः ॥ 88 ॥ इत्युक्त्वा स्वाऽऽश्रयं गत्वा रागादिरहितोऽथ सः । विधिना पारणं चक्रे स्वाध्यायं च ततः क्षणम् ॥ 80 ॥ पुरलोकस्तदा तत्र श्रीदत्ता च समाययौ । प्रणम्य मुनिवर्यं तं तत्पुरो निषसाद च ॥ 81 ॥ (1) ख ग घ च ज झ द्विगुणप्राज्यभोज्यानि । (2) ख घ च ज झ कामितप्रदाम् । (3) ख ग घ झ दृष्टफलं हृष्टा । च ज दृष्ट्वा फलं हृष्टा सा पप्रच्छ । Page #152 -------------------------------------------------------------------------- ________________ 152 श्रीशान्तिनाथचरित्रे धर्मलाभाऽऽशिषं दत्त्वा स मुनिधर्मदेशनाम् । विदध प्रतिबोधार्थ श्रीदत्ताया जनस्य च ॥ 2 ॥ तद्यथा धर्मादर्थस्तथा कामो धर्मान्मोक्षोऽपि जायते । चतुवर्गे ततस्तस्य मुख्यता परिकीर्तिता ॥ 13 ॥ अयमर्थोऽपरोऽनर्थ इति निश्चयशालिना । भावनीया अस्थिमज्जा धर्मेणैव विवेकिना ॥ 24 ॥ श्रीदत्ता स्माह भगवनस्थिमज्जाऽधिवासना । अमूर्तेन हि धर्मेण कथशारं विधीयते ॥ 15 ॥ ततोऽसौ सुव्रतः साधुस्तस्याः पौरजनस्य च । दृष्टान्तं कथयामासेसितार्थस्य निवेदकम् ॥ 86 ॥ आसीदुज्जयिनीपुयां jitshtrumhiiptiH| तप्रिया धारिणी नानी नरसिंहश्च तत्सुतः ॥ 7 ॥ कलाकलापसम्पूर्ण: सोऽथ संप्राप्तयौवनः । रम्या द्वात्रिंशतं कन्यास्तातेन परिणायितः ॥ 18 ॥ शरत्कालेऽन्यदा तत्र पुरेऽरण्यात् स्माय्यो। करी कश्चित् मदोन्मत्तः शङ्खखेतो नगोबतः ॥ 8 ॥ कतान्तमिव तं क्रुई जनविप्लवकारिणम् । करिणं कथयामास पुमान् कोऽपि महीपतेः ॥ 600 ॥ तेनाथ प्रेषितं सैन्यं दैन्यं भेज पुरोऽस्य तत् । स्वयमेव महीपालश्चचाल सबलस्ततः ॥ 1 ॥ Page #153 -------------------------------------------------------------------------- ________________ आते: प्रस्तावः । नरसिंहकुमारोऽथ विनिवार्य्यं महीपतिम् । दमनार्थमिभस्यास्य प्राचलत्सेनया सह ॥ 2 ॥ दीर्घो नव करान् सप्तोन्नतञ्च त्रींश्च विस्तृतः । दीर्घदन्तकरतुच्छपुच्छो मधुपिशङ्गदृक् ॥ 3 ॥ चत्वारिंशत्समधिकैर्लक्षणानां चतुःशतैः अलङ्कृतः करोन्द्रोऽयं कुमारेण निरीक्षितः ॥ 4 ॥ ( युग्मम् ) अभियानापसरणप्रपातोत्पतनादिभिः । 1 बहुधा खेदयित्वा तं वशमानयति स्म सः ॥ 5 ॥ तस्मिन्त्रैरावणाकारेऽधिरूढं मेनिरे जनाः । कुमारमद्भुत श्रीकं साचादिव शचीपतिम् ॥ 6 ॥ तं गजेन्द्रमथालाने नीत्वा कलयति स्म सः । समुत्तीर्य्य ततस्तस्य स्वयं नीराजनां व्यधात् ॥ 7 ॥ जनकस्य समीपेऽथ स ययौ विनयाञ्चितः । विदधे जनकोऽप्यस्य परिरम्भादिगौरवम् ॥ 8 ॥ दध्यौ च जगतीभारक्षमोऽयमभवत् सुतः । तदेनं भूपतिं कृत्वा युज्यते मेऽनगारता ॥ 8 ॥ ततस्तं मन्त्रिसामन्तपौरलोकस्य संमतम् । स्वपदे स्थापयामास सुमुहर्ते महीपतिः ॥ 10 ॥ जयन्धरगुरोः पार्श्वे सोऽथ दीक्षामुपाददे । न्यायेन पालयामास नरसिंहनृपः 'क्षमाम् ॥ 11 ॥ (1) ख घ च ज झ चितिम् । 15.3 Page #154 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र अन्येचुर्दस्युनैकेनातिप्रचण्डेन मायिना। अग्रोणालक्षितेन मुष्थते स्म पुरी सका ॥ 12 ॥ महाजनेन विज्ञप्ते तस्मिन्नर्थे म्हीभुजा। आरक्षकः समादिष्टचौरनिग्रहहेतवे ॥ 13 ॥ पुनर्विज्ञापयामासान्येद्युभूपं महाजनः । मुषिता निखिला देव ! तस्करेण पुरी तव ॥ 14 ॥ सुरूपा यौवनस्था च या kAci'dabalA'bhavat / साऽपि रात्रौ तस्करेण नीयते स्म बलादपि ॥ 15 ॥ बासस्थानं ततोऽस्माकं किञ्चिदन्यत् प्रदर्शय । निवसामी वयं तत्र नृनाथ ! निरुपद्रवाः ॥ 16 ॥ ततश्चारक्षको राज्ञा क्रुद्धेनैवं प्रजल्पितः । रे खं रहून् ! विना रक्षामधमर्णोऽसि 'किं मम ? ॥ 17 ॥ महाजनेन भणितं दोषो नास्त्यस्य कश्चन । अमुना सबलेनापि चौरो धर्तुं न शक्यते ॥ 18 ॥ तथा मया विधातव्यं यथा भव्यं भविष्यति । इत्युदित्वा नरेन्द्रेण विसृष्टोऽथ महाजन: ॥ 18 ॥ वण्ठवेषो नृपो रात्री नित्य निजमन्दिरात् । शङ्कास्थानेषु बभ्राम कुवंश्चौरगवेषणम् ॥ 20 ॥ रात्रौ भ्रान्तः पुरोमध्ये बहिष्णुर्या दिवा पुनः । तथाऽपि क्वापि नो दृष्टः स दुष्टस्तस्करोऽमुना ॥ 21 ॥ - (1) ख घ च ज झ -दबला bhavet । (3) ca ja kinycn| Page #155 -------------------------------------------------------------------------- ________________ द्वतीयः प्रस्तावः । 155 सायं मार्गरजःकोर्णस्तरुमूलस्थितो नृप्ः। कषायवस्त्रमायान्तं ददर्शकं 'त्रिदण्डिकम् ॥ 22 ॥ खसमीपे समायान्तं ननाम स महीपतिः । कुत: स्थानादागतोऽसोत्याऽऽललाप स कोऽपि तम् ॥ 23 ॥ राजा प्रोवाच द्रव्यार्थी पथिको भगववहम् । भ्रान्तोऽस्मि बहुदेशेषु विभवं क्वापि नाऽऽनुवम् ॥ 24 ॥ तदा विदण्डिकस्तूचे ये देशा वीक्षितास्त्वया । तेषां खरूपमाख्याहि नामग्राहमहो मम ॥ 25 ॥ भूपतिः स्माऽऽह चतुरशीतिसङ्ख्या हि नोहतः । खरूपमपि केषाञ्चिच्छृणु त्वं कथयाम्यहम् ॥ 26 ॥ यत्रैकवसना नार्यः प्रायो लोकः प्रियंवदः । केशो नैवोचते बालो लाटदेशः स वीक्षितः ॥ 27 ॥ सुदीर्घचिहुरा मञ्जुरावाः कम्बलचीवराः । यत्र रामाः स सौराष्ट्रनामा राष्ट्रो मयेक्षितः ॥ 28 ॥ बालिकेरीकदलीनां फलं शालिश्च भोजने । नागवल्लीदलं यत्र स दृष्टः कुगुणो मया ॥ 28 ॥ शचिवेषाः प्रियाऽऽलापा यत्र लोका विवेकिनः । वैदग्धौरुचिरो देशो मया दृष्टः स पूर्जरः ॥ 30 ॥ यत्रकभक्तिकं वस्त्रमस्त्रं सर्वतॄणां क्रे। भाषाऽतिपरुषा दृष्टः स देशो मारुकाऽऽवयः ॥ 31 ॥ (1) ऊठ बिदण्डिनम् । (2) ङ -रवाः । (3) घ च सौराष्ट्रो नाम । (4) ख घ वस्त्रं shvN। Page #156 -------------------------------------------------------------------------- ________________ 156 श्रीशान्तिनाथचरित्रे यवेक्षवो वौहयश्च जायते च कृषित्रयम् । सर्वसाधारणो लोको मध्यदेश: स वीक्षितः ॥ 32 ॥ गोधूमाः प्रचुरा यत्र दुष्पापं लवणं त्था। सजलः सकलोऽप्येष मालवोऽपि निरीक्षितः ॥ 33 ॥ त्रिदण्डिवेषभृच्चौरः स श्रुत्वैवं व्यचिन्तयत् । अयं हि पथिकोऽवश्यं द्रव्यार्थी सदृशो मम ॥ 34 ॥ बभाष च मम त्वं चेद भणितं भोः ! करिष्यसि । तन्मनोवाञ्छितं द्रव्यमचिरात् समवाप्सासि ॥ 35 ॥ नृपः 'प्रोवाच यो द्रव्यं ददाति हृदयेप्सितम् । न केवलमहं तस्य सर्वोऽप्याज्ञाकरो जनः ॥ 36 ॥ सोऽवदत् सांप्रतं तहिं वर्तते भोः ! त्म्खिनी। पारदारिकदस्चूनां दुष्टानां च प्रियङ्करी ॥ 37 ॥ तदुत्तिष्ठ कपाणं त्वं करे कुरु, यथा पुरे। प्रविश्याऽऽनीयते द्रव्यं कुतोऽपोखरमन्दिरात् ॥ 38 ॥ राजाऽपि चिन्तयामास नूनमेष स तस्करः । तदेनं हन्मि वा पश्याम्यथो यदिदधात्य सौ ॥ 38 ॥ ततः खङ्ग चकर्षासौ दध्यौ संवीक्ष्य योग्यपि । ईदृशेनैव खड्नेन नगरीशो विभाव्यते ॥ 40 ॥ (1) घ च ज द प्रोचे च । (2) च -ल्म्। (3) ख घ च ज ठ तं viicy। Page #157 -------------------------------------------------------------------------- ________________ हतीयः प्रस्तावः । 157 157 तन्मया मारणीयोऽयमुपायेन हि केनचित् । इति ध्यात्वाऽयतो गत्वा वलितोऽसौ झटित्यपि ॥ 41 ॥ जागर्त्यद्यापि पूर्लोको विश्रामं कुर्वहे ततः । क्षणमकमिहाऽऽवां भोरित्यूचे च नृपं प्रति ॥ 42 ॥ ततस्तदाऽऽजया राजा चक्रे प्ल्ल्व्स्ण्स्त्रौ। तवैकन स विश्रान्तो द्वितीये पार्थिवः स्वयम् ॥ 43 ॥ मयि जाग्रति नेषोऽपि शयिथते कथञ्चन । चिन्तयित्वेति सुष्वाप संस्तर सोऽथ तस्करः ॥ 44 ॥ झटित्यथो समुत्थाय स्वस्थानेऽस्थापयबृपः । महल्काष्ठं, स्वयं चास्थात् सासिवृक्षस्य कोटरे ॥ 45 ॥ त्रिदण्डो खगमावष्य तस्करोऽपि समुत्थितः । तत्काष्ठमसिघातेन नृपश्चान्त्या द्विधा व्यधात् ॥ 46 ॥ अपसार्य पटौं स्पर्शादिना विज्ञाय दारु तत् । धूर्तेन वञ्चितोऽस्मीति पश्चात्तापं चकार च ॥ 47 ॥ राज्ञा सोऽभाणि रे दुष्ट ! मया त्वं मार्य्सेऽधुना। विद्यते पौरुषं चेत् ते ततो मेऽभिमुखो भव ॥ 48 ॥ साधु साध्विति चौरोऽपि बलात् निखिंशपाणिकः । संग्रामाय समं राजाऽभ्यढौकिष्ट स दुष्टधीः ॥ 4 ॥ खनाखनि चिरं कृत्वा दोपता पृथिवीभुजा। मर्मप्रदेश पाहत्य पातितोऽसौ महीतले ॥ 50 ॥ विधुरस्तेन घातेन तस्करः माह भूपतिम् । सोऽहं दस्युरहो वीर ! येनेयं मुषिता पुरी ॥ 51 ॥ Page #158 -------------------------------------------------------------------------- ________________ 158 श्रीशान्तिनाथचरित्रे अहं तावन् मरिष्यामि शृणु वं मम भाषितम् । / अस्ति देवकुलस्यास्य पृष्ठे पातालमन्दिरम् ॥ 52 ॥ तवास्ति प्रचुरं द्रव्यं धनदेवी च मे वसा । अन्याश्च नायिकाः सन्ति नगर्या या मया हृताः ॥ 53 ॥ amuM'ca खड्नमादाय गच्छ त्वं तत्र सत्वरम् । / पाकारयेः स्वसारं मे शिलाया विवरण ताम् ॥ 54 ॥ कथयेच मृति मेऽस्याः खड्गमेनं च दर्शयः । ततोऽसौ त्वत्प्रवेशाय हारमुद्घाटयिष्यति ॥ 55 ॥ तत् सर्वं भवता ग्राघमथवा यद् यस्य तस्य तत् । अपयेस्त्वमिति प्रोच विपत्र: स मलिम्बुचः ॥ 56 ॥ गत्वा तत्र नरेन्द्रोऽपि कृत्वा च तदुदीरितम् । पातालभवने तत्र प्रविष्टोऽथ ददर्श तत् ॥ 57 ॥ विश्राम्यतु क्षणं तावत् पर्यझेऽत्र भवानिति । भणित्वा भूपतिं हारं पिदधे तस्करवसा ॥ 58 ॥ दृष्ट्वाऽवलोकयन्तीं तां छन्नं छवं वसंमुखम् । साशङ्कः स्थापयामासोपधानं तत्र भूपतिः ॥ 58 ॥ खयं तस्थौ च दीपस्य च्छायायां मतिमानथ । मुक्ता यन्त्रशिलां शय्यां बभञ्ज धनदेव्यसौ ॥ 6 ॥ ततः सा ददती ताला जजल्यैवमहो मया । भव्यं कृतं यतो भाटवधको विनिपातितः ॥ 61 ॥ (1) ga gha ca Tha mtkhngg-| (2) jha त्वद्वशा स्द्यो। Page #159 -------------------------------------------------------------------------- ________________ हतीयः प्र्स्ताव्ः। 158 धृत्वा केशेषु तां राजा प्रोचे रण्डे ! भविष्यसि । त्वमेवं कुर्वती हन्त चातुर्मार्गानुयायिनो ॥ 12 ॥ जल्यन्ती दीनवाक्यानि ततोऽसौ प्रविमुच्य ताम् । हारमुहाव्य च क्षिप्रं निजं धाम समाययौ ॥ 63 ॥ मेलयित्वा च पूर्लोकं वस्तु यद् यस्य तस्य तत् । 'सर्वं समर्पयामास भवनं तहभन्न च ॥ 64 ॥ आनीताः स्वस्खगेहेषु ताः स्त्रियस्तेन द्स्युना। मोहिता न रतिं तत्र लेभिरे चञ्चलाशयाः ॥ 65 ॥ मुहुर्मुहुव्रजन्ति स्म दस्युस्थाने ततो जनः । कथितं पार्थिवस्यैतत् तेनापि भणितो भिषक् ॥ 66 ॥ सोऽवदद दस्युचूर्णेन जाता एवं विधा इमाः । दत्त्वा स्वचूर्ण राजेन्द्र ! खभावस्थाः करोम्यहम् ॥ 67 ॥ ततो राजाजया तेन ताः कता ग्त्कार्म्न्नाः। एका तु तदवस्थेवाऽऽचख्ये तदपि भूभुजा ॥ 68 ॥ पृष्टोऽथ भिषगाचख्यौ देव ! चूर्णेन योगिनः । कासाच्चित् वासिता कृत्तिः कासाञ्चित् मांसशोणिते ॥ 6 ॥ सर्वास्ताः प्रतिचूर्णेन खभावस्थाः कता म्या। अस्थास्तु वासितास्तेनास्थिमज्जा अपि भूपते ! ॥ 70 ॥ यद्यसौ घर्षयित्वाऽस्य दस्योरस्थीनि पाव्य्ते। ततः संजायते राजन् ! स्वभावस्थाऽन्यथा न हि ॥ 71 ॥ (1) घ च झ, स स्र्व्म्प्यामास्। Page #160 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे तत् तथा कारयित्वाऽऽशु निर्विकारा क्ताऽप्य्सौ। नरसिंहनरेन्द्रेण सदा परहितैषिणा ॥ 72 ॥ स श्रीजयन्धराचार्योऽन्यदा तत्र स्माय्यौ। यस्य पार्खे पिता राज्ञो जितशत्रुरभूदु व्रती ॥ 73 ॥ धर्म तदन्तिके श्रुत्वा नरसिंहपोऽपि सः । प्रतिबुद्धः सुतं राज्येऽस्थापयद् गुणसागरम् ॥ 74 ॥ ततो दीक्षामुपादाय तपः क्त्वाऽतिदुष्करम् । निष्कर्मा नरसिंहर्षिरवाप शिवसम्पदम् ॥ 75 ॥ ॥ इति नरसिंहऋषिकथानकम् ॥ अचेऽथ' सुव्रतो भद्रे ! यथा चूर्णेन योगिनः । तस्यास्तस्या नितम्बिन्या अस्थि मज्जाऽधिवासिता ॥ 76 ॥ तथा त्वमपि कल्पद्रुचिन्तामण्यधिकचिया । धर्मेण भावयात्मानं श्रीदत्ते ! दृष्टप्रत्यये ! ॥ 77 ॥ ततोऽसौ शुद्धसम्यबामूलं धर्ममगारिणाम् । प्रतिपदे मुनेस्तस्य समीपे सरलाऽऽशया ॥ 78 ॥ व्यहार्पोन्मुनिरन्यत्र श्रीदत्ताऽपि गता गृहम् । प्रतिपनं निजं धर्म विधिवत् पर्यपालयत् ॥ 7 ॥ चकार साऽन्यदा कर्मपरिणामवशादिमाम् । धर्मस्य विषये थाही विचिकित्सां मनोगताम् ॥ 80 ॥ (1) च झ, c। (2) च क द -मज्जा हि वासिताः। Page #161 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । जैनं धर्मममुं रम्यं यत्नतः प्रकरोम्यहम् । परमस्य फलं भावि न वेति ज्ञायते न हि ॥ 81 ॥ विचिकित्सामिमां कृत्वा मृत्वा चायुःक्षये सका । सञ्जाता यत्र तदितः स्थानं सङ्कीर्तयाम्यहम् ॥ 82 ॥ विजयेऽत्रैव वैताये नगरे सुरमन्दिरे । राजा कनकपूज्योऽभूद् वायुवेगा च तप्रिया ॥ 83 ॥ तस्य कीर्तिमतो राज्ञः पुत्रः कीर्तिधरोऽस्माहम् । ममाप्यनिलवेगाख्या बभूव सहचारिणी । / 84 गजकुम्भबलीवर्दस्वप्नत्रितयमूचितः । प्रतिविष्णुर्नृपो जज्ञे दमितारिर्ममाऽऽत्मजः ॥ 85 ॥ उदयौवनो मया बह्वीः स कन्याः परिणायितः ! स्थापितश्च निजे राज्ये मया चाऽऽत्ताऽनगारंता ॥ 86 ॥ दमितारेर्नृपस्थास्य मदिरा नाम वल्लभा । तत्कुचिसम्भवा पुत्री कनकश्रीर्भवत्यभूत् ॥ 87 ॥ यत् त्वया विहिता धर्मविचिकित्सा पुरा भवे । तत् ते बन्धुवियोगादि भद्रे ! दुःखमभूदिदम् ॥ 88 ॥ निजं पूर्वभवं श्रुत्वा पितामहमुनेर्मुखात् । जातसंसारवैराग्या दमितारिनृपात्मजा ॥ 8 ॥ ऊचेऽपराजितानन्तवीर्यावेवं कृताञ्जलिः । चेद युवामनुजानीथ' स्तदद्य प्रव्रजाम्यहम् ॥ 80 ॥ (1) ख घ च ज झ - स्तदाऽऽर्थो ! | 21 161 Page #162 -------------------------------------------------------------------------- ________________ 162 श्रीशान्तिनाथचरित्रे ताभ्यां सा भणिता चैवं 'संप्राप्य सुभगापुरीम् । स्वयंप्रभजिनोपान्ते भूयास्त्वं वतिनी शुभे ! ॥ 81 ॥ तं तपोधनमानम्य विमानमधिरुह्य च । तो तया सहितौ शीघ्रं संप्राप्ती नगरौं निजाम् ॥ 2 ॥ स्वयंप्रभजिनोऽन्येद्युः सुरासुरनरार्चितः । आगत्य समवासार्षीत् सुभगायां पुरि प्रभुः ॥ 13 ॥ गत्वा भक्त्या ववन्दाते तमिमौ blkeshvau। धर्म शुशुवतुः साई तया च कनकश्रिया ॥ 14 ॥ अग्रेऽपि कनकधीः सा विषयेभ्यो विरक्तधीः । जैनौं वाचं समाकर्ण्य विशेषेणाभवत् तदा ॥ 15 ॥ ततश्च हरिसीरिभ्यां कतनिष्क्रमणोत्सवा । सा प्रवव्राज तेपे चैकावल्यादि तपो महत् ॥ 16 ॥ shukldhyaanaanlplussttghaatikrmctussttyaa| उत्पाद्य केवलज्ञानं संप्राप्ता परमं पदम् ॥ 17 ॥ इतोऽपराजितस्याऽऽसीद् विरता नाम घिनी। तदङ्गसंभवा पुत्रो जाता सुमतिसंजिका ॥ 18 ॥ जीवाजीवाऽऽदितत्त्वज्ञा तपःकर्मसमुद्यता । आबाल्यादपि सा जन्ने कुशला जिनशासने ॥ 8 ॥ चतुर्थपारणेऽन्येआस्तस्या गेहे स्माय्यौ। शान्तो दान्तः क्षमायुक्तो वरदत्तो महामुनिः ॥ 700 ॥ (1) ख घ च स्ण्भाव्य्। (2) घ च ज झ ज्ञे। Page #163 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । 'परिवेषितया स्थाले स्वस्थ पारणहेतवे । प्रत्यलाभि तया साधू रसवत्या मनोज्ञया ॥ 1 ॥ मुनेः प्रभावतस्तस्य तत्र तद्भक्तिरञ्जितैः । विहितानि सुरैरासन् पञ्च दिव्यानि तत्क्षणात् ॥ 2 ॥ स स्वस्थानमगात् साधुस्तद् दृष्ट्वा बलकेशवौ । चिन्तयामासतुः कन्या धन्येयं कृतपुण्यका ॥ 3 ॥ आलोच्य मन्त्रिणा सार्द्धं महानन्देन तौ ततः । कारयामासतुश्चास्याः कृते रम्यं स्वयंवरम् ॥ 4 ॥ एत्य दूतसमाहूताः सर्वेऽपि पृथिवीभुजः । आसीना आसनेषुच्चैः स्वयंवरणमण्डपे ॥ 5 ॥ कन्याऽपि कृतशृङ्गारा सखीवृन्दसमन्विता । वरमालाऽङ्कितकरा यावत् तत्र समागता ॥ 6 ॥ तावद् देवतया पूर्वभवस्वस्रा प्रबोधिता । कृतसङ्केतया तत्राऽऽगतया व्रतहेतवे ॥ 7 ॥ अनुज्ञाप्य नृपान् सर्वान् स्वयम्वरसमागतान् । मुरारिबलभद्राभ्यामनुज्ञाता विशेषतः ॥ 8 ॥ पञ्चकन्याशतैः सार्द्धं प्रतिपद्यानगारताम् । समीपे सुव्रताऽऽर्यायाः सा चचार तपोऽमलम् ॥ 2 ॥ (युम्मम्) क्षपकश्रेणिमारूढा क्रमात् संप्राप्तकेवला । प्रतिबोधितभव्यौघा ययौ साऽपि शिवं सती ॥ 10 ॥ (1) ग परिवेष्य- / (2) खघ झड, कन्या पञ्चशतैः 1 (3) ञ चकार । 163 Page #164 -------------------------------------------------------------------------- ________________ 164 श्रीशान्तिनाथचरित्रे अशीतिपूर्वलक्षाणि चतुर्भिरधिकान्यथ । आयुः प्रपू सोऽनन्तवीर्यो विष्णुर्व्यपद्यत ॥ 11 ॥ संवत्सरद्विचत्वारिंशत्सहस्रायुरादिमे । श्वभ्त्रे नारकिको जज्ञे ऽस निकाचितकर्मभिः ॥ 12 ॥ afsalisparaH शोकमस्तोकं विदधे ततः । नीतिधर्मविदग्धेन मन्त्रिणैवमभाणि सः ॥ 13 ॥ यदि मोहपिशाचेन च्छल्यन्ते त्वादृशा अपि । तदा किमपरं धीर ! धीरता संश्रयत्वियम् ॥ 14 ॥ इति तद्दचसा किञ्चिद् गतशोको बभूव सः । अन्यदा गणभृत् तत्राऽऽययौ नाम्ना यशोधरः ॥ 15 ॥ विज्ञायाऽऽगमनं तस्य वन्दनार्थमगा दसौ । भक्त्या षोडशभिर्भूपसहस्रेः परिवारितः ॥ 16 ॥ नत्वा गणधरेन्द्रं तं निषस्मोऽसौ यथास्थिति । कृताञ्जलिपुटो धर्मदेशनामशृणोदिति ॥ 17 ॥ शोकोऽभीष्टवियोगेन जायते दारुणो जने । स सद्भिः परिहर्तव्यस्तत्स्वरूपमिदं यतः ॥ 18 ॥ नामान्तरः पिशाचोऽयं पाप्मा रूपान्तरस्तथा । तारुण्यं तमसो ह्येष विषस्यैष विशेषतः ॥ 18 ॥ (1) क ण द स्वनिका । ङ 'सौ । ङ तदा कमपरं विश्वे धीरा यं संश्रयन्ति हि । (2) (3) च ज विषयस्य । Page #165 -------------------------------------------------------------------------- ________________ द्वतीयः प्रस्तावः । 165 तस्मादिष्टवियोगाऽऽख्यमहद्रोगनिपीडितैः । सुश्रुतोतक्रियायुक्तः कार्य धौषधं महत् ॥ 20 ॥ 'सम्पदोऽत्र करिकर्णचञ्चलाः सङ्गमाः प्रियवियोगनिष्फलाः । जीवितं मरणदुःखनौरस मोक्षमक्षयमतोऽर्जयेद् बुधः ॥ 21 ॥ तां धर्मदेशनां श्रुत्वा गतशोकोऽपराजितः । जातव्रतपरीणामो नत्वा तं गणनायकम् ॥ 22 ॥ गृहमागत्य राज्ये च स्थापयित्वा खनन्दनम् । / समाददे परिव्रज्यां नृपमण्डलसंयुतः ॥ 23 ॥ (युग्मम् ) बहुकालं तपस्तम्बा कत्वाऽन्तेऽनशनं तथा । विपद्याच्युतकल्पेऽसौ संजने त्रिदशेखरः ॥ 24 ॥ इतोऽस्य जम्बूद्वीपस्य क्षेत्रे भ्र्त्नाम्नि। वैताब्यदक्षिणश्रेण्यां पुरे गगनवल्लभे ॥ 25 ॥ मेघ्वाह्न्विद्याभृद्भ्प्तेर्मेघ्मालिनी। बभूव गुणसंयुक्ता गेहिनी रूपशालिनी ॥ 26 ॥ (युग्मम्) अनन्तवीर्यो नरकादुद्दृत्य समभूत् तयोः । मेघनादाभिधः पुत्रो यौवनं समवाप सः ॥ 27 ॥ कन्या विवाह्य बह्वीस्तं स्वराज्ये विनिवेश्य च । प्रतिपदेऽनगारत्वं मेघवाहनभूपतिः ॥ 28 ॥ (1) अयं लोकः ग ङट ढ पुस्तके वेव dRshyte। Page #166 -------------------------------------------------------------------------- ________________ 166 श्रीशान्तिनाथचरित्रे सोऽथ श्रेणियस्वामी मेघनादो ऽमहामतिः । दशोत्तरशतं देशान् स्वसुतेभ्यो ददौ क्रमात् ॥ 28 ॥ गत्वा सुराचलेऽन्येद्युः प्रतिमाः शाखतार्हताम् । पूजयामास विद्यां च प्रज्ञप्तिं भक्तिपूर्वकम् ॥ 30 ॥ तदा तत्राऽऽययुः सर्वदेवाः कल्पनिवासिनः । अच्युतेन्द्रेण दृष्टोऽसौ सेहात् सम्भाषितस्तथा ॥ 31 ॥ स आख्याय पूर्वभवस्वरूपं धर्मसंयुतम् । निजं स्थानं ययौ मेघनादोऽपि खचरेश्वरः ॥ 32 ॥ भक्त्याऽमरगुरोः पार्श्वे मुनीन्द्रस्यानगारताम् । प्रतिपद्य तपस्तेपे गत्वा नन्दनपर्वते ॥ 33 ॥ अश्वग्रीवसुतजीवासुरेणास्य विनिर्मिताः । महोपसर्गास्तत्रैकरात्रिकौप्रतिमाजुषः ॥ 34 ॥ प्रतिमां पारयित्वा तां विहृत्य जगतीतले । मृत्वा समाधिना चान्ते सोऽप्यभूदच्युतेश्वरः ॥ 35 ॥ षष्ठो भवः सप्तमसंयुतोऽयं कषायविच्छेदकथा विचित्रः । प्रोक्तो मया शान्तिजिनेश्वरस्य करोतु कल्याणततिं स सङ्के ॥ 736 ॥ इत्याचार्य श्री अजितप्रभसूरिविरचितं श्रोशान्तिनाथचरिते षष्ठसप्तमभववर्णनो नाम तृतीयः प्रस्तावः ॥ 3 ॥ (1) ख घ च ज महीपतिः । (2) घ च ज झ ययौ स्थानं निजं । (3) ङ c। Page #167 -------------------------------------------------------------------------- ________________ चतुर्थ: प्रस्तावः । इतः पूर्वविदेहेऽत्र जम्बूद्दीपस्य मध्यमे । विजये मङ्गलावत्यभिधे सीतानदीतटे ॥ 1 ॥ तउर्थङ्करादिपुंरत्नसञ्चया रत्नसच्चया । अस्ति सिद्दान्तविख्याता शाश्खता नगरी वरा ॥ 2 ॥ ( युग्मम्) दुर्नीतिवारकत्वेन प्रजायाः चेमकारकः । तत्र क्षेमङ्करो जज्ञे राजा तीर्थङ्करच सः ॥ 3 ॥ सतीत्वपादपास्स्वाला सुविधाला गुणश्रिया । बभूव भूपतेस्तस्य रत्नमालाऽभिधा प्रिया ॥ 4 ॥ अपराजितजीवोऽसौ द्वाविंश' त्यर्णवस्थितेः । अच्युतेन्द्रपदाच्चुत्वा तस्याः कुचाववातरत् ॥ 5 ॥ चतुर्दश महास्वप्ना वञ्चस्वप्नसमन्विताः ॥ 'दृष्टा देव्या तया रात्रौ चक्रभृज्जन्मसूचकाः ॥ 6 ॥ कथितास्ते महोभर्तुः प्रभातोत्थितया तया । सुपुत्रजन्मकथनात् तेनाप्याऽऽह्नादिता सका ॥ 7 ॥ ग ज ट प -त्यतरस्थितेः । (1) (2) ज द हट्दा । (3) ज सुपुत्रकथनातेन राज्ञाऽप्याह्नादिता सका । म ठ -खकाः । Page #168 -------------------------------------------------------------------------- ________________ 168 श्रीशान्तिनाथचरित्रे अजीजनत् सुतं राजी सम्पूर्णसमयेऽथ सा । प्रतिश्च भूपालश्चेटीभिः सुतजन्मना ॥ 8 ॥ आसप्तकुलवृत्त्या ताः सुतजन्मनिवेदिकाः । तोषयित्वा महीपालो वर्दापनमकारयत् ॥ 8 ॥ दृष्टं पञ्चदशस्वप्ने देव्या वजायुधं ततः । वज्जायुधाभिधानं तत्पित्रा पुत्रस्य निर्ममे ॥ 10 ॥ अष्टवर्षप्रमाणोऽसौ कलाचार्यस्य सन्निधौ । कारितस्तु कलाभ्यासमावासं गुणसंपदः ॥ 11 ॥ संप्राप्तयौवनो राजकन्यां लक्ष्मीवतों व्राम्। सोऽथोत्सवेन गुरुणा गुरुणा परिणायितः ॥ 12 ॥ अनन्तवीर्यजीवोऽथ प्रच्युत्याच्युतकल्पतः । ववायुधकुमारस्य लक्ष्मीवत्याः सुतोऽभवत् ॥ 13 ॥ सहस्रायुधनामाऽसावपि संप्राप्तयौवनः । उपयेमे नृपसुतां सुरूपां कनकश्रियम् ॥ 14 ॥ भुञ्जानस्य तया साई भोगांस्तस्याऽपि बन्धुरान् । कालक्रमेण संजज्ञे पुत्रः शतबलाभिधः ॥ 15 ॥ क्षेमकरनृपोऽन्येयुः पुत्रपौत्रसमन्वितः । सिंहासनोपविष्टोऽसौ यावदासीत् सभान्तरे ॥ 16 ॥ (1) ख घ च ड -तः स कलाभ्यास । (2) ग ज झ ठ ड लक्ष्मीवत्या । (3) ङ 'ति-| (4) ङ छ पुत्रपौत्रप्रपौत्रयुक् । र पुत्रपौत्वप्रपौलकः । Page #169 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । 168 तवागात्तावदीशानकल्पवास्यमृताशनः । चित्रचूलोऽभिधानेन कश्चिद् मिथ्यात्वमोहितः ॥17॥(झुम्म्म्) नास्ति देवी गुरुर्नास्ति नास्ति पुण्यं न पातकम् । न जीवपरलोको चेत्यादिनास्तिकवाद्यसौ ॥ 18 ॥ वज्वायुधकुमारण भणितो भोः ! न युज्यते । तव नास्तिकवादोऽयमन हेतुर्भवानपि ॥ 18 ॥ चेत् त्वया मुक्कतं किञ्चित् नाभविथत् पुरा कृतम् । नालप्साथाः सुरत्वं हि ततस्त्वं शर्मण: पदम् ॥ 20 ॥ पासीत्वं मनुजः पूर्वमिह जातोऽसि निर्जरः । घटते कथमप्येतद् यदि जउवो न विद्यते ॥ 21 ॥ इत्यादिहेतुभिः सोऽथ निर्जरः प्रतिबोधितः । ववायुधकुमारेण ततस्तुष्टी जगाद सः ॥ 22 ॥ भोः ! कुमार ! त्वया साधु विदधे यद्भवार्णवे । पतन् संज्ञानहस्तावलम्बनेनोइतोऽस्माहम् ॥ 23 ॥ पाददे सोऽथ सम्यक्त्रं कुमारस्यैव स्विधौ। प्रियं किं ते करोमोति कुमारं तं जजल्प च ॥ 24 ॥ निःसहाय ततस्तस्मै दत्त्वाऽऽभरणमुत्तमम् । स देव: प्रययो वर्गमीशानेन्द्रस्य सविधौ ॥ 25 ॥ वज्वायुधकुमारोऽसावीशानेन्द्रेण पूजितः । अयं जिनेन्द्रो भावीति भक्तिरञ्जितचेतसा ॥ 26 ॥ वसन्तसमयेऽन्येद्युः कुमारं तं स्मरोपमम् । क्षुद्रा सुदर्शना पुष्पाण्यपयित्वा व्यजिज्ञपत् ॥ 27 ॥ Page #170 -------------------------------------------------------------------------- ________________ 100 श्रीशान्तिनाथचरित्र देव ! लक्ष्मीवती देवी युभाभिः सह वाञ्छति । कतुं सूरनिपाताख्योद्याने सुरभिखेलनम् ॥ 28 ॥ वज्जायुधकुमारोऽथ sptraajnyiishtaapaayaa| लक्ष्मीवत्या समं देव्या तदुद्यानमगादरम् ॥ 28 ॥ तत्र नानाविधक्रीडाः कर्तुं प्रववृते जनः । कुमारश्च ययौ वापों सप्रियः प्रियदर्शनः ॥ 30 ॥ तत्र प्रविश्य पत्नीभिः सानुरागाभिरञ्चितः । निरासबोकतव्रीडां जलक्रीडां चकार सः ॥ 31 ॥ दमितारेरथो जीवो भवं भ्रान्त्वा पुरा भवे । कत्वा किञ्चिदनुष्ठानं विद्युइष्टः सुरोऽभवत् ॥ 32 ॥ जलक्रीडापरं वीक्ष्य कुमारं पूर्वमत्सरात् । तधार्थ महाशैलं वाप्या उपरि सोऽमुचत् ॥ 33 ॥ अधस्ताबागपाशैश्च तं बबन्ध दुराशयः । बजायुधोऽपि चक्रौति महाबलसमन्वितः ॥ 34 ॥ अधिष्ठितश्च यक्षाणां सहस्रहितयेन सः । बिभेद तं नगं नागपाशान् त्रोटयति स्म च ॥ 35 ॥ (युग्मम्) ततो वाप्या विनिर्गत्य सर्वराजीगणाऽऽवृतः । अक्षताङ्गः कुमारोऽसौ चिरं चिकोड कानने ॥ 26 ॥ अत्रान्तरे सहस्राक्षो जिनं नत्वा विदेहतः । वलितः शाश्वतवात्राकृते नन्दीश्वरं प्रति ॥ 37 ॥ वापीमध्यावगं भित्त्वा छित्त्वा पाशांश्च सप्रियम् । निर्मच्छन्तं कुमारं तं पश्यति स्म सविस्मयः ॥ 38 ॥ Page #171 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । जात्वा ज्ञानोपयोगेन भाविनं तं च तीर्थपम् । ननाम परया भत्त्या तुष्टुवे च कृताञ्जलिः ॥ 38 ॥ " धन्योऽसि त्वं कुमारेन्द्र ! यो भविष्यसि भारते । षोडश: तीर्थक्वत् शान्तिनामा शान्तिकरो जने ॥ 40 ॥ इति स्तुत्वा सुनासौर: प्रययौ स्थानमौसितम् । कुमारोऽपि यह प्राप्तः क्रीडिवोपक्ने चिरम् ॥ 41 ॥ सोऽपि क्षेमङ्करमापोऽभ्येत्य लोकान्तिकामरैः । लोथ प्रवर्तयेत्युच्चैर्बोधित: स्थितिवेदिभिः ॥ 42 ॥ ततो वायुधं राज्ये निवेश्य जगतीप्रियम् । दत्त्वा च वार्षिकं दानं स चारित्रमुपाददे ॥ 435 विहत्य जिनलिनेन किञ्चित् कालं विकेवलः । अवाप केवलज्ञानं घातिकर्मक्षये ततः ॥ 44 ॥ देवैरागत्य समवसरणे रचिते सति । तत्रीपविश्य विधिना चक्रेऽसौ धर्मदेशनाम् ॥ 45 ॥ कल्पद्रुमचिन्तामणिकामधेन्वधिकप्रभः । कर्तव्यः सर्वदा धर्मो भो भव्याः ! प्रतियत्नतः ॥ 46 ॥ किन्तु सम्यक् परीक्ष्योऽयं श्रुतशीलकपादिभिः । आयुर्वेदविनिर्दिष्टवीरपाणवचो यथा ॥ 47 ॥ अविचार्य प्रवृत्तः सन् क्षीरमर्कादिसम्भवम् । पिबेद 'येनान्वशातादिदोषः संजायते महान् ॥ 48 ॥ (1) कम पिबेद् यो नाऽत्र पित्तादि-| Page #172 -------------------------------------------------------------------------- ________________ 172 श्री शान्तिनाथचरित्रे , बुद्ध्या विचारयेद्यस्तु वैद्यवाक्यं पिबत्यसौ । बलपुष्टिकरं चोरं गवादीनां मनोहरम् ॥ 48 ॥ धर्मे प्रवृत्तिः कर्तव्येति वाक्येऽप्यविचारिते । करोत्यज्ञानतो जीवः प्रवृत्तिं धनुरादिषु ॥ 50 ॥ धर्मे तस्मादहिंसादिलक्षणे जिनभाषिते । विदधीत प्रवृत्तिं भोः ! शिवं सौख्यं यदीच्छथ ॥ 51 ॥ विचार्य धिया कार्यं कुर्वतामिह देहिनाम् । 'दोषा भवन्त्यमृताम्त्रनिपात्यादिनरेन्द्रवत् ॥ 52 ॥ पप्रच्छेवमथ सर्वा पत् कौतूहलाकुला । अमृताम्म्रनिपात्यादिनृपाः के भगवन्निमे ॥ 53 ॥ दोषो जने कथं तेषामविचारितकर्मणाम् । इति सर्वसदःप्रोक्तः क्षेमङ्गरजिनोऽवदत् ॥ 54 ॥ अस्त्यवन्तिजनपदे प्रसिद्धोज्जयिनी पुरी । नगरी धनदस्येवावतीर्णेह कुतूहलात् ॥ 55 ॥ जितशत्रुर्महीपालः पालयामास तां पुरीम् । यो वैरिवारनारीणां वैधव्यव्रतदो गुरुः ॥ 56 ॥ तस्याग्रमहिषी जज्ञे विजयश्रीः सुलोचना । भुञ्जानस्तामिलां चैव राजा राज्यमपालयत् ॥ 57 ॥ आस्थानमण्डपास्स्सोनमन्यदा तं महीपतिम् । सुविज्ञातेङ्गिताकारः प्रतीहारो व्यजिज्ञपत् ॥ 58 ॥ (1) खघ छ झ दोषो भवत्यम् । Page #173 -------------------------------------------------------------------------- ________________ चतुर्थ: प्र्स्ताव्:| 173 राजन् ! त्वमन्दिरहार त्वदर्शनसमुत्सुकाः । चत्वारः पुरुषाः सन्ति मूर्त्या राजसुता इव ॥ 58 ॥ ततः किं क्रियतां तेषामित्युक्ते स्माऽऽह भूपतिः । शीघ्रमानय तानत्रेत्यानिनाय च सोऽपि तान् ॥ 6 ॥ दत्ताऽऽसनोपविष्टांस्तान् निरौक्ष्य विहितानतीन् । दयौ राजाऽनयाऽऽकत्या नूनमेते सुवंशजाः ॥ 61 ॥ ताम्बूलादिप्रदानेन संमान्याभाषितास्ततः । कुतो यूयमिहाऽऽयाता: केनार्थेनेति भूभुजा ॥ 62 ॥ प्रथोवाचानुजस्तेषामस्ति देवोत्तरापथे । सुवर्णतिलकं नाम विख्यातमवनौ पुरम् ॥ 63 ॥ तद वैरिमर्दनो राजा न्यायेन प्रत्यपालयत् । तस्य रूपवती नाना चारुरूपवती प्रिया ॥ 64 ॥ . तयोः क्रमेण सञाताश्चत्वारस्तनया वराः । तेषां नामानि चामूनि प्रदत्तानि क्रमेण हि ॥ 65 ॥ प्रथमो देवराजाख्यो वत्सराजो द्वितीय्क्ः। . हतीयो दुर्लभराजः कीर्तिराजश्चतुर्थकः ॥ 66 ॥ सर्वे शुभकलाऽभ्यासं कारिता जनकेन ते । प्राप्ताश्च यौवनं खानुरूपकन्याविवाहिताः ॥ 67 ॥ अन्येद्युः स महीपालो निवर्तकरुजाऽर्दितः । राज्ये संस्थापयामास देवराज सुताग्रिमम् ॥ 68 ॥ दत्त्वा शिक्षामथो तसो परलोकमियाय सः । खं राज्यं देवराजोऽपि कियकालमपालयत् ॥ 68 ॥ Page #174 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे दायादैरन्यदा तच्च संभूय बलवत्तरैः । प्रसह्य स्वीकृतं देशात् निरासे स च सानुजः ॥ 70 ॥ देवराजः स देवाऽयमाययौ युष्मदन्तिके । सेवाविधित्मयाऽस्माभिरनुजैः परिवारितः ॥ 71 ॥ गुणदूतसमाहूता भवतामन्तिके वयम् । धृत्वा सम्भावनां चित्ते समायाता महीपते ! ॥ 72 ॥ हृष्टो राजाऽवदद् ययं मम पाखें यदागताः । तत्साधु विहितं सन्तः सतां शरणमेव यत् ॥ 73 ॥ प्रतीहारं समादिश्य राज्ञा वृत्तिसमन्वितः । निवासाय ततस्तेषामावासः प्रवरोऽर्पितः ॥ 74 ॥ दृढभक्तिपराः प्रौढाः सेवकास्ते महीभुजा । प्रसादपूर्वकं खाङ्गरक्षकत्वे नियोजिताः ॥ 75 ॥ रात्रेश्चतुर्षु यामेषु चत्वारोऽपि क्रमेण ते । चक्रिरे नृपते रक्षां शयितस्य धृताऽऽयुधाः ॥ 76 ॥ ग्रीष्मकालेऽन्यदा देवराजोऽनुज्ञाप्य भूपतिम् । ग्राम क्वापि समासने ययौ कार्येण केनचित् ॥ 77 ॥ कार्य कृत्वा स मध्याह्ने वलितो यावदन्तरे । भोषणा तावदुत्तस्थौ प्रबला वातमण्डली ॥ 78 ॥ धूलिरुच्छलति स्मोच्चैः प्रचण्डपवनोहता । निपेतुः कर्कराः पत्रटणानि भ्रमुरम्बरे ॥ 7 ॥ पपात विरलं चाम्बु गुरुगर्जारवोत्कटम् । विललास तथा विद्युद् दृष्टि सन्तापकारिणी ॥ 80 ॥ Page #175 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । तहूलिजलभीतोऽसावाश्रित्य वटपादपम् । यावत् तस्थौ क्षणं तावदश्रौषोदुपरि खरम् ॥ 81 ॥ किमेतदिति दत्तावधानो भाषाविशारदः । वचः पिशाचयोः सोऽथ शवावेति सुदुः श्रवम् ॥ 82 ॥ 'फो फो! जागसि किंची सो पभणदि णो कहेहि मह किं तं । जंपर इमोवि अज्जं मलिहोए सो नलिन्दोति ॥ 83 ॥ बीएण तो *पुट्ठो केण निमित्तेस कोड वेलाए । सो जंप सप्पा पढमे पहलंमि लत्तीए ॥ 84 ॥ तपिशाचवचः श्रुत्वा पीडितो हृदयेऽधिकम् । स दध्यौ हा कथं कार्यं देवेनैतद्दिनिर्मितम् ॥ 85 ॥ तथा कथचिदत्रार्थे यतिष्येऽहं यथा विभोः । नैतद्भविष्यतीत्येवं ध्यायन् सोऽगाद् नृपान्तिकम् ॥ 86 ॥ प्रदोषसमये जाते विसृज्याऽऽस्थानगं जनम् । प्रविश्य वासभवने सुप्तो देव्या समं नृपः ॥ 80 ॥ देवराजोऽपि तद्दासग्टहं सर्वत्र शङ्कितः । उपरिष्टादधस्ताच्च शोधयामास यत्नतः ॥ 88 ॥ तत् 1 (1) भो भोः ! जानासि किञ्चित् स प्रमणति नो कथय मम किं कथयत्ययमपि वद्य मरिष्यति स नरेन्द्र इति ॥ (2) द्वितोयेन ततः पृष्टः केन निमित्तेन कस्यां वेलायाम् । स कथयति सर्पात् प्रथमे महरे रात्रेः ॥ द पुणोवि । * 175 Page #176 -------------------------------------------------------------------------- ________________ 176 श्रीशान्तिनाथचरित्रे ततः खङ्गं समाकृष्य दोपच्छायान्तरस्थितः । उपर्यधो वोच्क्ष्यमाणो यावदस्थादसौ तदा 88 ॥ चन्द्रोदयस्य विवरेणाहिं दृष्ट्वा प्रलम्बितम् । अभोतो जग्गृहे शीघ्रं करेणैकेन तन्मुखम् ॥ 80 ॥ (युग्मम् ) द्विखण्डं विदधे चास्य देहमन्येन सोऽसिना । एकत्र गोपयामास तत् खण्डद्दयमप्यसौ ॥ 81 ॥ दृष्ट्वाऽथ पतितान् रक्तबिन्दून् देव्या उरःस्थले । सोसुर् स्वहस्तेन विषसंक्रान्तिभीरुकः ॥ 82 ॥ अत्रान्तरे पश्यति स्म जातनिद्राक्षयो नृपः । करं व्यापारयन्तं तं देव्या वचोरुहोपरि ॥ 83 ॥ ततः कोपपरीताङ्गो दध्यौ किं मारयाम्यमुम् । अथवा सबलो नैष शक्यो मारयितुं मया ॥ 84 ॥ मुं केनाप्युपायेन मारयिष्यामि निश्चितम् । इति सञ्चित्य तस्थौ स सनिद्राऽवस्थया 'तया ॥ 65 ॥ वादितोऽथाऽऽदिमो यामो रजन्याः घटिकाग्टहे । वत्सराजं विमुच्याऽऽत्मस्थाने सोऽगाब्रिजाऽऽलयम् ॥ 86 ॥ जजल्प भूपतिः कोऽत्र स्थाने प्राहारिकोऽस्ति भोः ! | सोऽवदद् वत्सराजोऽहं तिष्ठामि तव सेवकः ॥ 87 ॥ (1) ख च ठ तथा । (2) द वादितेऽथादिमे यामे । छ झ वादिते प्रथमे यामे 1 ख घ च ड वादितः प्रथमो यामो । Page #177 -------------------------------------------------------------------------- ________________ यतः चतुर्थः प्रस्तावः । उवाच भूपतिर्भूयः किमेकं प्रेषणं मम । करिष्यसीति सोऽवोचदादेशं देहि सत्वरम् ॥ 88 ॥ राजा प्रोवाच यद्येवं भद्राऽऽदेशस्तवैष भोः ! / यद् भ्रातुर्देवराजस्य शीर्षं छित्त्वा समानय ॥ 88 ॥ तथेत्वान्नां गृहीत्वाऽसौ निर्ययौ वासमन्दिरात् । दध्यौ च देवराजस्याऽतीव क्रुद्धो महीपतिः ॥ 100 ॥ तमुदारधनद्रोहैः कोपो ह्येवंविधो भवेत् । एकोऽपि सम्भवत्येषां मध्याद् बन्धोर्न मे तनौ ॥ 1 ॥ ये भवन्त्युत्तमा लोके स्वप्रकृत्यैव ते ध्रुवम् । अप्यङ्गीकुर्वते मृत्युं प्रपद्यन्ते न चोत्पथम् ॥ 2 ॥ भीता जनापवादस्य ये भवन्ति जितेन्द्रियाः । कार्यं नैव कुर्वन्ति ते महामुनयो यथा ॥ 3 ॥ कुविज्ञातं कुदृष्टं SA कुश्रुतं कुपरीक्षितम् । नूनमेतद् भावि कार्यं तत्कर्तव्यं मया कथम् ॥ 4 ॥ हुं ज्ञातमथवा कालविलम्बं प्रकरोम्यहम् । अशुभस्य निरासाय स एव कथितो बुधैः ॥ 5 ॥ चिन्तयित्वेति भूपस्य समागत्य च सन्निधौ । स ऊचेऽद्यापि जागर्ति देवराजो महोपते ! ॥ 6 ॥ जाग्रन शक्यते हन्तुं केनाप्येष महाभुजः । तमहं मारयिष्यामि जातनिद्राभरं पुनः ॥ 7 ॥ 23 177 Page #178 -------------------------------------------------------------------------- ________________ 178 श्रीशान्तिनाथचरित्रे एवं भवतु राज्ञेति प्रपन्ने सोऽवदत् पुनः । यूयं विनिद्रा मे काञ्चित् कथां कथयत प्रभो ! ॥ 8 ॥ अथवा कथ्यमानां तां यूयं शृणुत सोद्यमाः । इयं हि निर्विनोदानां क्षयं याति न यामिनी ॥ 8 ॥ त्वमेवाऽऽख्याहि भोः ! भद्रेत्यादिष्टः पृथिवीभुजा । ततश्चाऽऽख्यातुमारेभे वत्सराजः कथामिमाम् ॥ 10 ॥ बहुलोकसमायुक्तं मुक्तमीतिभयादिभिः । अस्तोह पाटलीपुत्रं युक्तं भूपशतैः पुरम् ॥ 11 ॥ तत्राभूत् पृथिवोराजो राजा शत्रुविनाशकृत् । भूमिमण्डलविख्यातो धार्मिको विनयो नयो ॥ 12 ॥ विनयादिगुणाऽऽधारा सुविचारा मनोहरा । आसोद् रत्या समाकारा 'सुतारा तस्य वल्लभा ॥ 12 ॥ उदारो निर्मलाऽऽचार: सुविचारो दयापरः । रत्नसारोऽभिधानेन तत्त्र श्रेष्ठवरोऽभवत् ॥ 14 ॥ अनवद्यक्रियाऽऽसक्ता भक्ता देवगुरुष्वलम् । सलज्जा रज्जुकानाम्नी तस्याभूदु गृहिणी वरा ॥ 15 ॥ धनदत्तस्तयोः पुत्रः पवित्रः शुभकर्मणा । कलाकलाप संयुक्तो विमुक्तो व्यसनाऽऽदिभिः ॥ 16 ॥ सोऽन्यदा कृतशृङ्गारो मित्रबान्धवसंयुतः । निर्गत्य मन्दिराद् गन्तुं प्रवृत्तोऽर्थेन केनचित् ॥ 17 ॥ (1) घ ज ड द सुभगा । Page #179 -------------------------------------------------------------------------- ________________ चतुर्थ: प्रस्तावः । 178 सं दृष्ट्वा कश्चिदित्यूचे धन्योऽसौ shresstthinndnH|| व एवंविधसामग्रमा खेच्छया विलसत्यहो ॥ 18 ॥ सोऽन्येन भणितो मुन्ध ! किमस्य त्वं प्रशंससि । यः पित्रोपार्जितां लक्ष्मों भुङ्क्ते कापुरुषक्रियः ॥ 18 ॥ प्रशंसायाः स योग्योऽत्र यो द्रव्योपार्जने रतः । त्यागभोगपरो यश्च लोकमध्ये विजभते ॥ 20 ॥ तच्छ्रुत्वा वेष्ठिपुत्रोऽसौ चिन्तयामास चेतसि । अमुनापरेणापि जल्पितं मे हितं वच: ॥ 21 ॥ ततो देशान्तरे गत्वा समुषायं धनं धनम् । तत् सर्व साधयिष्यामि यदनेन विभाषितम् ॥ 22 ॥ खवितर्कोऽथ मित्राणामने तेन निवेदितः । प्रशंसितश्च तैस्तस्याभिप्रायः प्रियवादिभिः ॥ 23 ॥ लगित्वा पादयोः सोऽथ जगाद जनकं मया । अर्थार्जनकृते गम्यं परदेशे त्वदाजया ॥ 24 ॥ वनाऽऽहत इव श्रेष्ठी दुःखितस्तमभाषत । अर्थस्ते विद्यते वत्स ! त्यागभोगक्षमो बहुः ॥ 25 ॥ तेनैव साधनीयानि सर्वकार्याणि निश्चितम् । प्राणसन्देहकरण गम्यं देशान्तरे न हि ॥ 26 ॥ पुनरप्यवदत् पुत्रस्तात ! लक्ष्मीस्त्वयाऽर्जिता । जननीव न मे भोक्तुं युज्यते शैशवाहते ॥ 27 ॥ अत्याग्रहपरं ज्ञात्वा विससर्ज पिताऽपि तम् । खतोऽसौ यानसामग्रीमखिला प्रगुणां व्यधात् ॥ 28 ॥ Page #180 -------------------------------------------------------------------------- ________________ 180 श्रीशान्तिनाथचरित्रे ससहायः सपाथेयः समादाय क्रयाणकम् । विदधे सार्थसंयुक्तः स शुभेऽह्नि प्रयाणकम् ॥ 28 ॥ कृत्वाऽनुगमनं तस्य किञ्चिदध्वानमज्जसा । श्रेष्ठ निवर्तमानोऽथ शिक्षामेवंविधामदात् ॥ 20 ॥ त्यागिना कृपणेनैव निर्घृणेन दयालुना । विदेशगेन भवता भाव्यं शूरतरेण च ॥ 31 ॥ सर्वथाऽलब्धमध्यस्त्वं भूया वत्स ! ममाऽऽज्ञया । शिक्षां दत्त्वेति वलितः श्रेष्ठो स प्रचचाल च ॥ 32 ॥ आगच्छाऽऽगच्छ भोः ! अत्र तिष्ठोत्तिष्ठ व्रज द्रुतम् । इत्यादिवाक्यतुमुलः सार्थमध्ये तदाऽभवत् ॥ 23 ॥ 'श्रीपुरं नगरं प्राप्तस्तत्र चोपसरोवरम् । सार्थोऽस्थात् सार्थनाथस्तु रम्ये पटकुटीतटे ॥ 34 ॥ तदैकः कम्पमानाङ्गो भयात् चञ्चललोचनः । पुरुषः शरणं कश्चिदु धनदत्तमुपाश्रितः ॥ 35 ॥ तेनैवं भणितः सोऽथ मा भैषोस्त्वं कुतोऽपि भोः ! / महत्यापराधेऽपि मत्समीपमुपागतः ॥ 36 ॥ अत्रान्तरे हत हतेतिवदन्त उदायुधाः । आरक्षकनरा एत्य सार्थवाहमदोऽवदन् ॥ 37 ॥ दासोऽयं नरनाथस्य तस्याऽऽभरणमुत्तमम् । गृहीत्वा हारयामास द्यूतकारस्य सन्निधौ ॥ 38 ॥ (1) ख घ झ श्रीपुरे नगरे प्राप्ते त- / (5) ङ ज द ग्टहे । Page #181 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । 181 सद विलोक्य महीभर्तुरस्माभिः प्रतिपादितम् । तेनापि वध्य प्रादिष्टो द्रोहकारीति रोषतः ॥ 38 ॥ ततो दयाप्रपवेन मन्त्रिणेत्युदितो नृपः । गुप्तौ तिष्ठत्वसौ तावद् याववाऽऽभरणागमः ॥ 40 ॥ ततः कारागृह क्षिप्तो रजन्याः प्रहरेऽन्तिमे । भता तदारक्षकं च हत्वाऽप्येष विनिर्ययौ ॥ 41 ॥ विज्ञाय वयमप्यस्य पृष्ठे शीघ्रं प्रधाविताः । एषोऽस्य सरसः प्रत्यासवे गूढवनेऽविशत् ॥ 42 ॥ सतोऽधुना विनिर्गत्य प्रविष्टः शरणे तव । सदयं मुच्यतां राजापथ्यकारी महामते ! ॥ 43 ॥ उवाच सार्थवाहोऽपि यद्यप्येवं तथाऽपि भोः । सतां नार्पयितुं युक्तः कदाऽपि शरणाऽऽगतः ॥ 44 ॥ पारक्षका वदन्ति स्म राजादेशकरा वयम् । सोऽवदत् तर्हि राजानं गत्वा विज्ञापयाम्यहम् ॥ 45 ॥ एवमस्त्विति तैरते सोऽगात् नृप्तिस्विधौ। तस्य रवाऽऽवली चैकां महामूल्यामढौकयत् ॥ 46 ॥ राज्ञा सोऽभाणि सार्थेश ! कुत आगमनं तव । तेनापि कथितस्तस्य वृत्तान्तश्च सविस्तरः ॥ 47 ॥ इति चोक्तं महाराज ! लब्धमाभरणं यदि । तदसौ मुच्यतां मेऽद्य तस्करः शरणागत: ॥ 48 ॥ राजा प्रोवाच लब्धेऽपि भूषण vdhmhti। / यद्यप्येष तथाऽप्यद्य मुक्तः प्रार्थनया तव ॥ 48 ॥ Page #182 -------------------------------------------------------------------------- ________________ 182 श्रौशान्तिनाथचरित्रे महाप्रसाद इत्युक्त्वा निजस्थानमगादसौ । पारक्षकनरास्ते च राजदूतन वारिताः ॥ 5 ॥ भोजनं कारयित्वाऽथ तस्करोऽम्यात्मना सह । इत्युक्तो धनदत्तेन मैवं कार्षीद भवान् पुनः ॥ 51 ॥ सोऽवदद् विनिवृत्तोऽस्मि चौर्यात् सार्थेश ! संप्रति । करिष्यामि व्रतं किञ्चिद् हितं स्वस्य प्रियाय ते ॥ 52 ॥ अन्यश्च साधुना दत्तो भूतनिग्रहकारकः । मन्त्रः सप्रत्ययो मेऽस्ति ग्राह्योऽवश्यमसौ त्वया ॥ 53 ॥ जग्टहे प्रार्थनाभङ्गभौरुणा सार्थपेन स्ः। तस्करोऽपि तमापृच्च्य ययौ खेप्सितहेतवे ॥ 54 ॥ दत्तं प्रयाणकं शीघ्रं धनदत्तेन चाग्रतः । गच्छन् क्रमेण संप्राप्तोऽटवीं कादम्बरीमसौ ॥ 55 ॥ एकस्याश्च महानद्या रोधस्यावासितोऽथ सः । तत्र प्रकर्तमारब्धा सामग्री भोजनादिका ॥ 5 ॥ अत्रान्तरे च सार्थेशो व्याधमेकं ददर्श सः । कष्णरक्तक्षणं चापबाणव्यापृतपाणिकम् ॥ 57 ॥ सारमेयसमायुक्तं रुदन्तं च सुदुःखितम् । किमेतदिति तं दृष्ट्वा पप्रच्छ च कृताग्रहः ॥ 58 ॥ सोऽवोचत् शृणु भो भद्र ! मम दुःखस्य कारणम् । इहास्ति पर्वते भिल्लपल्लौगिरिकुडङ्गिका ॥ 58 ॥ तत्र पल्लीपतिः शूरो विख्यातः सर्वभूभुजाम् । सिंहचण्डोऽभिधानेन प्रचण्डो रणकर्मणि ॥ 6 ॥ Page #183 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । 183 तस्य सिंहवतो भार्या जीवितादपि वनमा । वर्तते प्राणसन्देहे सा भूतग्रहपीडया ॥ 61 ॥ पल्लिनाथोऽपि न: स्वामी viyoga'sthA मरिष्यति । एतेन कारणेनाहं दुःखितो भद्र ! रोदिमि ॥ 62 ॥ सार्थवाहस्ततोऽवादीदेकवारमह dRshaa। पश्यामि तां यतो मेऽस्ति मन्त्रो भूतग्रहापहः ॥ 63 ॥ तेनाथ पग्लिनाथस्याऽऽचख्ये तोऽपि सत्वरम् । प्रेयसौं तां समादाय तत्समीपमुपाययौ ॥ 64 ॥ विलोक्य सार्थवाहोऽपि कृत्वा च चकलाकतिम् । मन्त्रजापविधानेन निर्दोषां विचकार ताम् ॥ 15 ॥ जीवदानोपकारं तं कृत्वा पल्लीपतिः स तु। विसृष्टः सार्थवाहेन स्वपल्लों पुनरप्यगात् ॥ 66 ॥ वलितो धनदत्तोऽपि ततः स्थानात् शनैः शनैः । वेलाकूलगतं प्राप गम्भीराख्यं पुरं वरम् ॥ 6 ॥ कत्वा निवेशं सार्थस्य तस्थुषस्तत्र पत्तने । न मनोवान्छितो लाभो बभूवास्य कथञ्चन ॥ 68 ॥ ततोऽसौ चिन्तयामास पाश्चात्यप्रहरे निशः । अर्जयिथाम्यहं वित्तमागाह्य सरितां पतिम् ॥ 68 ॥ इति चिन्तापरस्यास्य विगता सा विभाव्री। ततश्चोत्याय शय्याया वेलाकूलमियाय स: ॥ 70 ॥ रङ्गत्तरङ्गमालाभिरभ्युत्थान इवोस्थितम् । विधिन्नः पूजयामास सार्थवाहः सरित्पतिम् ॥ 71 ॥ Page #184 -------------------------------------------------------------------------- ________________ 184 श्रीशान्तिनाथचरित्र महगुणगणाऽऽधारं धीवराऽध्यासितं त्था। / साथ सितपटीस्फीतं संसाराम्बुधितारकम् ॥ 72 ॥ देवताऽधिष्ठितं जैनवाक्यवनैगमान्वितम् । तत्रकं स्वीकृतं तेन यानं द्रव्येण सुन्दरम् ॥ 73 ॥ (युग्मम्) तत्र संक्रामितं भाण्डं योग्यं देशान्तरस्य यत् । प्रारूढश्च स्वयं श्रेष्ठिसुतो वेलासमागमे ॥ 74 ॥ 'ततोऽनुकूलपवनप्रेरितं गुरुरंहसा । ययौ महासमुद्रे तदतीत्य बहुयोजनीम् ॥ 75 ॥ गृहीतामफलं वक्त्रे समायान्तं विहायसा । ददर्शकमथान्येद्युः राजकोरमसौ पुरः ॥ 76 ॥ परिश्रमवशादेनं पतन्तं वारिधर्जले । धारयित्वाऽऽत्मनः पाखें धीवरैरानिनाय च ॥ 77 ॥ जलवाताऽऽदिदानेन खस्थीभूत: क्षणेन सः । मुक्ता चञ्चुपटादामफलं कौरवरोऽवदत् ॥ 78 ॥ सार्थाधिनाथ ! ते नैवोपकर्तुं शक्यते मया । जीवितव्यप्रदानं यत् त्वया चक्रे ममाधुना ॥ 7 ॥ जीवितं ददता मेऽद्य साधो ! जौवापितो त्व्या। महत्तजीवनावन्धौ वृद्धौ मत्पितरावपि ॥ 80 ॥ तत: किमुपकुर्वेऽहं तवातुल्योपकारिणः । तथाऽप्येतत् मयाऽऽनीतं फलं चूतस्य गृह्यताम् ॥ 81 ॥ (1) स ध क लानुकूल्-| Page #185 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । 185 सार्थवाहोऽब्रवीद भट्र ! किमेतेन करोम्यहम् । भक्ष त्वमेव यच्छामि भक्ष्यमप्यन्यदात्मनः ॥ 2 ॥ शुकः प्रोवाच सार्थेश ! सुदुष्पापमिदं फलम् । ... अनेकगुणकारि स्यात् श्रूयतामत्र कारणम् ॥ 83 ॥ अस्त्यत्र भारत वर्षे विन्ध्यो नाम महीधरः । गजेन्द्रभग्नदेवगुगन्धव्याप्तदिगन्तरः ॥ 84 ॥ प्रसिद्धा विद्यते विन्ध्याऽटवी तस्य स्मीप्गा। तत्रैकस्मिन् द्रुमे कोरमिथुनं मञ्जुभाषकम् ॥ 85 ॥ तयोः सूनुरहं तौ चानेडमूको बभूवतुः । वृहत्वाञ्च तयोर्भक्ष्यमानीय प्रददाम्यहम् ॥ 86 ॥ anyedhuraTavI'prAntavane चूतद्रुमे व्रे। यावदस्मि समारूढस्तावत् तत्र समाययौ ॥ 87 ॥ सुसाधुयुगलं तच्च कला दिगवलोकनम् । निःश विजनत्वेन वार्तामवंविधां व्यधात् ॥ 88 ॥ (युग्मम्) पस्ति मध्ये समुद्रस्य पादे शैलस्य कस्यचित् । प्ररूढः सहकाराख्यः सहक्ष: सफलः सदा ॥ 8 ॥ तस्यैकमपि योऽनाति फलं तस्य शरीरतः । नश्यन्ति व्याधयः सर्वेऽपमृत्युश्च जरा तथा ॥ 40 ॥ सौभाग्यमतुलं रूपं दीप्तिः कान्तिश्च जायते । सत्फले भक्षिते तस्मिन्नेकवारमपि स्फुटम् ॥ 81 ॥ (2) द -'ल्पमृत्युश्च । 1) ग च ज ठ प्राप्न्-| छ -प्राप्तो। 24 Page #186 -------------------------------------------------------------------------- ________________ 186 श्रीशान्तिनाथचरित्रे तदाकर्ण्य मयाऽचिन्ति सत्यमेतन्न संशयः । 'यद् जायते मुनीन्द्राणां प्रलयेऽप्यन्यथा न गौः ॥ 82 ॥ ततस्तत्फलमानीय पितृभ्यां प्रददाम्यहम् । येनैतौ तरुणावस्थौ जायेते ऽच सुचक्षुषौ ॥ 83 ॥ चिन्तयित्वेति सार्थेश ! गत्वा तत्र मया द्रुतम् । फलमेतत् समानीतं तदिदं भद्र ! गृह्यताम् ॥ 84 ॥ अहमन्यत् समानीय पित्रोर्दास्यामि तत्फलम् । भवता ग्राह्यमेवेदं ममानुग्रहहेतवे ॥ 85 ॥ ततश्च सार्थवाहेन विस्मयोत्फुल्लचतुषा । जग्टहे तत्फलं कोरोऽप्युत्पपात नभस्तले ॥ 86 ॥ बहूनामुपकाराय देयं कस्यापि भूपतेः । फलमेतदिति ध्यात्वा गोपितं सार्थपेन तत् ॥ 87 ॥ परकूलमथान्येद्युः प्राप्तं प्रवहणं ततः । दत्त्वाऽऽवासं गृहीत्वा चोपायनं श्रेष्ठिनन्दनः ॥ 8 ॥ ययौ भूमिपतेः पार्श्वे ढोकयित्वाऽथ प्राभृतम् । तत्फलं चार्पयामास परमार्थं निवेद्य तम् ॥ 8 ॥ ( युग्मम् ) परितुष्टो मुमोचाथ शुल्कमस्याखिलं नृपः । महाप्रसाद इत्युक्वा निजास्स्वासमगादसौ ॥ 200 ॥ (1) घ च ज झा, संजायते । (2) खघ झ, दिव्यचक्षुषौ । (3) घ च छ -'द्भुतम् । Page #187 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । 187 विक्रीयाधिकलाभेन भाण्डमादाय चापरम् । वलित्वा च स संप्राप्तो गम्भीराख्यं पुरं 'ततः ॥ 1 ॥ ततश्च प्रस्थितः प्राप्तोऽटवीं कादम्बरों क्रमात् । दत्त्वाऽऽवासं च तत्रास्थात् सलोक: सार्थवाहकः ॥ 2 ॥ सुप्तेषु सार्थलोकेषु रात्रौ भाण्डोत्कराट् बहिः । यामिकेषु च जाग्रत्सु यद् जातं तद् निगद्यते ॥ 3 ॥ परिगलितायां रात्रौ लोकैः शुश्रुविर स्वराः । खरा हतहतेत्युच्चैस्तुमुलेन विमिश्रिताः ॥ 4 ॥ उत्ताल्काह्लाराव्ह्क्कानाद्भ्य्न्ग्क्री। कुतोऽप्यतर्किता तत्र भिल्लघाटी समाययौ ॥ 5 ॥ सब्रह्य सार्थवाहोऽपि सुभटैः परिवारितः । योद्धं सह तया वोरो डुढौके भिल्लसेनया ॥ 6 ॥ पपाठात्रान्तरे बन्दी गुरुदेवार्चने रतः । निर्भयः स्थिरचित्तश्च धनदत्तो जयत्वयम् ॥ 7 ॥ निशम्य धनदत्तस्याभिधां पूर्वोपकारिणः । साशङ्कः पल्लिनाथोऽथ रणात् पत्तीन् न्यवारयत् ॥ 8 ॥ ज्ञात्वा नरप्रयोगेण तदुदन्तं यथातथम् । विशस्त्रो मिलनायास्य सम्मुखश्च ययावसौ ॥ 8 ॥ धनदत्तोऽपि विज्ञाय तमुवाच ssNbhrmH। aho कृतज्ञतासार ! स्वागतं स्वागतं तव ॥ 10 ॥ (3) क ख ट -th। (1) ख घ च पुन्ः। (2) ख ग घ च सार्थ्नाय्क्ः। Page #188 -------------------------------------------------------------------------- ________________ 188 श्रीशान्तिनाथचरित्रे तावन्योऽन्यं समाश्लिष्य निविष्टावुचितासने । ताम्बूलाद्यौचितीं तस्य सार्थनाथचकार सः ॥ 11 ॥ क्षेमवातां च पप्रच्छ प्रत्यूचे सोऽपि किं मम । पृच्यते येन विदधे प्रतिपत्तिस्तवेशी ॥ 12 ॥ इत्याद्यात्मानमानिन्द्याऽभ्यर्थयित्वाऽथ सार्थपम् । श्रनिनाय निजां पल्लौं पल्लिनाथोऽप्युदारधीः ॥ 13 ॥ स्नानभोजनवस्त्राऽऽद्यैस्तं संमान्य गृहाऽऽगतम् । मुक्ताफलेभदन्ताद्यैः यः पूजयामास चाऽऽदरात् ॥ 14 ॥ ततस्तं समनुज्ञाप्य ग्टहीत्वा वस्तु किञ्चन । स सार्थसहितोऽचालीत् प्राप्तख नगरं निजम् ॥ 15 ॥ प्रविश्य धनदत्तोऽथ महाभूत्या निजे पुरे । स्वभुजोपात्तवित्तेन विदधे स्वविचिन्तितम् ॥ 16 ॥ ददौ दानानि पात्रेषु सञ्चक्रे च सुवासिनीः । गुरूंश्च पूजयामासाकारयत् कीर्तनानि च ॥ 17 ॥ चकार चान्यदप्यात्मचिन्तितं विभवेन सः । तत्र सूरिवरोऽन्येद्युर्विहरन् कश्चिदाययौ ॥ 18 ॥ तत्पार्श्वे धर्ममाकर्ण्य स भूत्वा च महाव्रतो । प्राप्तः क्रमेण निष्कर्मा निर्वाणपद 'मव्ययम् ॥ 18 ॥ इतो नरवरेन्द्रोऽसौ गृहीत्वाऽऽम्रफलं करे । * दध्यौ स्वयं प्राशितेन किमेतेन भवेद्गुणः ॥ 20 ॥ (1) ख ग घ ज -मुत्तमम् । Page #189 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । बहुश: कारयित्वाऽहम मून्याम्म्रफलानि चेत् । करोमि बहु लोकस्योपकारं तद् महान् गुणः ॥ 21 ॥ ध्यात्वेत्याज्ञापयामास भूपतिः पुरुषाम् निजान् । वष्यमेतत् शुभस्थाने सहकारो भवेद् यथा ॥ 22 ॥ 'ततस्तैर्विदधे पुभिर्गत्वाऽऽरामे मनोहरे । पाय्यते स्म जलं कृत्वाऽऽलवालं परितोऽस्य हि ॥ 23 ॥ तैव संप्रोषितो राजा पूर्वं तस्याडुरोगमे । प्रत्यहं नवनवर्द्धिकथ कथनाच्च ततः परम् ॥ 24 ॥ क्रमाच्चतवरे तस्मिन् पुष्पिते फलिते सति । यत्नतो रक्षणीयोऽयमिति राजोदिता नराः ॥ 25 ॥ एवं तेषु प्रकुर्वत्सु प्रसुप्तेष्वन्यदा निशि । तस्य दैववशेनैकं पतति स्म फलं भुवि ॥ 26 ॥ तत् प्रभाते महोभर्तुः प्रहृष्टैस्तैः समर्पितम् । देयं पात्त्राय कस्मैचिदिदं चिन्तयति स्म सः ॥ 27 ॥ आकार्य देवशर्माणं चतुर्वेदधरं द्विजम् । अमृताम्म्रफलं तस्मै भक्तिपूर्वं ददौ नृपः ॥ 28 ॥ सोऽप्यात्ममन्दिरे गत्वा पूजयित्वा च देवताम् । तत्फलं भक्षयामास पञ्चत्वं समवाप च ॥ 28 ॥ केनचित् कथितं राज्ञो देवशर्माऽद्य स हिजः । अमृताम्म्रफले तस्मिन् भक्षिते संस्थितः प्रभो ! ॥ 30 ॥ (1) क ख ङट, तैस्तथा । 18 Page #190 -------------------------------------------------------------------------- ________________ 180 श्रीशान्तिनाथचरित्रे सखेदोऽथ नृपः स्माहाहो अकार्यं कृतं मया । पातकं ब्रह्महत्याया धर्मभ्रान्त्या यदर्जितम् ॥ 31 ॥ नूनमेष विषस्थानः प्रपञ्चं प्रविधाय तम् । मम प्राणविनाशाय केनचित् प्रेषितोऽरिणा ॥ 32 ॥ ततोऽयं स्वयमुप्तोऽपि पालितोऽपि प्रयत्नतः । बहुप्राणिक्षयङ्कारो छिद्यतां विषपादपः ॥ 33 ॥ राजादिष्टनराः तीक्ष्ण कुठारैस्तरुपुङ्गवम् । मूलादपि तमाच्छिद्य पातयन्ति स्म भूतले ॥ 34 ॥ निर्विया जीवितस्याथ कुष्टरोगादिता जनाः । धावितास्तत् समाकण्य विषाऽऽमतरुच्छेदनम् ॥ 35 ॥ कश्चित् पक्कमपक्कं वाऽईपक्कं चाऽपरस्तथा । तत्फलं भक्षयामास सुखमृत्युविधित्सया ॥ 36 ॥ तस्मिन् चूतफले चाऽऽत्ते गतरोगव्यथाः क्षणात् । अभूवंस्ते जनाः सर्वेऽप्यमृताशनसन्निभाः ॥ 37 ॥ दृष्ट्वा तान् विस्मयाऽऽपत्रः चिन्तयामास भूपतिः । अहो असदृशफलं फलमस्य तरोः कथम् ॥ 38 ॥ 'गतरोगाः कामतुल्या: संजाता यद्यमी जनाः । यजनादिक्रियाऽऽसक्तः तहिप्रोऽयं कथं मृतः ॥ 38 ॥ व्याहार्याऽऽरक्षकान् तस्यापृच्छत् तचूतजं फलम् । नोटितं किं नु युभाभिगृहीतं वा धरागतम् ॥ 40 ॥ (1 / ङट द गतकल्पाः । (2) ठ आकार्य । Page #191 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । 181 तैश्च सत्ये समाख्याते राजोचेऽहिविषेण तत् । लिप्तं भावि बहिस्तेन विपन्नोऽयं हिजोत्तमः ॥ 41 ॥ भकार्यमविचार्येदं धिगहो विहितं मया । यदसौ छेदितो रोषात् तरुराजः सुधामयः ॥ 42 ॥ अकारि सहसा कार्य यथा तेनापरीक्षितम् । तथाऽन्येन न कर्तव्यं महीनाथ ! सुखैषिणा ॥ 43 ॥ हितीयनहरेऽतीते निशाया वासमन्दिरात् । निर्ययौ वत्सराजोऽत्र प्रविष्टस्तस्य चानुजः ॥ 44 ॥ राजा दध्यावहो रम्यं कथयित्वा कथानकम् । मम कार्यमहत्वैव वत्सराजो ग्रहं ययौ ॥ 45 ॥ अथ दुर्लभराजोऽपि तथैव भ्न्नितोऽमुना। प्रत्युत्पन्नमति: सोऽपि गत्वाऽऽगत्याऽवदद् नृपम् ॥ 46 ॥ ढनाथ ! जाग्रतोऽद्यापि तौ हावपि ममाग्रजौ । तत् प्रतीक्ष्य क्षणं कार्य साधयिष्यामि तावकम् ॥ 47 ॥ राजन् ! कथानकं किञ्चित् कथ्यतां शृणुताथवा । इत्यक्ते तेन सोऽवादीत् त्वमप्याख्याहि तन्मम ॥ 48 ॥ उवाच दुर्लभोऽत्रैव भरते पर्वतोपरि । अस्ति राजपुरं नाम पुरमद्भुतसङ्गुलम् ॥ 48 ॥ तत्राऽभूद भूपतिः शत्रदमनोऽन्वर्थसंजितः । रत्नमालाऽभिधा तस्य महिषी प्रेमसंयुता ॥ 50 ॥ अन्यदा तस्य भूपस्याऽऽस्थानाऽऽसौनस्य सन्निधौ । पाजगाम बटुः कश्चित् प्रतीहारनिवेदितः ॥ 51 ॥ Page #192 -------------------------------------------------------------------------- ________________ 182 श्रीशान्तिनाथचरित्रे व्यग्रत्वाद् भूपतेः सोऽथोपविश्यास्थाद नृपस्तथा । विसृज्याऽऽस्थानमभ्यङ्गस्नाने चक्रे श्रमापहे ॥ 52 ॥ देवपूजनवेलायामथ तस्य महीपतेः । सपुष्पबटुरागत्य प्रसूनानि समार्पयत् ॥ 53 ॥ कस्त्वं भद्रेति राज्ञोक्तः सोऽवोचद् यज्ञदत्तस्रः । अहं शुभङ्करो नाम्ना विप्रोऽरिष्टपुरस्थितिः ॥ 54 ॥ निजगेहाद विनिर्गत्य देशदर्शन कौतुकी । भ्रमन्त्रिह समायातः समीपे ते महोपते ! ॥ 55 ॥ प्रक्कत्या विनयौ सोऽथ स्वसमीपे महीभुजा । स्थापितस्तत्र निश्चिन्तस्तस्थौ चापि शभङ्करः ॥ 56 ॥ शूरस्त्यागौ प्रियाभाषी कृतज्ञो दृढसौहृदः । विज्ञानी स्वामिभक्तश्च स सर्वगुणमन्दिरम् ॥ 57 ॥ अतिगौरवतो राज्ञा शुद्धान्तादिष्ववारितः । सर्वत्राऽवलितो जज्ञे गुणवान् स शुभङ्करः ॥ 58 ॥ अन्यदा नगरस्याऽस्य समीपे हरिराययौ । व्याध एकः समागत्य तमाचख्यौ महीपतिम् ॥ 58 ॥ सेनया चतुरङ्गिण्या संयुक्तः सशुभङ्गरः । वधार्थं मृगराजस्य निर्ययौ नगराद नृपः ॥ 6 H ज्ञात्वाऽथ व्याधवचनात् तं सिंहं वनमध्यगम् । वनार्वाक् स्थापयामास सैनिकानखिलानृपः ॥ 61 ॥ (1) ख ङ ट ढपस्तदा । (3) (2) घ च भूभुजा । खघ तो गौरवितो । ज ट प्रतिगौरवितो । * Page #193 -------------------------------------------------------------------------- ________________ चतुर्थ: प्रस्तावः । स्वयं तु स्वयशःकाङ्क्षी समारूढः स कुञ्जरम् । ययौ केशरिणः पार्श्वे शुभङ्करपुरस्मरः ॥ 62 ॥ विदारितास्स्स्यः सिंहोऽपि रक्ताचः सज्जितक्रमः । उत्पपाताम्बरतले प्रपित्सुः पार्थिवोपरि ॥ 63 ॥ मा भूद मत्स्वामिनः पोडेति ध्यायन् स शुभङ्करः । निपतन्तं जघानैनं मुखे चिट्ठाऽङ्कुशं शितम् ॥ 64 ॥ राजोचे न त्वया साधु विदधे भो: शुभङ्कर ! | मया जिवांसितः सिंहो यत् चापल्याद् हतोऽन्तरा ॥ 65 ॥ न केवलं मृगारातिस्त्वयाऽयं निहतोऽद्य रे ! / मध्ये सर्वनरेन्द्राणां मद्यशोऽपि हतं खलु ॥ 66 ॥ सोऽवदद् भवतां देव ! देहापायाभिशङ्कया । मया व्यापादितोऽयं हि न तु खोत्कर्षकाम्यया ॥ 67 ॥ अन्यच्च निहतः स्वामि' प्रभावेणैव केशरी । अन्यथा शृणिमात्रेण कथमस्य निकृन्तनम् 1 ॥ 68 ॥ कथयिष्यामि सैन्यानामग्रे यत् स्वामिना स्वयम् । हर्यक्षो निहतस्तत् त्वं माऽप्रसादं व्यधा मयि ॥ 68 ॥ इदं कार्यं तु प्रत्यक्षमावयोरेव तत् प्रभो ! | चतुष्कर्णस्य मन्त्रस्य नास्य भेदो भविष्यति ॥ 70 ॥ राजा प्रोवाच यद्येष मन्त्रो भावी स्फुटः सखे !! तदा मे भविता लोकेऽलोकवादिकलङ्कृता ॥ 71 ॥ ( 1 ) 25 ङ ञ ट ण प्रसादेनैव । 183 Page #194 -------------------------------------------------------------------------- ________________ 184 श्रीशान्तिनाथचरित्रे शुभङ्करोऽब्रवीत् किं न श्रुतमेतत् त्वया प्रभो ! | साधोः समर्पितं गुह्यं सह तेनैव दह्यते ॥ 72 ॥ ततस्तौ सिंहमादाय सैन्यमध्ये समागतौ । इति व्यावर्णयामास तदग्रे च बटुः प्रभुम् ॥ 73 ॥ त्यजन्ति यस्य नादेन मदं मत्तदिपा अपि । लीलया निहतः सोऽद्य स्वामिना नखरायुधः ॥ 74 ॥ तत पत्तिसामन्ताः संजातामितसंमदाः । शिरांसि धूनयन्तस्ते प्राशंसन् पौरुषं 'प्रभोः ॥ 75 ॥ भर्तुर्जयमहे तेऽथ संप्राप्ता नगरान्तरे । सुवपनकं चक्रुस्तूर्यनादपुरस्परम् ॥ 76 ॥ महोत्सवमये तस्मिन्नतोते लघुवासरे । विसृज्याऽऽस्थानलोकं राट् ययौ देव्या निकेतनम् ॥ 77 ॥ पप्रच्छ देवी नाथाय पुरे किं कश्चिदुत्सवः ? | वर्तते तूर्यनिर्घोषो यदयं श्रूयते महान् ॥ 78 ॥ राजा प्रोवाच हे देवि ! यन्मया निहतो हरिः 1 ततोऽयं विहितो भूपैर्वर्द्धापनमहोत्सवः ॥ 78 ॥ प्रत्यूचे सा पुनर्नाथोत्तमवंशोद्भवस्य ते । किमिदं युज्यते कर्तुं स्वस्याऽलोकप्रशंसनम् ? ॥ 80 ॥ शुभङ्करेण बटुना सिंहो व्यापादितो यतः । संवर्द्धनमहोऽकारि यशोलुब्धेन तु त्वया ॥ 81 ॥ (1) ज सोऽपि । (2) ङ ज विभोः । Page #195 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । 185 तच्छ्रुत्वा भूपतिः क्रुद्धो दध्यौ तस्य दुरात्मनः । पश्य दुश्चरितं कीदृक् स्फुटं मिथ्याऽभिभाषिणः ॥ 82 ॥ गुह्यं कस्यापि नाख्येयमित्युदित्वा पुरो मम । . तदैव कथयामास देव्याः खोत्कर्षलम्पटः ॥ 83 ॥ प्रच्छन्नं मारणीयोऽयं तन्मया मर्मभाषकः । इति ध्यावाऽऽरक्षकस्य शिक्षा तां प्रददौ नृपः ॥ 84 ॥ तेन व्यापादितः सोऽथ निजगेहमुपागतः । सिद्धं तद् देव ! ते कार्य भर्तुश्चेति निवेदितम् ॥ 85 ॥ अन्यस्मिंश्च दिने देवी पप्रच्छ जगतीपतिम् । शुभकरबटुर्नाथ ! दृश्यते नाधुना कथम् ? ॥ 86 ॥ बभाण भूपतिस्तस्य ग्राह्यं नामापि न प्रिये ! / सोचेऽपराइं किं तेन तव देव ! महात्मना ? ॥ 87 ॥ ततस्त द्विषये राज्ञा स्वाभिप्राये निवेदिते । 'तयोक्तं न ममाऽऽख्यातं तेनेदं सिंहमारणम् ॥ 88 ॥ किं तु दृष्टं मयैवेदं प्रासादे सप्तभूमिके । प्रारूढया कौतुकेन नास्य दोषोऽत्र कश्चन ॥ 88 ॥ देव ! सत्यं समाख्याहि किं जीवति मृतोऽथ सः 1 / इति पृष्टे तया भूपो भूयः सानुशयोऽवदत् ॥ 10 ॥ अकार्य हा ! मया देवि ! कतमद्य महत्तरम् । यदसौ घातितः सर्वगुण रत्ननिधिर्बटुः ॥ 81 ॥ (1) ङ त द देव्योकम् । (2) ङ ममाख्या-1 Page #196 -------------------------------------------------------------------------- ________________ 186 श्रीशान्तिनाथचरित्रे नास्ति मत्सदृशः कश्विदविमर्शितकारकः । कृतोपकारं निघ्नंस्तं कृतघ्नोऽप्यहमेव हि ॥ 82 ॥ अभाणि देव्या रभसकृतानामिह कर्मणाम् । विपाको हृदये दाही स्यादाजन्मापि शल्यवत् ॥ 83 ॥ राजन् ! रात्रेविनोदाय कथितेयं कथा मया । कथायाः परमार्थस्तु श्लोकयुग्मेन कथ्यते ॥ 84 ॥ तद्यथा भक्तः सर्वगुणैर्युक्तो हतो येन शुभङ्गरः । कृतघ्नो भूतले शत्रुदमनात् कोऽपि नापरः ॥ 85 ॥ अकारणोत्पन्नरोषे हिंसा निर्दोषमानुषे । कार्या नरेण नो शत्रुदमनेन कृता यथा ॥ 86 ॥ आख्याय सत्कथामेतां गते यामे तृतीयके । रात्रेर्दुर्लभराजोऽपि समुत्थाय ययौ गृहम् ॥ 87 ॥ अस्स्सोनमथो कीर्तिराजं भूपतिरब्रवीत् । [T कार्यमेकं मामकीनं त्वया सेत्स्यति किं न वा ? ॥ 68 ॥ सोऽप्यवोचत् न चेत् कार्यं साधयिष्यामि ते विभो ! | तत् त्वामाराधयिष्यामि चलते हमहं कथम् ? ॥ 66 ॥ भ्रातुः शीर्षमानयैति भणितः सोऽथ भूभुजा । गतप्रत्यागतं कृत्वा किञ्चिदूचे सुधीरिदम् ॥ 300 ॥ शर्वर्याः प्रान्तकालत्वात् सर्वे जाग्रति यामिकाः । पुनः प्रस्तावे देवायं तवाऽऽदेशो विधास्यतं ॥ 1 ॥ Page #197 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । 197 सोऽपि प्रस्तावनां कृत्वाऽनुज्ञात: पृथिवीभुजा। कथा कथयति स्मैनां तस्य मन्यविनाशिनीम् ॥ 2 ॥ इहाभूद् भरतक्षेत्रे महापुरपुर नृपः । शत्रुञ्जयाभिधस्तस्य प्रियङ्गुरिति वल्लभा ॥ 3 ॥ अन्यदा नैगम: कमिद जात्यमेकं तुरङ्गमम् । . भूपतेर्होकयामास तस्य देशान्तरागतः ॥ 4 ॥ पृष्ठे पर्याणमाधाय तनाऽऽरुह्य महीपतिः । वाहयामास वाहं तं गतिविज्ञानहेतवे ॥ 5 ॥ वेगात् प्रधाविते तस्मिन् तस्य शिक्षाविपर्ययम् । सामन्तानां समाचख्यौ स वणिग् पूर्व विस्मृतम् ॥ 6 ॥ ततोऽवषु समारुह्याऽऽदाय भक्ष्य जलाऽऽदिकम् । गच्छन्तं तं महीपालमनुजग्मुः पदातयः ॥ 7 ॥ अथ वेगं निरुन्धाने पार्थिवे स तुरङ्गमः । तं जग्राह विशेषेण वैपरीत्येन शिक्षितः ॥ 8 ॥ आकुञ्चनेन वलायाः पाणिभ्यां रक्तमक्षरत् । भूपति: सोऽथ निविस्मो मुमोच शिथिलामिमाम् ॥ 8 ॥ अश्खोऽप्यस्यां विमुक्तायां पदमा चचाल न । ततो दुःशिक्षित इति तं विवेद महीपतिः ॥ 10 ॥ तस्मादुत्तीर्य पर्याणमथापनयति स्म सः । जातनोटस्तुरङ्गोऽपि पतित्वा भूतले मृतः ॥ 11 ॥ भीमाटव्यामथो तस्यां दवदग्धवनान्तरे । तृष्णाक्षुधापीडिताङ्गो बभ्राम पृथिवीपतिः ॥ 12 ॥ Page #198 -------------------------------------------------------------------------- ________________ 198 श्रीशान्तिनाथचरित्रे वटमेकमथाऽद्राक्षीद् दीर्घशाखं सुविस्तृतम् । श्रान्तो गत्वा शनैस्तस्य च्छायायां निषसाद सः ॥ 13 ॥ पार्श्वावलोकनं तेन कुर्वाणेन निरीक्षिताः । तरोस्तस्यैव शाखायाः पतन्तो जलबिन्दवः ॥ 14 ॥ ततः सोऽचिन्तयदिदं वर्षाकालोद्भवं जलम् । शाखारन्ध्रे स्थितमियत्कालं पतति संप्रति ॥ 15 ॥ पलाशभाजनं सोऽथ कृत्वा तत्र न्यवेशयत् । क्रमेण पूरितं तत् चेषन्नौलकलुषाम्बुना ॥ 16 ॥ तद् ग्टहीत्वा नृपः पातुं यावदभ्युद्यतोऽभवत् । तावत् तत्राऽऽययौ पक्षी कश्चिदुत्तीर्य पादपात् ॥ 17 ॥ नीरभाजनं तेन पातितं नृपतेः करात् । तद् तथैव तरुशाखायां गत्वा तस्थौ च 'स स्वयम् ॥ 18 ॥ विलक्षो भूपतिर्भूयः कृत्वा पूर्णं जलस्य तत् । यावत् पास्यति तेनैवापाति तावद् विहायसा ॥ 18 ॥ ततः प्रकुपितो भूपो दध्यौ भूयः समेष्यति । यद्येष पक्षी दुष्टात्मा मारणौयस्तदा मया ॥ 20 ॥ चिन्तयित्वेति जग्गृहे कशामेकेन पाणिना । जलार्थं स्थापयामास द्वितीयेन पुनः पुटोम् ॥ 21 ॥ दध्यौ च विहगः सोऽथ कुपितोऽयं महीपतिः । चेत् पुटं पातयिष्यामि तद् मामेष हनिष्यति ॥ 22 ॥ (1) द सत्वरम् । (2) ज ह पुत्रम् । Page #199 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । नो चेद् विषे निपीतेऽस्मिन् मरिष्यत्येष निश्चितम् । ततो वरं विपन्नोऽहं न त्वसौ लोकपालकः ॥ 23 ॥ एवं विचिन्त्य भूयोऽपि पातितं तेन तत्करात् । कशाऽऽघातेन राज्ञा च पक्षीन्द्रोऽपि निपातितः ॥ 24 ॥ पुनः प्रहृष्ट चित्तेनास्थापि राज्ञा पुटोऽम्भसे । क्रमेण नौरकं तत् तु पतति स्माग्रतोऽग्रतः ॥ 25 ॥ ततश्चोत्थाय भूपाल: किमेतदिति शङ्कितः । यावद् व्यलोकयत् तावद् ददर्शाजगरं तरौ ॥ 26 ॥ सोऽथ दध्यौ मुखादस्य सुप्तस्य गरलं किल । पतदेतदपास्यं चेदमरिष्यं तदा ध्रुवम् ॥ 27 ॥ पश्याहो ! पक्षिणाऽनेन चेष्टामाबिभ्रता सताम् । मम प्राणकृते प्राणास्तृणवत्कल्पिता निजाः ॥ 28 ॥ हा ! वृथा कोपयुक्तेन परमार्थमजानता । मया निष्ठुरचित्तेन हतः पक्षिवरोऽसता ॥ 28 ॥ इति खेदपरस्यास्य समेयुस्तत्र सैनिका: / दृष्ट्वा स्वस्वामिनं ते च सद्यो मुमुदिरेतराम् ॥ 30 ॥ नौराऽऽहाराऽऽदिभिः स्वस्थोभूतोऽथ जगतीपतिः । पक्षिणं तं समादाय निजं पुरमथाऽऽययौ ॥ 31 ॥ विधाय पचिदेहस्य दाहं चन्दनदारुभिः । दत्त्वा जलाञ्जलिं तस्य स आगाद् निजमन्दिरम् ॥ 32 ॥ पृष्टो दुःखाऽऽसनस्थोऽसौ तत्र सामन्तमन्त्रिभिः । प्रेतकार्यं पक्षिणोऽपि कृतं स्वस्येव किं विभो ! ॥ 33 ॥ 196 Page #200 -------------------------------------------------------------------------- ________________ 200 श्रीशान्तिनाथचरित्रे ततो राजा निजां वाती यथावृत्तां न्यवेदयत् । पक्षिघातानुशयं च विसस्मार कदापि न ॥ 34 ॥ यदेवमनुतापः स्यादविचारितकारिणाम् । ततो विचार्य कर्तव्यं कार्यं सुन्दरबुद्धिभिः ॥ 35 ॥ कथयित्वा कथामेतां कीर्तिराजे स्थिते सति । प्रातस्तूर्यरवो जज्ञे पेठुर्मङ्गलपाठकाः ॥ 36 ॥ अयोत्थाय ययौ कीर्तिराजो राजाऽभ्यचिन्तयत् । हन्तैकचित्ताः सर्वेऽमी तद् न जातं ममेप्सितम् ॥ 37 ॥ दास्यानीतजलेनाथ प्रक्षाल्य वदनं नृपः । कृत्वा सुवेषमास्थानमण्डपे निषसाद सः ॥ 38 ॥ अत्रान्तरेऽलकन्यस्तक रद्दन्दः प्रसन्नवाक् 1 एत्य विज्ञापयामास देवराजो महीपतिम् ॥ 38 ॥ यदि देवोऽनुजानाति किञ्चिद विज्ञापयामि तत् । क्रुद्धेनाप्यमुना सोऽथानुज्ञातः संज्ञया भ्रुवोः ॥ 40 ॥ ततः पिशाचवचनश्रवणाऽऽदिकथाऽखिला । राज्ञोऽग्रे कथिता तेन भयविस्मयकारिणी ॥ 41 ॥ आक्कष्य वासभवनाद दिखण्डं तदहेर्वपुः । अदर्शि चास्य विद्वेषविषनाशनभेषजम् ॥ 42 ॥ राजाऽथ चिन्तयामास हा ! अनेन महात्मना । मम जीवितरक्षाऽर्थं विहितं पश्य कोदृशम् ? ॥ 43 ॥ असमोचितकारित्वात् परोपक्कृतिकार्यपि । विघातयितुमारब्धो मयाऽसावपि पाप्मना ॥ 44 ॥ Page #201 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । एतैश्च वत्सराजाद्यैः कथाऽऽख्यान विचक्षणैः । तत् साधु विदधे यद् न निहतोऽयं नरोत्तमः ॥ 45 ॥ ऊचे च खपरीवारमेते सर्वगुणाऽऽस्पदम् । कुलदेवतया दत्ता अपुत्रस्य सुता मम ॥ 46 ॥ ततोऽहं स्थापयिष्यामि देवराजं महोपतिम् । कुमारं वत्सराजं च ग्रहीष्यामि व्रतं स्वयम् ॥ 47 ॥ एवमाकर्ण्य 'लोकेन प्रोक्तं देव ! प्रतीक्ष्यताम् । कालं 'कञ्चित् ततश्चान्त्यकाले कुर्या इदं खलु ॥ 48 ॥ राजा प्रोवाच मदुवंश्या अदृष्टपलिता नृपाः । प्रतिपद्य व्रतं कृत्वा तपश्च सुगतिं गताः ॥ 48 ॥ अहं पुनरियत्कालं स्थितो राज्यधरं विना । इदानीं तु करिष्यामि निश्चयेन समोहितम् ॥ 50 ॥ ततो दैवज्ञनिर्दिष्टे सुमुहर्ते महीपतिः । देवराजं नृपं चक्रे कुमारं चापरं तथा ॥ 51 ॥ अन्येद्युर्नन्दनवनोद्याने तत्र समाययौ । बहुशिष्यपरीवारः श्रोदत्त इति साधुराट् ॥ 52 ॥ उद्यानपालकेनास्य समाख्याते समागमे । ववन्दे परया भक्त्या गत्वा तं जगतीपतिः ॥ 53 ॥ उपविश्य यथास्थानं श्रुत्वा सद्धर्मदेशनाम् । संप्राप्यावसरं सोऽथ पप्रच्छेवं कृताञ्जलिः ॥ 54 ॥ (1) द लोकैश्च । 201 26 (2) ख घ ङ द किञ्चित् । Page #202 -------------------------------------------------------------------------- ________________ 202 श्रीशान्तिनाथचरित्रे प्रभो ! प्रोक्तः पिशाचाभ्यां यदि नाम ममात्ययः । देवयोन्युदितस्यापि तस्याभूदत्ययः कथम् ॥ 55 ॥ सूरिराख्यदहो राजन् ! गौरी नाम गृहास्तव । बभूव रूपसम्पन्ना वैश्यवंशसमुद्भवा ॥ 56 ॥ कर्मदोषेण केनापि जाता दौर्भाग्य दूषिता । सातवानिष्टा दृष्टा दृट्याऽप्यसौख्यदा ॥ 57 ॥ ततः सा जातवैराग्या गत्वा पिटग्टहे निजे । अज्ञानतपसाऽऽत्मानं शोषयित्वा व्यपद्यत ॥ 58 ॥ संप्राप्तव्यन्तरोभावा स्मृत्वा तं पूर्वमत्सरम् । अधिष्ठायौरगं कायं प्रविष्टा सा तवाऽऽलये ॥ 58 ॥ कृत्वा पिशाचयो रूपं कुलदेवतया तव । ज्ञापितो देवराजोऽर्थममुं त्वत्क्षेमहेतवे ॥ 60 ॥ अचिन्त्या मानुषैर्देवी शक्तिर्यद्यपि वर्त्तते ॥ तथापि पौरुषं तेजः चमं तल्लङ्घने यतः ॥ 61 ॥ महाविषधरः क्रूरो व्यन्तर्याऽधिष्ठितोऽपि सः । बलिना देवराजेन लीलयैव हतस्ततः ॥ 62 ॥ ( युग्मम् ) सूरिं विज्ञपयामास पुनर्नत्वाऽथ भूपतिः । भाग्योदयेन मुक्तोऽहममुष्माद् व्यसनात् प्रभो ! ॥ 63 ॥ भाग्यमेव ततः कर्तुं युज्यतेऽतः परं मम । तद् देहि दत्त ! सुव्रज्यां प्रव्रज्यां शुभदेहिनाम् ॥ 64 ॥ ततश्च सूरिणा सूत्रविधानेनैष दीक्षितः । महाव्रतानि चारोप्य शिक्षितः सङ्घसाक्षिकम् ॥ 65 ॥ Page #203 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । स चास्य कथयामास प्रतिबोधविधायकम् । ज्ञाताधर्मकथाऽऽदिष्टं रम्यं भावि कथानकम् ॥ 66 प्रसिद्धे मगधे देशे पुरे राजगृहाभिधे । श्रेष्ठी लक्ष्मना वैश्रवणोपमः ॥ 67 ॥ 203 धनो नामाभवत् धारिणी गृहिणी तस्य सुतास्तत्कुक्षिसम्भवाः । पुरुषार्था इवाभूवन् चत्वारस्तस्य विश्रुताः ॥ 68 ॥ प्रथमो धनपालाख्यो धनदेवो द्वितीयकः । धनगोपस्तृतीयश्च चतुर्थो धनरक्षितः ॥ 68 ॥ उका भागिका चैव धनिका रोहिणी तथा । तेषां भार्याः क्रमेणैताः चतस्रो जज्ञिरे शुभाः ॥ 70 ॥ सुप्तजागरितोऽन्येद्युः स श्रेष्ठो धनसंज्ञकः । यामिन्याः पश्चिमे यामे चिन्तां चक्रे निजौकसः ॥ 71 ॥ यथा सर्वगुणाऽऽधारैः पुरुषैर्वर्तते ग्टहम् । गृहिण्याऽपि तथैवेदं विदुः शास्त्रविदो यतः ॥ 72 ॥ भुङ्क्ते गृहजने भुक्ते सुप्ते स्वपिति तत्र या । जागतिं प्रथमं चास्मात् सा गृहश्रोर्न गेहिनी ॥ 73 ॥ ततः परीक्ष्य जानामि स्वामिनो का भविष्यति ? | मध्याद् वधूनामेत्तासां ग्टहस्याधिगुणा मम ॥ 74 ॥ विचिन्त्येनि समादेशं 'स्नुषाणां प्रददौ प्रगे । सारा रसवती सर्वा प्रगुखीक्रियतामिति ॥ 75 ॥ (1) ख घ ङ सूहानां । Page #204 -------------------------------------------------------------------------- ________________ 204 श्री शान्तिनाथचरित्रे तासां वधूनां स्वजनवर्गं सर्वं निमन्त्रा तम् । पौरं चान्यजनं श्रेष्ठौ भोजयामास गौरवात् ॥ 76 ॥ संमान्य वस्त्रताम्बूलाऽऽदिभिः सर्वमथो जनम् । दत्त्वा शालिकग्णान् पञ्च प्रोचे ज्येष्ठवधूमिति ॥ 77 ॥ प्रत्यक्षं सर्वलोकानां मया होते तवापिताः । मार्गयामि यदैवाहमर्पणीया' स्तदा सुषे ! ॥ 78 ॥ विसृष्टा तेन गत्वाऽथ विजने सेत्यचिन्तयत् । नूनं बद्धस्वभावेन जातो मे श्वशुरो विधीः ॥ 78 ॥ एवं मेलापकं कृत्वा दत्ता येन कणा इमे । अन्यान् तस्यार्पयिष्यामीति ध्यात्वा त्यजति स्म तान् ॥ 80 ॥ एवं दत्ता द्वितीयस्याः साऽपि दध्यौ तथैव हि । परं सा वितुषान् कृत्वा कणान् भक्षयति स्म तान् ॥ 81 ॥ तृतीयया तु संचिन्त्य कार्यमेतद् गुरोरिति । रक्षितास्ते सुवस्त्रेण बड्वा भूषणमध्यगाः ॥ 82 ॥ *ते कणास्तुर्यवद्धा च स्वबन्धूनां समर्पिताः । उप्ता वर्षासु संरूढा जाताश्चातिफलान्विताः ॥ 83 ॥ प्रथमे वत्सरे तेषामभूत् प्रस्थोऽपरेषु च । संजाता बहवः कुम्भास्ततः कुम्भशतान्यपि ॥ 84 ॥ ( 1 ) ङ - स्त्वया । (2) ङ चतुर्था मनसि ध्यात्वा लात्वा पञ्च कणानि च । गत्वा च पैट के गेहे दापयति म निश्चला ॥ 83 ॥ Page #205 -------------------------------------------------------------------------- ________________ ( 1 ) चतुर्थ: : प्रस्तावः । 205 अभूवन् पञ्चमे वर्षे शालिपल्यशतान्यथ । पुनर्निमन्त्य लोकं तं श्रेष्ठी भोजयति स्म च ॥ 85 ॥ मार्गयामास तान् पञ्च कणान् ज्येष्ठवधूं ततः । पल्यान्तरात् समानीयाऽर्पयामास सकाऽपि तान् ॥ 86 ॥ देवगुर्वादिशपथपूर्वं भणितया तया । : तस्य सत्यं समाख्यातं रुष्टः श्रेष्ठी ततोऽवदत् ॥ 87 ॥ मया समर्पिताः शालिकणा यद्यनयोज्झिताः । रजोभस्मगोमयाऽऽदि त्याज्यं तदनया गृहात् ॥ 88 ॥ 'पृष्ट्वा शालिकगोदन्तं द्वितीयाऽपि स्नुषाऽमुना । कृता रसवतोमुख्यग्टहव्यापारकारिणौ ॥ 86 ॥ चक्रे वधू तृतीया च शालिरक्षाविधायिनी । मणिमौक्तिक हेमादिभाण्डागाराधिकारिणी ॥ 80 ॥ शालि free साथ चतुर्थी रोहिणी वधूः । गृहस्य स्वामिनी चक्रे श्रेष्ठिना दीर्घदर्शिना ॥ 81 ॥ यथायुक्तविधानेन कृत्वैवं सुस्थितं गृहम् । निश्चितं स व्यधात् श्रेष्ठी धर्मव्यापारमन्वहम् ॥ 82 ॥ श्रेष्ठतुल्यो गुरुर्ज्ञेयः स्रुषातुल्याश्च दीक्षिताः । योज्या महाव्रतानां च पञ्चशालिकणोपमाः ॥ 83 ॥ सङ्घश्चतुर्विधोऽप्यत्र कुलमेलनसन्निभः । महाव्रतप्रदानं च तत्समक्षं विधीयते ॥ 84 ॥ ङ द्वितीयां भक्षितां ज्ञात्वा पाकस्थाने नियोजिता । तयां रचितां ज्ञात्वा भाण्डागाराऽधिकारिणीम् ॥ 86 ॥ Page #206 -------------------------------------------------------------------------- ________________ श्रौशान्तिनाथचरित्र उझिकातुल्य आख्यात: शिष्यः त्यक्तव्रतो हि यः । इह लोके परलोके स भवेद् दुःखभाजनम् ॥ 45 ॥ लिङ्गमानोपजीवी यः स द्वितीयस्नुषासमः । व्रतपालनसंप्रीतो भाण्डागारवधूपम: ॥ 86 ॥ धर्मदेशनयाऽन्येषामप्यारोप्य व्रतानि यः । सूरिस्तदृद्धि कारौ स्यात् स रोहिण्या समो मतः ॥ 87 ॥ श्रीवीरजिनकालेऽदो भविष्यति कथानकम् । ततो व्रतानि पञ्चानाऽधुना चत्वारि तानि तु ॥ 88 ॥ एवं शिक्षाकथां श्रुत्वा jitazatru'mahIpatiH / प्रव्रज्यां पालयामास श्रीदत्तगुरुसन्निधौ ॥ 6 ॥ तट् भो भव्याः ! अहिंसाऽऽदिलक्षणं धर्ममुत्तमम् । परीक्ष्य विदधीतति क्षेमङ्गरजिनोऽब्रवीत् ॥ 400 ॥ दुःखपर्वतदम्भोलिर्भाजनं सुखसन्ततः । अहिंसा व्रतमुख्या सा वर्गमोक्षविधायिनी ॥ 1 ॥ सत्येन लभ्यते कीर्तिः सत्यं विश्वासकारणम् । सत्यं जयति लोकेऽस्मिन् द्वितीयं धर्मलक्षणम् ॥ 2 ॥ अदत्तत्यागतो नृणां राजदण्डो न जायते । विशिष्टजनसंयोगो निर्भयत्वं च जायते ॥ 3 ॥ ब्रह्मव्रतेन तेजस्वी सुभगश्च भवेद् नरः । नपुंसकत्वं तिर्यक्त्वं कदापि न लभेत च ॥ 4 ॥ (1) ज म्हामुनिः। Page #207 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । अभिग्रहेण वि तस्य चित्तं सन्तोषपूरितम् । / मुक्तिश्च क्रमयोगेन जायते भव्यदेहिनः ॥ 5 ॥ एतेषु नियतं धर्मलक्षणेष्वपि पञ्चसु । यूयं महानुभावा भोः ! प्रयत्नं कुरुतान्वहम् ॥ 6 ॥ श्रुत्वेमा देशनां जीवाः प्रतिबुद्धा अनेकशः । प्रावति च जिनेन्द्रेण तीर्थं गणधराऽऽदिकम् ॥ 7 ॥ वज्रायुधोऽपि धर्मस्य प्रतिपत्तिं विधाय ताम् । प्रणम्य भगवन्तं च प्रविवेश पुरौं निजाम् ॥ 8 ॥ अन्यदाऽऽयुधशालायां चक्ररत्नं सुनिर्मलम् । समुत्पन्नं तस्य यक्षसहस्राऽधिष्ठितं वरम् ॥ 8 ॥ विधायाष्टदिनान्यस्य पूजां त्द्नुगाम्य्सौ॥ षट्खण्डं साधयामास विजयं मङ्गलावतीम् ॥ 10 ॥ ततो निजपुरी प्राप्तः चक्रवर्तिश्रियाऽञ्चितः । सहस्रायुधपुत्रं स यौवराज्ये न्यवेशयत् ॥ 11 ॥ अन्यदाऽऽस्थानमासीन: स वज्रायुधचक्रभृत् । अभूद यावद् नृपामात्यपदातिपरिवारितः ॥ 12 ॥ तावद् नभस्तलात् कश्चिदेत्य विद्याधरो युवा । भयात् प्रकम्पमानाङ्गः शरणं तं समाश्रितः ॥ 13 ॥ तस्य पृष्ठे वरा काचित् ख्द्द्ग्खेत्त्क्धारिन्नी। आगाद विद्याधरी विद्याधरश्चैको ऽगदाधरः ॥ 14 ॥ (1) ङ युवा पुनः । Page #208 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे खेचरेणाऽमुना चक्री भणितः सपरिच्छदः । पापकर्म कतेरस्यापराधः श्रूयतामिति ॥ 15 ॥ . अहं सुकच्छविजये वैताये शुक्लपू:स्थितः । पुत्रः पवनवेगाख्यः शुक्लदत्तस्य भूपतेः ॥ 16 ॥ सुकान्ता नाम मे कान्ता तस्याः कुक्षिसमुद्भवा । एषा शान्तिमती नाम्ना मम पुत्री शुभाकृतिः ॥ 17 ॥ अथान्येद्युमया दत्तामिमां प्रज्ञप्तिसंजिकाम् । ययौ साधयितुं विद्या मणिसागरपर्वते ॥ 18 ॥ विद्या प्रसाधयन्तीयं हृताऽनेन दुरात्म्ना। अत्रान्तरे च विद्या सा सिद्धाऽस्या भक्तिरजिता ॥ 18 ॥ तस्या बिभ्यट् विवेशायं युष्माकं शरणे प्रभो ! / तत्रापश्यन् नगे पुत्रीमत्रागामहमप्यरम् ॥ 20 ॥ तदेनं मत्सुताशील विध्वंसनरुचिं बलात् । मुञ्च राजन् ! यथै केन गदाऽऽघातेन हन्म्यहम् ॥ 21 ॥ ' : अवधिज्ञानतो ज्ञात्वा तत्पूर्वभवचेष्टितम् । * प्रतिबोधक्कते तेषां चक्री वजायुधोऽब्रवीत् ॥ 22 ॥ . कारणेन हृता येन पुत्री पवनवेग ! ते। खेचरणाऽमुना तत् त्वं शृण्वहं कथयामि भोः ! ॥ 23 ॥ विज्ञाय ज्ञानमाहात्मा सर्वे सभ्या निजप्रभोः । श्रोतुमभ्यु यता जाताः स चाऽऽचख्याविदं स्फुटम् ॥ 24 ॥ (1) द -रते Page #209 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । 206 होपस्यास्यैव विशदैरवतक्षेत्रमध्यगे । पुरे विष्यपुरे राजा विध्यदत्ताभिधोऽभवत् ॥ 25 ॥ पत्नी सुदक्षिणा तस्य जज्ञे तत्कुक्षिसम्भवः । तनयो नलिनकेतुरिति ख्यातो महीतले ॥ 26 ॥ तत्रैव नगरे धर्ममित्रसार्थयतेः सुतः । श्रीदत्ताकुक्षिसम्भूतो दत्तो नामाभवद् धनी ॥ 27 ॥ रूपेण रतिसङ्काशा कान्त्या च्न्द्र्प्रियास्मा। जज्ञे प्रभङ्करानाम्नी दत्तस्य ग्रहिणी वरा ॥ 28 ॥ सुशृङ्गाररसमये व्स्न्त्स्म्येऽन्य्दा। गत्वोद्यानवने दत्तः क्रीडति स्म तया सह ॥ 28 ॥ नृनाथतनयः सोऽथ दृष्ट्वा तां सुन्दराऽऽक्वतिम् । बाणैविषमबाणस्य पञ्चभिस्ताडितो हृदि ॥ 30 ॥ स्वामित्वयौवनैश्वर्यगर्वितः सोऽथ तां ततः । अपजर्3एगणयित्वा कलङ्गं कुलशीलयोः ॥ 31 ॥ भुङ्क्ते स्म विषयसुखं कुमारः स तया सह । दत्तश्च तहियोगार्तो ययावुद्यानमन्यदा ॥ 32 ॥ . सुसाधुः सुमनास्तत्र तत्कालोत्पन्नकेवलः । दृष्टोऽमुना वन्द्यमानो देवदानवमानवैः ॥ 33 ॥ तेनापि वन्दितो भावसारं मुनिवरश्च सः । बोधयामास दत्तं तं धर्मदेशनयाऽग्राया ॥ 34 ॥ कत्वा दानाऽऽदिकं धर्म मृत्वा चाऽऽयुःक्षयेऽथ सः । सुकच्छविजये वैताब्याद्रौ विद्याधरेशितुः ॥ 35 ॥ 27 Page #210 -------------------------------------------------------------------------- ________________ 210 श्रीशान्तिनायचरित्र महेन्द्रविक्रमस्याऽभूत् तमयोऽजितसेनकः । तस्यापि कमलानाम्नी बभूव सहचारिणी ॥ 36 ॥ (युग्मम् इतः स नलिनकेतू राज्यं संप्राप्य पैटकम् । प्रभङ्गराऽऽख्यया साई ग्रहवासमपालयत् ॥ 37 ॥ अधिरूढोऽन्यदा भूमिं स्वप्रासादस्य सप्तमीम् । स ददर्शाञ्चितं मेधैः पञ्चवर्णेनभस्तलम् ॥ 38 ॥ तस्य पश्यत एवेदं मेघवन्दं सकौतुकम् । प्रचण्डपवनक्षिप्तं 'खण्डखण्डं ययौ क्षणात् ॥ 38 ॥ तदृष्ट्वा जातसंवेगः स दध्यौ द्रविणाऽऽदिकम् । सांसारिकमहो ! वस्तु सर्वमेतदिवाध्रुवम् ॥ 40 ॥ मयाऽज्ञानविमूढेन हरता हा ! परस्त्रियम् । क्षणिकस्य सुखस्यार्थे बहुपापमुपार्जितम् ॥ 41 ॥ तत् प्रपद्य परिव्रज्यां तपोनियमवारिणा । पापकर्मविलिप्तं स्वं निर्मलं प्रकरोम्यहम् ॥ 42 ॥ . निवेश्य तनयं राज्ये सोऽथ त्यक्त्वा नृपश्रियम् । उपाददे परिव्रज्या क्षेमङ्करजिनान्तिके ॥ 43 ॥ विशुद्धा पालयित्वा तां समासाद्य च केवलम् । धौतकर्ममल: सिद्धिमासमाद स शुद्धधीः ॥ 44 ॥ साऽपि प्रभङ्करानाम्रो सपः चान्द्रायणाभिधम् । गणिन्याः सुव्रताख्यायाः समीपे विदधेऽमलम् ॥ 45 ॥ (1) स ध ङ ञ खण्डखमः । Page #211 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । 211 सेयं मृत्वा समुत्पना पुत्री शान्तिमती तव । अस्याः प्राग्भवभर्ताऽयं खेचरोऽजितसेनकः ॥ 46 ॥ 'दृष्ट्वा विद्यां साधयन्ती समुचिप्ता विहायसा । इयं पूर्वभवस्नेहमोहितेनाऽमुना ध्रुवम् ॥ 47 ॥ तत: पवनवेग ! त्वं त्वं च शान्तिमति ! स्फुटम् । मुञ्च कोपं धृताटोपमस्योपरि निरर्थकम् ॥ 48 ॥ इति वज्रायुधवाक्यं श्रुत्वा तौ सा च बालिका। अन्योन्यं क्षमयन्ति स्मापराधं प्रोतचेतसः ॥ 4 ॥ पुनथको समाचख्यौ समुद्दिश्य सभाजनम् । अतीतमुक्तमतेषां भविष्यत् कथयामि भोः ! ॥ 50 ॥ अमूभ्यां सहिता शान्तिमती दीक्षा ग्रहीष्यति । रत्नावलीतपः कवाऽनशनेन विपल्यते ॥ 51 ॥ साधिकसागरहन्द स्थितिवृषभवाहनः । स्वामी समस्तदेवानामीशानन्द्रो भविष्यति ॥ 52 ॥ वायुगत्यजितसेननाम्नो: साध्वोस्तदा पुनः । घातिकर्मेन्धने दग्धे भावि केवलमुत्तमम् ॥ 53 ॥ केवलज्ञानमहिमां तयोः कृत्वाऽर्चनं तथा । स्वस्याङ्गस्य निजं स्थानमीशानेन्द्रो गमिष्यति ॥ 54 ॥ इन्द्रोऽपि हि ततश्चात्वा कुले लब्धा मनुष्यताम् । दीक्षां चाऽऽदाय निष्कर्मा निर्वाणं समवाप्स्यति ॥ 55 ॥ (1) द दृष्टा विद्या साध्य्न्ती। Page #212 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे तच्छ्रुत्वा विस्मिताः सर्वेऽप्येवमूचुः सभासदः । अहो अस्मत्प्रभोर्ज्ञानं कालत्रितयदीपकम् ॥ 56 ॥ साऽथ शान्तिमती वायुवेगश्चाऽजितमेनकः । वयोऽपि चक्रिणं नत्वा जग्मुस्ते स्थानमात्मन: ॥ 57 ॥ कुमारस्य सहस्रायुधस्याथ त्न्योऽभ्व्त्। जवनाकुक्षिसञ्जातो नाना कनकशक्तिकः ॥ 58 ॥ आद्या कनकमाला वसन्तसेना त्थाऽप्रा। उभे बभूवतुस्तस्य प्रिये तुल्यकुलोद्भवे ॥ 58 ॥ क्रीडां कर्तुमथाऽन्येद्युः स गतो गहनं वनम् । ददर्शकं प्रकुर्वन्तं पतनोत्पतने नरम् ॥ 60 ॥ पृष्टोऽत्र कारणं तेन सोऽवदद् खेचरोऽस्माहम् । वैताब्यवासी सर्वत्रास्वलितो विचरामि भोः ! ॥ 61 ॥ इहागत्य चिरं स्थित्वा गच्छत: पुनरेव मे । पदमेकं खगामिन्या विद्याया भद्र ! विस्मृतम् ॥ 32 ॥ ततो गन्तुमनीशोऽहं करोम्येवंविधक्रियाम् । कुमार: स्माऽऽह भोः ! तावत् पठ विद्यां ममाग्रतः । 63 ॥ विद्याधरोऽप्यपाठीत् तां सत्पुमानिति तत्पुरः । पदानुसारिलब्धया कुमार: पूरयति स्म तत् ॥ 64 ॥ खेचरोऽथ कुमाराय स्वविद्यां प्रददौ मुदा। तेन प्रणोतविधिना साधयामास सोऽपि ताम् ॥ 65 ॥ (1) ङ समगाद् । (2) घ ङ पतनोत्पतनम । Page #213 -------------------------------------------------------------------------- ________________ चतुर्थः प्र्स्ताव्ः। 213 स्वस्थानमगमत् खेटः कुमारोऽपि यदृच्छया । विद्याबलेन बभ्राम प्रियाययुतो भुवि ॥ 66 ॥ हिमवन्तमथान्येद्युः shiloccymgaadsau| ददर्श चात्र विपुलमतिं विद्याधरं मुनिम् ॥ 67 ॥ प्रणम्य चरणौ तस्य कुमार: प्रेयसीयुतः । निषसाद यथास्थानं मुनिश्चक्रे च देशनाम् ॥ 68 ॥ कुलं रूपं कलाऽभ्यासो विद्या ल्क्स्स्मीर्व्रान्ग्ग्ना। एखयं सुप्रभुत्वं च धर्मेणैव प्रजायते ॥ 68 ॥ धर्मश्चतुर्विधो येन भवेत् पूर्वभवे कृतः । स मनोवाञ्छितं सर्वं लभते पुण्यसारवत् ॥ 70 ॥ पुण्यसारः प्रभो ! कोऽसाविति पृष्टोऽमुना मुनिः । तत्कथां कथयामास 'प्रतिबोधविधायिनीम् ॥ 71 ॥ अस्त्यत्र भरतक्षेत्रे जीवाजीवाऽऽदितत्त्ववत् । नानाऽमृतमनोहारि पुरं गोपालयाऽऽह्वयम् ॥ 72 ॥ पुरन्दरसमयीको धर्मार्थी राजमानितः । / महाजनस्य मुख्योऽभूत् तत्र श्रेष्ठी पुरन्दरः ॥ 73 ॥ भक्त्या पत्यौ तथा देवे गुरौ गुणगणाऽन्विता । बभूव गहिनी तस्य पुण्य श्रोरिति विश्रुता ॥ 74 ॥ पतिवाल्लभ्यसौभाग्यभाग्यवत्याः शुभाऽऽकृतः । अप्येकं दूषणं, लस्याः शरीर निरपत्यता ॥ 75 ॥ (1) जर प्रतिबोधकरीमिमाम् । (2) ञ ट द -खोकवत् । Page #214 -------------------------------------------------------------------------- ________________ 214 श्रीशान्तिनाथचरित्रे वाञ्छबपि सुतं श्रेष्ठी भणितः स्वजनैरपि । तस्याः स्नेहपरो नारौं नान्यां परिणिनाय सः ॥ 76 ॥ यक्ष भट्टारिकां वा नो काञ्चिदर्थयति स्म सः । नैवोपयाचितं चक्रे तयोः स्थिरसुदर्शनः ॥ 77 ॥ सन्तानार्थी स चाऽन्येआरभ्यर्य कुलदेवताम् । उवाच सप्रियोऽप्येवं प्रणिपातमसंस्पृशन् ॥ 78 ॥ अस्माकं पूर्वजैः सर्वैः पूजिता त्वं मयाऽपि च । इहलोकसुखस्याऽर्थे सर्वदा कुलदेवते ! ॥ 78 ॥ अविद्यमानसन्ताने परलोकं गते मयि । पूजां बन्धुजनस्येव करिष्यति तवापि कः ? ॥ 8 ॥ तत्त्वं ज्ञात्वाऽवधिज्ञानेनाऽऽख्याहि मम सन्ततिम् । भविष्यत्यथवा नेति नान्यत्त्वामर्थयाम्यहम् ॥ 81 ॥ देवतोवाच श्रेष्ठिन् ! ते भविष्यति सुतः खलु । धर्मे प्रवर्तमानस्य गते काले कियत्यपि ॥ 2 ॥ ततः प्रहृष्टचित्तोऽसौ ग्रहवासमपालयत् । कुलक्रमाऽऽगतं धर्म विशेषण चकार 'च ॥ 83 ॥ कश्चित् पुण्याधिको जीवः सुतत्वेन समागमत् । कुक्षौ पुण्यश्रियोऽन्येद्युश्चन्द्रस्वप्नोपनूचितः ॥ 84 ॥ तत्स्वप्नदर्शनं प्रात: स्वभर्ता ज्ञापितस्तया । तेनाऽप्याबादिता पुत्र जन्मना सा सुचेतसा ॥ 85 ॥ (1) ghaja sH| Page #215 -------------------------------------------------------------------------- ________________ चतर्थः प्र्स्ताव्ः। 215 जशेऽथ समये तस्यास्तनयः शुभलक्षणः । तस्य जन्मनि तत्यित्रा विदधे च महाक्षणः ॥ 86 ॥ पुण्यं कृत्वाऽयमायातः प्राप्तः पुण्येन वा मया । पुण्यसार इति नाम चक्रे तस्येति तत्यिता ॥ 87 ॥ बालरक्षाविधात्रीभिर्धात्रीभिः परिपालितः । स पित्रोवल्लभतमो बभूवाऽध्ययनक्षमः ॥ 88 ॥ उपाध्यायस्य वर्यस्य कलाग्रहणहेतवे । जनकेनार्पितो लेखशालाक्त्युत्मवेन सः ॥ 8 ॥ तत्रैव नगरे रत्नसारस्य वणिजः सुता। बभूव बालिका रवसुन्दरी सुन्दराङ्गका ॥ 8 ॥ अधीयानाऽथ तस्यैव कलाचार्यस्य सन्निधौ । जज्ञे सहाध्यायिनी सा पुण्यसारस्य धीमती ॥ 1 ॥ सा चापलेन महिला सुलभेन क्लाविधौ। विवादं पुण्यसारेण सह चक्रे मनौषिणी ॥ 2 ॥ अन्यस्मिन् दिवसे तेन रुष्टेनैवमभाणि सा। . बालिके ! पण्डितंमन्या यद्यप्यसि कलावती ॥ 3 ॥ तथापि हि मया साई विवादस्तव नोचितः । भविष्यसि यतो दासी पुरुषस्य रहे खलु ॥ 14 ॥ (युग्मम्) साऽवदद् यदि रे ! दासी महाभाग्यस्य कस्यचित् । भविष्यामि नरस्याहं तद् मूढ ! भवतोऽत्र किम् ? ॥ 65 ॥ शशंस पुण्यसारोऽपि परिणीय बलादपि । करोमि किङ्गरौं चेत् त्वां तदाऽहं नियतं नरः ॥ 6 ॥ Page #216 -------------------------------------------------------------------------- ________________ 216 श्रीशान्तिनाथचरित्रे. भूयोऽपि साऽब्रवीद मूर्ख ! बलात्कारेण जायते । स्नेहो नाऽन्यस्य कस्यापि दम्पत्योस्तु विशेषतः ॥ 87 ॥ ततोऽसौ लेखशालायाः पुण्यसारो गतो गृहम् । सुष्वाप मन्युशय्यायां भूत्वा म्लानमुखोऽसुखी ॥ 8 ॥ श्रेष्ठो पुरन्दरो वेश्म भोजनार्थमुपागतः । ज्ञात्वा तच्चेष्टितं तस्यान्तिकमेत्यैवमूचिवान् ॥ 88 ॥ अयि वत्स ! कुतो हेतोरद्य श्याममुखो भवान् ? | अकाले शयनं किं ते कारणं मे निवेदय ? ॥ 500 ॥ निर्बन्धपृष्टः सोऽवोचत् तात ! मां रत्नसुन्दरोम् । परिणाययसि त्वं चेत् तदा स्वस्थो भवाम्यहम् ॥ 1 ॥ भूयोऽभाषिष्ट तं श्रेष्ठी बालोऽस्यद्यापि वत्सक ! | कुरु तावत् कलाऽभ्यासं काले परिणयेः स्नुषाम् ॥ 2 ॥ पुत्रेण भणितं तात ! यदि तां याचसेऽधुना । मदर्थं तत्पितुः पार्खात् तदा भोच्ये न चान्यथा ॥ 3 ॥ संबोध्य भोजयित्वा तं स्वयं भुक्त्वा च श्रेष्ठासौ । बन्धुभिः सहितो रत्नसारश्रेष्ठिग्टहं ययौ ॥ 4 ॥ अभ्युत्थानासनदानखागतप्रश्नपूर्वकम् । सोऽवदत् कारणं ऊचे पुरन्दरस्त्वत्तः कन्यकां रत्नसुन्दरोम् । याचितुं स्वसुतस्यार्थे श्रेष्ठिन् ! वयमुपागताः ॥ 6 ॥ अभ्यधाद् रत्नसारोऽपि कृत्यं यद् मम सर्वथा । युष्माभिर्विहितं तत् तद् देयाऽवश्यं सुता मया ॥ 7 ॥ ब्रूत येन यूयमिहागताः ॥ 5 ॥ Page #217 -------------------------------------------------------------------------- ________________ 217 चतुर्थः प्रस्तावः । यूयमत्र पुरे मुख्या याचितारः सुतां मम । महिता बन्धुभिश्चैभिस्तद् वाच्यं किमतः परम् ? ॥ 8 ॥ पितुः पाखें स्थिता साऽथ कन्यका 'सहसाऽवदत् । ताताहं पुण्यसारस्य भविष्यामि न गेहिनी ॥ 8 ॥ तस्यास्तद् वचनं श्रुत्वा दध्यावेवं पुरन्दरः । अहो ! मे तनयस्यास्यां व्यर्थः पाणिग्रहाग्रहः ॥ 10 ॥ यस्या एवंविधा वाणी कर्कशा शैशवेऽप्यहो ! / भाविनी यौवनोमत्ता सा भर्तुः सुखदा कथम् ? ॥ 11 ॥ उवाच रत्नसारस्तु मुग्धेयं तनया मम । वायावाच्यं न जानाति तदस्या: फल्गु जल्पितम् ॥ 12 ॥ तथाऽहं बोधयिष्यामि श्रेष्ठिन् ! ते तनयो यथा । परिणष्थत्यमुं चैव मया दत्ता त्वसौ ध्रुवम् ॥ 13 ॥ ततः पुरन्दरः श्रेष्ठी गृहमागत्य तत्कथाम् । कथयित्वाऽवदत् पुत्रं वत्स ! सा तव नोचिता ॥ 14 ॥ यतः कुदेहां विगतस्नेहां लज्जाशीलकुलोज्झिताम् । अतिप्रचण्डां दुस्तुण्डां ग्रहिणों परिवर्जयेत् ॥ 15 ॥ प्रत्यूचे पुण्यसारस्तु अमुं परिणयामि चेत् । भवामि तदहं सत्यप्रतिज्ञस्तात ! नान्यथा ॥ 16 ॥ (1) ङ चाबबीदिदम् । नाहं परिणयिष्यामि त्वेनं च श्रेष्ठिनः सुतम् । श्रुत्वा त्वेवंविधा वाणी कर्कशा shaishve'myho। Page #218 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र अपश्यन्नपरोपायं तल्लाभे सोऽथ बुद्धिमान् । 'पृष्ट्वा तातं स्वदात्रौं तां विवेद कुलदेवताम् ॥ 17 ॥ तत: कुसुमनैवेद्यगन्धधपविलेपनैः । अभ्यर्च सुविनीतामा प्रार्थयामास तामिति ॥ 18 ॥ दत्तोऽहं तुष्टया देवि ! श्रेष्ठिनस्तनयो यथा । सा त्वं वाञ्छां कलत्रस्य सकले ! पूरयाद्य मे ॥ 18 ॥ न चेत् पूरयसि स्वेच्छां मम त्वं कुलदेवते ! / अमत्रमपमानस्य ततोऽहं निर्मित: कथम् ? ॥ 20 ॥ उत्थास्यामि तदैवाहमित: स्थानाद् यदीप्सितम् । पूरयिष्यसि देवि ! त्वं भोक्ष्ये चाहं तदैव हि ॥ 21 ॥ इत्थं कृतप्रतिजेऽस्मिन् दिनमेकमुपोषिते । तुष्टा सोचे शनैर्वत्स ! सर्वे भव्यं भविष्यति ॥ 22 ॥ हृष्टचित्तस्तत: पुण्यसारो विहितभोजनः । अवशिष्टकलाऽभ्यासं विदधे जनकाऽऽज्ञया ॥ 23 ॥ समधीतकलः सोऽथोद्यौवन: श्रेष्ठिनन्दनः । केनचित् कर्मदोषेण दुरोदररतोऽभवत् ॥ 24 ॥ अतीववल्लभत्वेन पिढभ्यामनिवारितः । स द्यूतव्यसनी जने निषिड्वो न न्यवर्तत ॥ 25 ॥ लक्षमूल्यमथान्येद्युः राज्ञोऽलङ्करणं गृहात् । हृत्वा दत्तं सभिकस्य स्खलक्षे हारितेऽमुना ॥ 26 ॥ (1) ङ दृष्ट्वा तां तत्प्राप्ति हेतोर्विवेद कुलदेवताम । Page #219 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । 218 याचमाने नृप श्रेष्ठी स्थानं यावद् व्यलोकयत् । तत्र तावददृष्ट्वा तद् मनस्येवमचिन्तयत् ॥ 27 ॥ गृहीतं पुण्यसारण नूनमेतद् भविष्यति । अन्य स्य गूढमहस्तूपादाने योग्यता न हि ॥ 28 ॥ यदथं खिद्यते लोकः यत्नश्व क्रियते महान् । तेऽपि सन्तापदा एवं दुष्यत्रा हा ! भवन्त्यहो ! ॥ 28 ॥ हारितं क्वापि तेनेदं चेद् भविष्यति तद् मया । रहाद निर्वासनीयोऽयं पुत्ररूपेण वैरिकः ॥ 30 ॥ एवं विचिन्त्य haha'gAt श्रेष्ठो तत्रागतं सुतम् । पप्रच्छालङ्कतेः शुद्धिं सोऽप्याचख्यौ यथातथम् ॥ 31 ॥ ततः प्रकुपितः श्रेष्ठो तमूचे दुष्ट ! रे ! त्वया । तद्भूषणमुपादाय समागम्यं गृहे मम ॥ 32 ॥ वचसा तर्जयित्वैवं धृत्वा च गलकन्दले । निरस्तस्तनयस्तेन गाढरोषवर्शन सः ॥ 33 ॥ तदा दिनावसानत्वात् अन्यतो गन्तुमक्षमः । पुराविस्मृत्य न्यग्रोधकोटरं प्रविवेश सः ॥ 34 ॥ चेष्ठिन्या भणित: सोऽथ गृहं प्राप्तः पुरन्दरः । कथमद्य पुण्यसारो नायात्यद्यापि मन्दिरे ? ॥ 35 ॥ राजभूषण वृचान्तमाख्यायैवमुवाच सः । मया निर्वासितः सोऽद्य प्रिये ! शिक्षापनाकते ॥ 36 ॥ सोचे निस्सारितो येन तनयो रजनीमुखे । स त्वं मे मुखमात्मीयं कथं दर्शयसि स्फुटम् ? ॥ 37 ॥ Page #220 -------------------------------------------------------------------------- ________________ 220 श्रौशान्तिनाथचरित्र बालं नेत्रविशालं तमकतोकं त्वमात्मनः । अस्यां विकालवेलायां निरस्यन् लज्जसे न किम् ? ॥ 38 ॥ तहच्छ वत्सके तस्मिन् समानीते रहे म्म्। अआगन्तव्यं त्वयाऽपीति स तया निरवास्यत ॥ 38 ॥ 'गेहिनीभर्मित: पुत्र स्मृत्वा सोऽपि सुदुःखितः । सर्वत्राऽन्वेषयामास नगरे निजनन्दनम् ॥ 40 ॥ गृहं निर्मानुषं वीक्ष्य श्रेष्ठिनी सा व्यचिन्तयत् । निरासे हा ! मया गेहाद पतिः कोपपरीतया ॥ 41 ॥ पुत्रापायकता पूर्व मूर्खता श्रेष्ठिना क्ता। निरस्यन्त्या स्वभर्तारं पश्चात् चक्रे मयाऽपि सा ॥ 42 ॥ एवं चिन्ताऽऽतुरा साना तयोर्मार्गावलोकनम् । कुर्वागोर्3अतनुः साऽस्थाद् द्वारदेशे स्ववेशमान: ॥ 43 ॥ ददर्श पुण्यसारोऽथ तत्रोभे देवतै निशि । खरोचिषा तमोहन्त्री शुश्रावेति च तड्रिम् ॥ 44 ॥ एका स्माह स्वसः ! किं न खेच्छया भ्राम्यते भुवि ? / वर्तते यदियं रात्रिरस्मत्यक्षकतोदया ॥ 45 ॥ हितीयोवाच किं व्यर्थ भ्रान्त्याऽऽत्मा खेद्यते हले । / दृश्यते कौतुकं क्वाऽपि यदि तत्रैव गम्यते ॥ 46 ॥ साऽवदत् कौतुकं तर्हि गच्छामो वलभीपुरे । 1) ज द गेहिन्या भ्र्मित्ः। (2) वलभीपुरस्य यत्र यत्र प्रसङ्ग स्तत्र तत्र वल्लभीतिल कारयविशिष्टोऽपि पाठो दृश्यते कचित् । Page #221 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । 221 श्रेष्ठी वसति यत् तत्र धनप्रवरनामकः ॥ 47 ॥ जाता धनवतीकुक्षिसम्भवाः तस्य कन्यकाः । सप्तैताः सन्ति चाङ्ग्यिस्तताऽऽद्या धर्मसुन्दरी ॥ 48 ॥ धनसुन्दर्य थो कामसुन्दरी मुक्तिसुन्द्री। भाग्यसौभाग्यसुन्दा सप्तमी गुणसुन्दरी ॥ 48 ॥ वरप्राप्तिकते तासां श्रेष्ठिना भक्तिपूर्वकम् । आराध्य सोषितो लम्बोदरो मोदकदानतः ॥ 50 ॥ प्रत्यक्षीभूय सोऽवोचदितः सप्तमवासरे । रात्री सुलग्नवेलायां संयोगे प्रगुणीकृते ॥ 51 ॥ सुवेषयोषायुगलपृष्ठे यः कश्चिदेष्यति । श्रेष्ठिन् ! तव सुतानां स भविष्यत्युचितो वरः ॥ 52 ॥ मेयं सप्तमघस्रस्य रात्रिस्तत् तत्र गम्यते । निवासपादपश्चायं नीयते च सहाऽऽत्मना ॥ 53 ॥ दध्यौ म पुण्यसारोऽथ तदाकर्ण्य मनस्यदः । अहो ! प्रासङ्गिक मेऽपि भावि कौतूहलेक्षणम् ॥ 54 ॥ कीदृशी वलभी सा पूः कीदृग् लम्बोदरः स च ? / कीदृक्षाः कन्यकाश्चेति सर्व द्रष्टास्मि कौतुकम् ॥ 55 ॥ विधाय हुंक्वति ताभ्यामुत्क्षिप्तो वटपादपः । उद्याने वलभीपुर्या: गत्वा तस्थी क्षणेन सः ॥ 56 ॥ विधाय नायिकारूपं celatu'daivate ततः । तयोरनुपदं पुण्यसारोऽपि चलति स्म सः ॥ 57 ॥ (1) Da tto-| (2) Ga - kuldevte| Page #222 -------------------------------------------------------------------------- ________________ 222 श्रीशान्तिनाथचरित्रे लम्बोदरग्टहद्दारे वेदिकामण्डपे कृते । मेलितखजनः श्रेष्ठो यावदासीत् सुताऽन्वितः ॥ 58 ॥ तावत् ते देवते तस्य समीपेन प्रजग्मतुः । श्रेष्ठप्रावासे रसवत्या रसग्रहणहेतवे ॥ 58 ॥ ( युग्मम् ) एते अनुव्रजन् पुण्यसारः श्रेष्ठिवरेण सः । ददृशे भणितश्चैवं निवेश्य प्रवराऽऽसने ॥ 60 ॥ लम्बोदरेण भद्र ! त्वं जामाता परिकल्पितः । एता मम सुताः सप्त तत्त्वं परिण्यानघ ! ॥ 61 ॥ इत्युदित्वा सुवसने नवीने परिधापितः । लक्षमूल्य भूषणेनालङ्कृतः श्रेष्ठिना च सः ॥ 62 ॥ ततो भवत्सु धवलमङ्गलेष्वग्निसाचिकम् । परिणीताः चारु कन्याः पुरन्दरसुतेन ताः ॥ 63 ॥ सोऽथ दध्यावदो युक्तं पित्रा निर्वासितोऽस्मि यत् । अन्यथैवं कथं पुण्यसारनाम स्फुटोभवेत् ? ॥ 64 ॥ इति ध्यायन् कृतोद्दाहः स वधूभिः समन्वितः । श्रेष्ठिना स्वग्टहं निन्ये महोत्सवपुरस्परम् ॥ 65 ॥ प्रासादस्योपरितनभूमौ नोत्वा निवेशितः । वल्लभाभिः स पर्यङ्के निविष्टास्ताश्च विष्ट ॥ 66 ॥ पृच्छन्ति स्म कलाऽभ्यासस्तव नाथ ! कियानिति ? | सोऽब्रवीत् सकला मुग्धाः ! मम नेष्टतरा यतः ॥ 67 ॥ अत्यन्तं विदुषां नैव सुखं मूर्खनृणां न च । उपार्जयत तद् यूयं सर्वथा मध्यमां कलाम् ॥ 68 ॥ Page #223 -------------------------------------------------------------------------- ________________ 223 चतुर्थः प्रस्तावः । यावत् ता न विदन्ति स्म श्लोकस्यार्थमपि स्फुटम् । तावत् स दध्यो वृक्षोऽसौ गमिष्यति सदैवतः ॥ 68 ॥ इति गन्तुमनाः सोऽथ dishaa''lo'kaadicessttyaa| विज्ञातो गुणसुन्दर्या तया दारक निष्ठया ॥ 70 ॥ किमङ्ग ! चिन्तां कतु ते शशाऽस्तौति तयोदित: ? / सोऽब्रवीदेवमेवेति दत्तहस्तस्तया ततः ॥ 71 ॥ अधोभूमौ समागत्य स्वस्य ज्ञ्याप्न्हेत्वे। इति श्लोकं तुलायां स सुधीः खडिकयाऽलिखत् ॥ 72 ॥ किहां गोवालो किहां वलहिपुरं किहां लम्बोदरदेव ? / लाडन आयो विहिवसिं गिओ सत्तै परिणवि ॥ 73 ॥ गोपालयपुरादागां वलभ्यां नियतेर्वशात् । परिणीय वधूः सप्त पुनस्तत्र गतोऽस्माहम् ॥ 74 ॥ साऽर्थमग्रेतनस्याऽपि श्लोकस्याविदुषो तदा । लज्जमानाऽनुष्टुभं तं प्रसन्नं नाऽप्यवाचयत् ॥ 75 ॥ ग्रहहारगतः सोऽथ तामूवे गुणसुन्दरीम् । सुखेन तनुचिन्ता स्यादतिनिर्विजने मम ॥ 76 ॥ ततस्त्वयाऽत्र स्थातव्यमहं त्वनिकटे गतः । निराबाधो भविष्यामोत्युक्त्वा तत्र वटे ययौ ॥ 77 ॥ (1) ड -लोक्न्चे। (2) गूर्जरभाषानिबधेयं प्रतिभासते तथा केषु च पुस्तकेषु नोपलभ्यते । Page #224 -------------------------------------------------------------------------- ________________ 224 श्रौशान्तिनाथचरित्रे तल्कोटरप्रविष्टेऽस्मिन् निन्यतुर्देवते अपि । तच्छयोत्याटित: सोऽथ वटः स्वस्थानमागमत् ॥ 78 ॥ इत: पुरन्दरः श्रेष्ठो भ्रामं भ्रामं पुरेऽखिले । निशान्तेऽतीवनिर्विमो यावत् तत्र समाययौ ॥ 7 ॥ तावत् सा विगता रात्रि: प्रगाष्टं वापि तत् तमः । ततो विभातं न्यग्रोधे गतस्येत्युच्यते जनैः ॥ 80 ॥ निर्ययौ पुण्यसारोऽथ तदानीं व्त्त्कोत्त्रात्॥ वस्त्रालङ्कारसाराङ्गः पिटवक्ताम्बुजार्यमा ॥ 81 ॥ पुत्रमत्यद्भुतश्रीकं दृष्ट्वा श्रेष्ठी सविस्मयः । वत्स ! वत्सेति जल्पन्तमालिलिङ्ग ससंभ्रमम् ॥ 82 ॥ ततः स्वर्गहमायातः सह तेन विलोक्य तौ। बभूव वेष्ठिनी हृष्टा स्पृष्टा रुच्येव शीतगीः ॥ 83 ॥ गाढमालिय सस्नेहं तमुत्सङ्गे निवेश्य च । पप्रच्छ वत्स ! शोभयं संजाता क तवेदृशौ ? ॥ 84 ॥ जचे च जनकोऽप्येवं ततोऽसौ सकलां कथाम् । तदने कथयामास महहिस्मयकारिणीम् ॥ 85 ॥ तावेवमूचतुर्भाग्यमहो ! वत्सस्य कीदृशम् ? / ऋद्धिर्येनेदृशी लब्धा रात्रिमध्येऽप्यचिन्तिता ॥ 86 ॥ बभाण जनको भूयः क्षन्तव्यं वत्स ! तत् त्वया । मया विरूपं यत् किञ्चिदुक्तं शिक्षापनाकृते ॥ 87 ॥ (1) Ga -'sminniiytH| (2) Ga shsaiv| Page #225 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । 225 पुण्यसारोऽवदत् तात ! युभशिक्षापनैव हि । संजाता हेतुरीदृश्याः' सम्मदो नियतं मम ॥ 88 ॥ दत्त्वाऽथ द्यूतकारस्य तदानीतं विभूषणम् । नृपसत्कं नृपस्यैवार्पयामास पुरन्दरः ॥ 88 ॥ विदधे पुण्यसारोऽथ हव्यापारमुत्तमम् । दूरं विहाय तद् द्यूतव्यसनं गुणनाशनम् ॥ 10 ॥ इतस्तस्मिन्ननायात वलित्वा गुण सुन्दरी । सोदरीणां समाचख्यौ सर्वासामपि तहतिम् ॥ 81 ॥ ततस्ता नवगेहान्त--मांसक इवोत्कटे । आकस्मिकेऽसुखे तस्मिन् पतिते रुरुदुर्भृशम् ॥ 82 ॥ आकर्ण्य रुदितं पित्रा पृष्टास्तस्य च कारणम् । कथयन्ति स्म तास्तस्य तत्पत्युरपवारणम् ॥ 83 H सोऽब्रवीदपरिज्ञातपारम्पर्यो निजः पतिः । किं न सम्भूय युष्माभिधृतो ज्ञात्वा तदाशयम् ? ॥ 24 ॥ रूपलावण्ययुक्ताभिः स्त्रीभिः सर्वोऽपि लुभ्यते । तद् भवत्यः प्रियास्तेन प्राप्ताः परिहृताः कथम् ? ॥ 85 ॥ यदङ्गलग्नमादाय भूषणं गतवानसौ । तद् मन्ये व्यसनी कोऽपि व्यंसको वा भविष्यति ? ॥ 16 ॥ दत्तो लम्बोदरेणाऽपि य्देव्म्क्रोद्सी। तट् नूनं दुष्कृतं किञ्चित् पुरा चौर्णमिदं हि वः ॥ 87 ॥ सा। (1) थ -रीक्स्स्-| (2) ख ङ दत्त्वाऽर्थे । (3) 8 तदानीं तहिभूषणम् । (4) घ च ट द -नायाति । Page #226 -------------------------------------------------------------------------- ________________ 226 श्रीशान्तिनाथचरित्र विज्ञातं किं न युष्माभिः कुर्वतीभिः कथामिमाम् । तस्याभिधानं स्थानं वा खरूपमपरं तथा ? ॥ 18 ॥ गुणसुन्दर्यथोवाच दीपोद्योते त्दाऽमुना। अत्यत्र लिखितं किञ्चिद् वाचितं तद् मया न तु ॥ 8 ॥ अथ प्रभाते संजाते श्लोके तस्मिंश्च वाचिते। सोचे गोपालयपुर गतस्तात ! पति: स नः ॥ 600 ॥ केनचिद् दैवयोगेन रानान्ते स इहाऽऽगतः । बहत्ताः परिणीयास्मान् तत्रैव हि पुनर्गतः ॥ 1 ॥ ततस्त्वं निजहस्तेन नरवषं ममापय । मेलयित्वा महासाथं यतस्तत्र व्रजाम्यहम् ॥ 2 ॥ जास्यामि तं निजं कान्तं तनाऽन्विष्य कथञ्चन । षण्मासाभ्यन्तरे वह्निरन्यथा शरणं मम ॥ 3 ॥ पित्राऽर्पितवेषा सा म्हासार्थ्स्म्न्विता। ययौ गोपालयपुरे कियद्भिर्दिवसैस्ततः ॥ 4 ॥ गुणसुन्दराभिधानः कश्चित् सार्थपतेः सुतः । इत्यसो नगरे तस्मिन् मानितः पृथिवीभुजा ॥ 5 ॥ 'क्रयविक्रयादि चक्रे व्यवहारं वणि ग्घितम् । समं च पुण्यसारेण मैत्रीत्वं वचनाऽऽटिभिः ॥ 6 ॥ (युग्मम्) अथोचे रत्नसारं स्ववप्तारं र्त्न्सुन्द्री। यद् मया परिणतव्यस्ताताऽयं गुणसुन्दरः ॥ 7 ॥ (1) स्व घ ङ 'न्नेष्य । (2) घ ङ -विक्र्यादि। Page #227 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । 227 विज्ञाय दुहितुर्भावं रत्नसारस्तदन्तिकम् । गत्वोवाच मम सुता भर्तारं त्वां समोहते ॥ 8 ॥ गुणसुन्दर्यथो दध्यावस्था वाञ्छा निर्र्थिका। इयोमहिलयोर्यस्माद् रहवासः कथं भवेत् ? ॥ 8 ॥ यत् किञ्चिदुत्तरं कृत्वा तदेतां वारयाम्यहम् । अन्यथा या गतिमेऽस्ति साऽस्या अपि भविष्यति ॥ 10 ॥ एवं विचिन्त्य मनसा साऽवदत् वेष्ठिपुङ्गवम् । अस्मिन्नर्थे कुलीनानां पित्रोरेव प्रधानता ॥ 11 ॥ वर्तेते ती च मे दूर तत् त्वया निजनन्दिनौ । प्रदेयाऽन्यस्य कस्यापि प्रत्यासन्ननिवासिनः ॥ 12 ॥ अभाणि रत्नसारण मत्पुत्रास्त्वं हि वल्लभः । सा देया कथमन्यस्मै पुरुषाय मया यत: ? ॥ 13 ॥ शत्रुभिबन्धुरूपैः सा प्रक्षिप्ता दुःखसागरे । या दत्ता हृदयानिष्टरमणस्य कुलाङ्गना ॥ 14 ॥ अनुमेनेऽथ तहाक्यं साग्रहं साऽमुनोदिता। तयोविवाहश्चक्रे च श्रेष्ठिना पुण्यवासरे ॥ 15 ॥ पुण्यसारस्तदाकर्ण्य कुलदेव्याः पुरो गतः । शिरः क्षुरिकया छेत्तुमारंभे मानिनां वरः ॥ 16 ॥ साहसं किं करोष्येतदिति देवतयोदितः ? / स स्माह पर्यणेषोद् यद् कन्यामन्यो मयेप्सिताम् ॥ 17 ॥ पुनरेष तयाऽभाणि या दत्ता वत्स ! ते मया । भाविनी सा तवैवैषा मा विधा मृत्यूसाहसम् ॥ 18 ॥ Page #228 -------------------------------------------------------------------------- ________________ 228 श्रीशान्तिनाथचरित्रे सोऽवदद् युज्यते कर्तुं परस्त्रीसंग्रहो न मे । इयं च परिणीतैव किं कर्तव्यं मया ततः ? ॥ 18 ॥ देवतोवाच हे वत्स ! किं बहतेन संप्रति ? | एषा ते वल्लभाऽवश्यं न्यायेनैव भविष्यति ॥ 20 ॥ तद्दाक्यमनुमेनेऽसौ सा पुनर्गुणसुन्दरी । षण्मासीमतिचक्राम पत्युर्विरहदुःखिता ॥ 21 ॥ अप्राप्नुवत्यसौ कान्तं रहस्यं चाविलखती । पूर्णेऽवधी प्रतिज्ञां वां संपूरयितुमुद्यता ॥ 22 ॥ सुकाष्ठैः कारयामास चितां तस्मात् पुराद् बहिः । 'चचाल वार्यमाणाऽपि प्रवेष्टुं ज्वलितानले ॥ 23 ॥ rets सार्थवाहोऽयं वैराग्येण हि केनचित् । मुमूर्षतोत्युदन्तोऽयं सकलेऽपि पुरेऽभवत् ॥ 24 ॥ तमाकर्ण्य ययौ राजा सपौरः सपुरन्दरः । रत्नसारपुण्यसारसहितश्च तदन्तिकम् ॥ 25 ॥ राज्ञा सोऽभाणि केनाऽऽज्ञा खण्डिताऽत्र पुरे तव ? | यदर्तिलक्षणं काष्ठभक्षणं कुरुते भवान् ॥ 26 ॥ ऊचे च रत्नसारेण सुविचारेण किं तु ते I अपराद्धमहो ! दारेरुदारैर्भद्र ! किञ्चन ॥ 27 ॥ सोऽवदद् नापराधं मे केनाप्याज्ञा न खण्डिता । अहं त्विष्टवियोगार्तिकृता दैवेन खण्डिता ॥ 28 ॥ ( 1 ) घ चेले च । ङ लोकैश्च वार्यमाणोऽपि । (2) ज द साऽभाणि । Page #229 -------------------------------------------------------------------------- ________________ ( 1 ) (2) चतुर्थः प्रस्तावः । इति' जल्पन्त्यसावन्तर्विरहाऽग्निशिखानिभान् । सुदीर्घतरनिःश्वासान् 'मुञ्चत्युपचितं ययौ ॥ 28 ॥ राज्ञोक्तमत्र यः कश्चिद् मित्रमस्य प्रवर्तते । संबोध्य रक्षणीयोऽयममुना मृत्युसाहसात् ॥ 30 ॥ नागरैः पुण्यसारोऽस्य तन्मित्रं परिकीर्तितः । राज्ञाऽऽदिष्टः स निकटे गत्वाऽथ तमभाषत ॥ 31 ॥ तारुण्ये वर्तमानस्य संपदाऽलङ्कृतस्य च । 33 ॥ दुःखहेतुमनाख्याय युक्ता नो मित्र ! ते मृतिः ॥ 32 ॥ 'सोऽवदद् यस्य दुःखानि कथ्यन्ते स न दृश्यते । हृदयात् कण्ठमागत्य यान्ति तत्रैव तान्यहो ! अपरः प्राह मित्र ! 'त्वां तथाऽहं तर्कयामि यत् । करोष्येवंविधां चेष्टामुपहासकरों नृणाम् ॥ 34 ॥ fat affkhatalokamuktA चैवमुवाच सा । किमयं भवता श्लोकोऽलेखि नो वेति कथ्यताम् ? ॥ 35 ॥ आमेति भणिते तेन सोचे साऽहं तव प्रिया । या मुक्ता तोरणद्दारेऽभिधया गुणसुन्दरी ॥ 36 ॥ प्रयासोऽयं मया चक्रे हे कान्त ! तव हेतवे । तत् प्रसौद स्त्रियो वेषं ममाऽऽशु त्वं समर्पय ॥ 37 ॥ गृहादानाय्य तेनाऽपि दत्तः सोऽस्यै मनोहरः । प्रतिसीरान्तरात् साऽथ निर्ययौ परिधाय 'तम् ॥ 38 ॥ ख घ ज्ल्प्न्न्मौ। स्व घ मुञ्चन्रुप- / (3) घ ज गत्वा च । (4) ज द साऽवदत् । (5) (6) 228 घ त्वं । ङ च । Page #230 -------------------------------------------------------------------------- ________________ 230 श्रीशान्तिनाथचरित्रे वधूर्वी 'वन्दत इति भर्वा निर्दिश्यमानया । नमश्चक्रेऽनया राजा श्वश्रूश्वशुरकौ तथा ॥ 38 ॥ किमेतदिति पृष्टश्च पुण्यसारः कथां निजाम् । कथयामास भूपस्यातिविस्मयविधायिनीम् ॥ 40 ॥ विज्ञप्तो रत्नसारेण राजैवं येन मे सुता । उदूढा सोऽभवद् नारी तदस्या देव ! का गतिः ? ॥ 41 ॥ सोऽवादीदल प्रष्टव्यं किमु भोः साऽपि गेहिनी ? | भवतात् पुण्यसारस्योदूढा तत्रियया यतः ॥ 42 ॥ सा रत्नसुन्दरी ताश्च वल्लभा वलभीपुरात् । आययुः पुण्यसारस्य मन्दिरं पुण्ययोगतः ॥ 43 ॥ एवमष्टौ कलत्राणि कृतचित्राणि शृखताम् । पूर्वं विहितपुण्यस्य पुण्यसारस्य जज्ञिरे ॥ 44 ॥ धर्मदेशनया भव्यप्राणिनः प्रतिबोधयन् । ज्ञानसाराभिधाऽऽचार्यस्तत्त्रान्येद्युः समाययौ ॥ 45 ॥ अथ तद्दन्दनाहेतोर्भक्तिभावितमानसः । ययौ पुरन्दरः श्रेष्ठौ पुण्यसारसमन्वितः ॥ 46 ॥ " सोऽथ नत्वा तमाचार्यं पप्रच्छेति कृताञ्जलिः । प्रभो ! मत्सूनुना पूर्वभवे किं सुकृतं कृतम् 1 ॥ 47 ॥ शशंस सोऽवधिज्ञानी पुरे नीतिपुराभिधे । बभूव कश्चिदुच्छिन्नसन्तानः कुलपुत्रकः ॥ 48 ॥ (1) द विन्दत इति । (2) घ जमत्सुता । (3) ङ कलत्राणां । असौ । (8) द Page #231 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । संसारवासनिर्विण्णः सुधर्ममुनिसन्निधौ । जग्राह स सुधीक्षां शिक्षां च द्विविधामपि ॥ 48 ॥ स पञ्च समितीः सम्यक् पालयामास यत्नतः । गुप्ती चापालयत् कायगुप्तौ किं तु न निश्चलः ॥ 50 ॥ 'कायोत्सर्गे स्थितो दंशमशकोपद्रवे सति । पारयामास तं शीघ्रमसंपूर्णेऽवधावपि ॥ 51 ॥ सुधर्मसाधुनाऽभाणि किमावश्यकखण्डनम् ? / 'प्रकरोषि यतो दोषो व्रतभङ्गे भवेद् महान् ॥ 52 ॥ ततस्तद्भयभीतोऽसावसहिष्णु रिमामपि । गुप्तिं निर्वाहयामास वैयावृत्त्यं चकार च ॥ 53 ॥ मृत्वा समाधिना सोऽन्ते' सौधर्मे त्रिदशोऽभवत् । जज्ञे तव सुत: श्रेष्ठिन् ! ततः च्युत्वाऽऽयुषः क्षये ॥ 54 ॥ सप्त प्रवचनमातृर्यत् सुखेनैव पालिताः । तदनेन प्रियाः सप्त परिणीताः सुखेन हि ॥ 55 ॥ कष्टेन पालितैका यत् प्रियाऽप्येवमभूत् ततः । श्रप्रमादो विधातव्यो धर्मकर्मणि सर्वथा ॥ 56 ॥ तच्छ्रुत्वा जातसंवेगोऽग्रहीद दीक्षां 'पुरन्दरः । जग्राह श्रावकत्वं च पुण्यसारो विवेकवान् ॥ 57 ॥ (1) घ ङ कायोत्सर्गस्थितो । (2) द भोः 1 231 (2) ङ सोऽपि । (8) ङ, व श्रेष्वपि । Page #232 -------------------------------------------------------------------------- ________________ 232 श्रीशान्तिनाथचरित्र ततः पुत्रेषु जातेषु पुण्यसारोऽपि वाईके । प्रतिपद्य परिव्रज्यां मृत्वा सुगतिभागभूत् ॥ 58 ॥ ॥ इति पुण्यसारकथानकं समाप्तम् ॥ श्रुत्वेमां पुण्यसारस्य सत्कथां 'विमलाऽऽशयः । जग्राह दीक्षां कनकशक्तिस्त्यत्वा नृपश्रियम् ॥ 58 ॥ समीपे विमलमत्या आर्यायास्ते च तत्प्रिये । दीक्षां गृहीत्वा संजाते सुतपःसंयमोद्यते ॥ 60 ॥ विहरन् नगनगरे सिद्धिपर्वतनामके । गत्वा शिलोच्चये तस्थौ प्रतिमामेकरात्रिकीम् ॥ 61 ॥ तत्पूर्वमत्सरी तत्र हिमचूलाभिधः सुरः । तस्योपसर्गान् विदधे निराचक्र स खेचरैः ॥ 62 ॥ प्रभाते पारयित्वा तां स आगाद रत्नसञ्चयाम् । / तत्र सूरि निपाताख्योद्याने तां प्रतिमां व्यधात् ॥ 63 ॥ शुक्लध्यानजुषः तस्य घातिकर्मचतुष्टये । प्रक्षीण केवलज्ञानमुत्येदे विश्वदीपकम् ॥ 64 ॥ विदधे महिमा तस्य देवविद्याधराऽसुरैः । वज्ञायुधचक्रिणा च मानवैरपरैरपि ॥ 65 ॥ आगत्य समवासार्षीत् पुरि त्स्याम्थाऽन्य्दा। पूर्वोत्तरदिग्विभाग क्षेमङ्गरजिनेश्वरः ॥ 66 ॥ (1) ख ङ ज vigtaa''shyH। छठ विरताशयः । (2) ठ न्ग्न्ग्रैः। द विहरवन गारोऽसौ सिद्धपर्वतमस्तके । (3) दुः -विमानाख्यो-| Page #233 -------------------------------------------------------------------------- ________________ चतुर्थः प्र्स्ताव्ः। 233 चक्री वापितः पुम्भिस्तदाऽऽगत्य नियोजितैः । ततश्च सपरीवारस्तं नन्तुं 'द्राग् ययावसौ ॥ 67 ॥ प्रदक्षिणात्यपूर्व प्रणम्य परमेश्वरम् । निषसाद यथास्थानं शश्रूषुधर्मदेशनाम् ॥ 68 ॥ अत्रान्तरे सुतस्तस्य सहस्राऽऽयुधनामकः । . नमस्कृत्य जिनेन्द्रं तं पप्रच्छवं कताञ्जलिः ॥ 68 ॥ भगवन् ! पवनवेगादीनां पूर्वापर भवाः । कथं तातन विज्ञाता ममैतत् कौतुकं महत् ? ॥ 70 ॥ भ्ग्वान्प्य्थाऽवादीद्व्धिज्ञ्यान्च्क्स्सुस्सा। भवस्वरूपं विज्ञातं तेषां वज्रायुधेन भोः ! 6.71 / पुनः पप्रच्छ तद् ज्ञानं कतिभेदं भवत्यदः । जिनोऽवोचत् पञ्चधा तत् प्रसिद्ध ह्यस्मदागमे ॥ 72 ॥ मतिश्रुतावधिसंज्ञं तत्र ज्ञानत्रयं भवेत् । तयं मनःपर्यवं च पञ्चमं केवलाऽभिधम् ॥ 73 ॥ बुद्धिः स्मृतिश्च प्रज्ञा च मति: पर्यायवाचकाः । धीमद्भिः पुनरेतासां पृथक् भेदाः प्रकीर्तिताः ॥ 74 ॥ भविष्यत्कालविषया मतिस्तावत् प्र्कीर्तिता। बुद्धिश्च वर्तमान स्यादतीते च स्मृतिर्भवेद् ॥ 75 ॥ कालत्रये च विज्ञेया प्रज्ञा सा च चतुर्विधा । क्षयं गर्भवे जन्तीमत्यावरणकर्मभिः ॥ 76 ॥ (1) घठ द -प्रय याव- / (3) द चयं गते भवेद् ज्ञ्नोर्म्त्याव्र्न्न्क्र्म्न्नि। Page #234 -------------------------------------------------------------------------- ________________ 234 श्रीशान्तिनाथचरित्र औत्पत्तिको वैनयिको ऽकार्मिको पारिन्नामिको। चतुर्विधा भवेद् बुद्धिः पञ्चमी नोपलभ्यते ॥ 77 ॥ अदृष्टाश्रुतपूर्वे या वस्तुन्युत्पद्यते क्षणात् । बुद्धिरौत्पत्तिको नाम सा बुधैः परिकीर्तिता ॥ 78 ॥ भारते रोहको नाम शिलाप्रभृतिवस्तुषु । दृष्टी निदर्शनं तस्यां तत्कथा श्रूयतामिति ॥ 7 ॥ उज्जयिन्यां महापुर्यामरिकेसरिनामकः । बुद्धिविक्रमसंपन्नो बभूव पृथिवीपतिः ॥ 80 ॥ तस्याः पुर्याः समासने महत्या शिलयाऽद्भिते । नटग्रामेऽभवद् रङ्गशूरो नाम्ना कुशीलवः ॥ 81 ॥ अतिमात्रकलापात्रं बुद्धिनिर्जितवाक्पतिः । बालोऽप्यबालभावोऽभूत् तत्पुत्रो रोहकाह्वयः ॥ 82 ॥ तन्मातरि विपन्नायां रङ्गशूरस्य तस्य तु । बभूव रुक्मिणी नानी प्रेयसी रूपशालिनी ॥ 83 ॥ सा यौवनमदोभत्ता भर्तृगौरवर्गार्वता । रोहकस्याङ्गसंस्कारं न चकार तथाविधम् ॥ 84 ॥ सोऽवदद् कुपितो यत् त्वं शुश्रूषां न करोषि मे। भविथति ततोऽवश्यं हे मातः ! ते न सुन्दरम् ॥ 85 ॥ (1) ङ कार्मिका परिणामिका । (2) ख घ ङ ज मतिः । (3) क ज ट द -मियम् । Page #235 -------------------------------------------------------------------------- ________________ 235 चतुर्थः प्रस्तावः । साऽब्रवीद् रे शिशो ! यत् त्वं निग्रहानुग्रहाक्षमः । स त्वं रुष्टोऽथवा तुष्टः करिष्यसि ममात्र किम् ? ॥ 86 ॥ रोहकः चिन्तयामासोत्पाद्य मन्तुं कमप्यहम् । तथा करिष्ये तातस्यानिष्टेयं जायते यथा ॥ 87 ॥ विचिन्त्यैवं स यामिन्यामुत्थाय सहसाऽब्रवीत् । यात्येष पुरुषः कोऽपि निःसृत्य गृहमध्यतः ॥ 88 ॥ तद् निशम्य पिता तस्य शयानोऽथ गृहाजिरे । उत्थायोवाच रे ! दुष्टं तं दर्शय नरं मम ॥ 8 ॥ रोहकोऽप्यवदत् तात ! स उत्प्मुत्य गत: क्षणात् । रङ्गोऽपि हि विरागाहस्ततोऽभूद गेहिनों प्रति ॥ 10 ॥ पाः ! किमन्यनराऽऽसक्ता जातेयमथवा भवेत् ? / किमिदं दुर्घटं येन भवन्त्येवंविधाः स्त्रियः ? ॥ 81 ॥ पृथक्शय्याविधानेन ततोऽसौ तेन धीम्ता। अशस्त्रवधवद् दुःखभागिनी विदधे स्फुटम् ॥ 12 ॥ साऽपि दध्यौ मया नापराद्धं किमपि भर्तरि ? / नूनमेतेन बालेन कोपितोऽयं पतिर्मम ॥ 83 ॥ करोम्यस्यैव तद्भक्तिं भ्र्तृतोस्स्विधित्स्या। येनैवाऽऽरोपितं दुःखं स एवा पनयत्वरम् ॥ 84 ॥ ततः सा प्रार्थयामास रोहकं भक्तिपूर्वकम् । वत्स ! मेऽभिमुखं कान्तं कुरु दास्यस्मि ते स्फुटम् ॥ 15 ॥ (1) ख घ ङ -पनयेत्तराम् । Page #236 -------------------------------------------------------------------------- ________________ 236 श्रीशान्तिनाथचरित्र विधाय स सुधीरे तामात्मवशवर्तिनीम् । पुना रात्री सचन्द्रायां प्रोवाच जनकं प्रति ॥ 16 ॥ उत्तिष्ठोत्तिष्ठ है तात ! यात्य द्याम्यसको नरः । अथास्य पृच्छतोऽदर्शि तेन च्छाया शरीरजा ॥ 17 ॥ त्वच्छायेयमिति प्रोले पित्रा प्रोवाच रोहकः । अग्रेऽप्येवंविधी दृष्टस्तहि तात ! मया नरः ॥ 8 ॥ रङ्गशूरः ततो दध्यो हा ! मया वचनात् शिशोः । अपमानपदं चक्रे पत्नी दोषाऽभिशङ्कया ॥ 18 ॥ ततः सा रुक्मिणी भर्नु: पूर्ववद वल्लभाऽभवत् । रोहकस्य सदा भक्तिं कुरुते स्म च सादरम् ॥ 700 ॥ 'स पित्रा सह भुङ्क्ते स्म तथाऽपि कुशलाऽऽशयः । खजनन्या अपि प्रायो बुद्धिमान् न हि विश्वसेत् ॥ 1 ॥ अन्यदा सह तातन स गत्वोज्जयिनों पुरीम् । सर्वमालोकयामास पुरे देवकुलाऽऽदिकम् ॥ 2 ॥ गते ताते पुरोमध्ये स सिप्रासइक्तेऽन्य्दा। पुरों रेणुमयों कत्वा तस्थौ तद्रक्षण स्वयम् ॥ 3 ॥ अथाल्पभृत्योऽश्वाऽऽरूढस्तेनागच्छन् पथा नृपः । सहसा रोहकेणोचे सावष्टम्भमिदं वचः ॥ 4 ॥ पुरः प्रासादचैत्यान्यां राजपुत्र ! पुरोमिमाम् । किं त्वं भक्तासि येनावं निवर्तयसि नान्यतः ? ॥ 5 ॥ तस्य बुद्ध्या गिरा चैव प्रहृष्टः पृथिवीपतिः । कस्यायं सूनुरित्येवं पप्रच्छानुचरान् निजान् ? ॥ 6 ॥ Page #237 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । तेऽवोचन् रङ्गशूरस्य सुतोऽयं देव ! रोहकः । विज्ञानवचनाभ्यां यो जातस्त्वच्चित्तमोहकः ॥ 7 ॥ मन्त्रिपञ्चशतान्यासन् तस्य राजः परं नरम् । प्रकष्टं मार्गयामास स विधातुं महत्तमम् ॥ 8 ॥ ततोऽसौ रोहकप्रज्ञापरीक्षण कृतेऽन्यदा । पुरुषं प्रेषयित्वा खं ग्रामीणानिदमादिशत् ॥ 8 ॥ अस्म द्योग्य इह ग्रामे प्रासादः कार्यतां परम् । द्रव्यव्ययेन बहुनाऽप्येकद्रव्यविनिर्मितः ॥ 10 ॥ संभूय ग्रामवृद्धास्ते रङ्गशूरनटश्च सः । चिरमालोचयामासुस्तद् विधातुमनीखराः ॥ 11 ॥ विना तातमभुञ्जानो रोहकोऽथ रुदन् ग्रहात् । आगत्याकारयामास भोजनायैनमादरात् ॥ 12 ॥ सोऽवदद् वत्स ! दत्तोऽद्य क्षुद्राऽऽदेशो म्हीभुजा। एकद्रव्येण केनापि प्रासादः कार्यतामिति ॥ 13 ॥ तनिर्णयमकत्वैव भोजनं क्रियते कथम् ? / आजा बलवतां यस्माद् लविता न शुभावहा ॥ 14 ॥ रोहकोऽप्यवदत् तावद् भोजनं क्रियतां ननु । पश्चात् सर्वं भणिष्यामि चिन्तनीयं किमत्र भोः ? ॥ 15 ॥ . भोजनोडमभाषिष्ट स सुधी राजपूरुषम् । इयमुच्चतरा दीर्घाऽऽयामयुक्ताऽस्ति या शिला ॥ 16 ॥ तयैव कारयिष्याम: प्रासादं नृपचिन्तितम् । पूरणीयं नृपेणैव पुनः शिल्पिधनाऽऽदिकम् ॥ 17 ॥ Page #238 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र इत्यर्थे कथिते तेन पुना राजा परद्यविः । ग्रामस्था इत्यभाष्यन्त बस्तमुद्दिश्य पुंगिरा ॥ 18 ॥ पोषणीयः प्रतिदिनं बस्तोऽसौ चारिवारिभिः । अहोनाधिकमेदास्तु पुन: प्रेष्योऽस्मदन्तिकम् ॥ 18 ॥ कथितं रोहकस्यैव ततस्तेनापि धीम्ता। ढणाऽऽदिपोषितस्यास्य दर्श्यते प्रत्यहं वृकः ॥ 20 ॥ तथाकतेऽमुना राज्ञा प्रेषितः कुक्कुटोऽन्यदा । एकोऽपि योधनीयोऽयं दत्ताऽऽज्ञा चेदृशौ तथा ॥ 21 ॥ संक्रान्तप्रतिबिम्बोऽसावाद" योधित चिरम् । तिलानां शकटान् प्रेथ भाणितं भूभुजा पुनः ॥ 22 ॥ यन्वे हि पीडयित्वाऽमून् तैलं कार्य परं तिलाः । मौयन्ते येन मानेन मेयं तेनैव तैलकम् ॥ 23 ॥ रोहको मापयामास पृथ्वादर्शतलेन तान् । भूयस्तेनैव तैलं च बुद्धेः किं नाम दुष्करम् ? ॥ 24 ॥ अन्यदाऽकारयद् वति नृपतिर्वालुकामयीम् । अनया गोपयिष्यन्ते शालीनां किल तन्दुलाः ॥ 25 ॥ रोहकोऽप्यवदद् राजकार्य कार्य यथातथम् । परं प्रमाणं नैतस्या जानोमोऽकतपूर्विण: ॥ 26 ॥ ततस्तस्याः पुरातन्याः खण्डमेकं प्रदर्श्यताम् । यतस्तेन प्रमाणे न सा नव्या क्रियते बहुः ॥ 27 ॥ (1) ख घ ज -तः खयम् । Page #239 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । 238 अन्यदा च जरजस्ती प्रेषितस्तत्र भूभुजा । कथितं च यथा यत्नात् पाल्योऽयं मम वारण: ॥ 28 ॥ संस्थितस्यास्य मे वार्ता कथनीया यथा तथा । मृत इत्यक्षरबन्दं नोच्चायं तु पुरो मम ॥ 28 ॥ जापितो रोहकेणति मृते तस्मिन् महीपतिः । यद् देव ! न चरत्यद्य करी पिबति वा न च ॥ 30 ॥ चक्रे नोच्छासनिःश्वासी राजीचे तर्हि किं मृतः ? / सोऽवदद् वेद्मि नैवाहं देवो जानाति कारणम् ॥ 31 ॥ राज्ञा पुन: समादिष्टं ग्रामलोकस्य तस्य तु । यद् भोः ! खादुजलाऽऽपूर्ण: खकूपः प्रेप्थतामिह ॥ 32 ॥ प्रत्यूचे रोहकोऽप्येवं पुरस्था काऽपि कूपिका । देवाऽऽदौ प्रेष्यतामत्र यतः साई तयत्ययम् ॥ 33 ॥ दृष्टो राजाऽप्यभाषिष्ट युक्तमतेन जल्पितम् । कार्यस्याऽघटमानस्याऽघटमानमिहोत्तरम् ॥ 34 ॥ प्रदत्ताऽज्ञा पुना राजा यदुदीच्यां वनं दिशि । दक्षिणस्यां दिशि ग्रामात् तत् कथं क्रियते वद ? ॥ 35 ॥ रोहकोऽप्यवदद् ग्रामनिवेशः क्रियतेऽन्यतः । तेनैव विधिना ग्रामाद् भवेद् दक्षिणतो वनम् ॥ 36 ॥ राजाऽऽदेशात् स चान्येद्युः पायसं पावकं विना । पपाचावकरस्यान्तः स्थालौं विन्यस्य यत्नतः ॥ 37 ॥ (1) ख घ -मिति । ज -मितः । Page #240 -------------------------------------------------------------------------- ________________ 240 श्रीमान्तिनाथचरित्रे समीपे भूपतिः स्वस्याकारयामास रोहकम् । व्यवस्थयाऽनयाऽन्धेद्युरन्योऽन्यस्य विरुद्धया ॥ 38 ॥ नागम्यं मलिनाङ्गेन कार्यं स्नानं न च त्वया । यानाऽऽरूढेन चागम्यं पद्भ्यां नाऽस्पृशता भुवम् ॥ 38 ॥ नोत्पथेन न मार्गेण न रात्रौ न च वासरे । न कृष्णे नोज्ज्वले पक्षे न च्छायायां न चाऽऽतपे ॥ 40 ॥ नोपदापाणिना नैव रिक्तहस्तेन वा त्वया । आगन्तव्यं त्वयाऽभ्यामे शेमुषीशालिना ध्रुवम् ॥ 41 ॥ ततश्चैडकिकिआऽऽरूढः स्पृशन् पद्भ्यां धरातलम् । प्रक्षालिताङ्गस्तोयेन सन्ध्याकाले कुहदिने ॥ 42 ॥ धृतचालनकः शीर्षे चक्ररेखान्तरालगः । mRdupAyana'pANizca स ययौ नृपपर्षदि ॥ 43 ॥ कृत्वा प्रणामं भूपस्य समीपे निषसाद च । ढौकयामास चामुष्य प्राभृतं मृत्तिकामयम् ॥ 44 ॥ किमेतदिति राज्ञोक्ते कथयित्वाऽऽत्मन: कथाम् ? | सोऽवदद देव ! गुर्वीयं जगन्मातेव मृत्तिका ॥ 45 ॥ ततश्च स्वाऽऽगतप्रश्नद्रव्यदानाऽऽदिना नृपः । संमान्यैनं सभामध्ये प्रशशंस सविस्मयः ॥ 46 ॥ अहो ! अस्य महापुंसो विलोक्य मतिवैभवम् । वयं मन्यामहे रूढं सत्यमेतत् सुभाषितम् ॥ 47 ॥ (1) ख घ ज - पाणिभ्यां । Page #241 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । 241 वाजिवारणलोहानां काष्ठपाषाणवाससाम् । नारीपुरुषतोयाऽनामन्तरं महदन्तरम् ॥ 48 ॥ अथाऽङ्गरक्षकत्वे तं निवेश्य निशि भूपतिः । ... सुष्वाप शयने तस्मिन् रोहकोऽपि महामति: . 48 ॥ यामिन्याः प्रथमे यामे जातनिद्राचयोऽथ सः । विबोध्य रोहकं स्माऽऽह सुप्तो जागर्ति वा भवान् ? ॥ 50 ॥ सोऽवदद् नैव सुप्तोऽस्मि देव ! चिन्तां करोम्यहम् । अविकालिण्डिकाः को नु करोत्येवंविधा इति ? ॥ 51 ॥ भूपपृष्टेन तेनैव कृतस्तनिर्णयो यथा । . . वातप्राबल्वतस्तासां जायन्ते तास्तथाविधाः ॥ 52 ॥ हितीयप्रहरेऽप्येवं पृष्टो राज्ञा जजल्प सः । यथा पिप्पलपर्णानामादिरन्तोऽथवा गुरुः ॥ 53 ॥ तेनैव निर्णयश्चक्र हावयेतो समाविति । हतीयप्रहर खाडिहलादेहस्य चिन्तनम् ॥ 54 ॥ निर्णीतमिति तेनैव समत्वं देहपुच्छयोः । .. यावती खेतता तावत् कृष्णत्वमपि तत्तनौ ॥ 55 ॥ चतुर्थप्रहरे विद्धः कण्ट केन म्हीभुजा। जगाद रोहको देव ! चिन्ता त्वत्तातजा मम ॥ 56 ॥ (1) ठ -नां दृश्यते । (2) ख ध न प्त्रान्नां। (3) ङ निर्णीय क्षतं । Page #242 -------------------------------------------------------------------------- ________________ 242 श्रीशान्तिनाथचरित्रे कीदृशौति तृपणोतो सोऽवदद् राजगुह्यको ? / निणेजकालिमातङ्गाश्चेति ते जनकाः स्फुटम् ॥ 57 ॥ राजोचे किमसंबद्धं ब्रूषे जानासि वा कथम् ? / सोऽप्यवोचत जानामि भूपते ! तव चेष्टया ॥ 58 ॥ न्यायेन पालयस्युवौं येन तेन नृपाऽऽत्मजः । तुष्टो ददासि यद् भूरि धनं तद् धनदात्मजः ॥ 58 ॥ कोपं करोषि यद् गाढं तत् त्वं चण्डालनन्दनः । रुष्टो हरसि सर्वस्वं येन तद् रजकाऽऽत्मजः ॥ 6 ॥ विद्यः कण्टिकया यस्माद् दूनोऽहमलिदंशवत् । तेन जानाम्यहं राजन् ! वृश्चिकोऽपि पिता तव ॥ 61 ॥ इत्यर्थे संशयश्चेत्ते जनौं पृच्छ तबिजाम् । तयाऽप्यनुमतं ह्येतदतिनिबन्धपृष्टया ॥ 62 ॥ वीक्ष्याभिलषिता एते यदृतुस्नातया मया । तेन पञ्चाप्यमी वत्स ! पिढभावं भजन्ति ते ॥ 63 ॥ ततोऽसौ रोहको नामाऽनन्यसामान्यधोधनः । पञ्चमन्त्रिशतवामी कृतस्तुष्टेन भूभुजा ॥ 64 ॥ 'तस्य बुद्धिप्रभावेण दृप्ता अपि महीभुजः । अरिकेसरिभूपस्य बभूवुर्वशवर्तिनः ॥ 65 ॥ ॥ इति रोहककथानकं समाप्तम् ॥ बुद्धिर्वैनयिकी सा या विनयेन भवेद् गुरोः । अधीतेऽपि निमित्ताऽऽदिशास्त्रे चारुविचारकत् ॥ 66 ॥ Page #243 -------------------------------------------------------------------------- ________________ 'चतुर्थः प्रस्तावः । घटचित्रास्स्दिकरण शिल्पिनां लेखकस्य च । भवेत् कर्मसमुत्था या सा बुद्धिः कार्मिको स्फुटम् ॥ 67 ॥ परिणामवशात् सर्ववस्तुनः कृतनिश्चया । 243 स्यात् पारिणामिको बुद्धिः प्रतिबोधविधायिनी ॥ 68 ॥ सर्वासामपि बुद्धीनां दृष्टान्ता आगमोदिताः । अनेके सन्ति ते ग्रन्थगौरवादिह नोदिताः ॥ 66 ॥ free farsSA मतिज्ञानमिहोच्यते । सति यस्मिन् श्रुतमपि प्रादुर्भवति देहिनाम् ॥ 70 ॥ त्रिकालविषयं वस्तु येनाऽधीतेन विद्यते । तत् सिडमाटकामुख्यं श्रुतज्ञानं प्रकीर्तितम् ॥ 71 ॥ कियन्तोऽपि भवा येन विज्ञायन्ते शरीरिणाम् । प्रोक्तं तदवधिज्ञानं सर्वदिक्षु कृतावधि ॥ 72 ॥ भावा मनोगता येन ज्ञायन्ते संज्ञिदेहिनाम् । मनः पर्यवसंज्ञं तच्चतुर्थं ज्ञानमुच्यते ॥ 73 ॥ सर्वत्र सर्वदा यस्य स्खलना न कथञ्चन । तद्भवे केवलज्ञानं पञ्चमं सिद्धिसौख्यकृत् ॥ 74 ॥ अथोत्थाय जिनं नत्वा गृहे गत्वा च चक्रभृत् । राज्ये न्यवेशयत् पुत्रं 'स सहस्राऽऽयुधाभिधम् ॥ 75 ॥ चतुःसहस्रे राजीनां तत्संख्यैः पार्थिवैस्तथा । सप्तपुत्रशतैः सार्द्धं स श्रामण्यं ततोऽग्रहीत् ॥ 76 ॥ (1) ङ सहस्रायुधनामकम् । Page #244 -------------------------------------------------------------------------- ________________ 244 श्रीशान्तिनाथचरित्रे गृहीत्वा द्विविधां शिक्षां गीतार्थो विहरन् भुवि । ययौ सोऽपि गिरिवरं सिद्धिपर्वतसंज्ञकम् ॥ 77 ॥ तत्र वैरोचने स्तम्भे रमणीये शिलातले । स सांवत्सरिकों तस्थौ प्रतिमा मेरुनिश्चलः ॥ 78 ॥ इतोऽश्वग्रीवतनयौ मणि कुम्भ्म्न्निध्व्जी। भवं भ्रान्त्वा सुरत्वेन समुत्पन्नौ तदा हि तौ ॥ 8 ॥ तत्प्रदेशं समायातौ भगवन्तं निरीक्ष्य तम् । उत्पन्नमत्सरौ तस्योपसर्गानिति चक्रतुः ॥ 80 ॥ तीक्ष्णदंष्ट्राकरालास्यं दीर्घलाङ्गलमादितः । तौ सिंहव्याघ्रयो रूपं मुक्तनादं वितेनतुः ॥ 81 ॥ ततश्च रूपमास्थाय करेखोरतिभोषणम् । कुडो विदधतुः तस्य दन्तघाताऽऽद्युपट्रवम् ॥ 82 ॥ भूत्वाऽथ सर्पसपिण्यौ फ्त्तात्तोप्भ्य्न्ग्क्रौ। तत: पिशाचराक्षस्यावुपदुद्रुवतुश्च तम् ॥ 83 ॥ रम्भातिलोत्तमानानौ शक्रस्याग्रप्रिये त्दा। वज्रायुधमुनीन्द्रं तं नमस्कर्तुमुपइयतुः ॥ 84 ॥ ते विलोक्य समायान्त्यौ 'वरितं तौ प्रणशतुः । ताभ्यां संतक्षितौ गाढं वचनैर्भयकारिभिः ॥ 85 ॥ साङ्गहारं सविलासं हावभावरसोत्तरम् । रम्भा नृत्यं स्वयं चक्रे वज्रायुधमुनेः पुरः ॥ 86 ॥ (1) क ज विरतौ तौ प्रणेमतः । च द वारितो। Page #245 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । 245 सप्तस्वरसमायुक्तं ग्रामवयपविनितम् । तिलोत्तमाऽपि सपरीवारा गीतं व्यधाद् वरम् ॥ 87 ॥ विधायैवंविधां भक्ति मुनीन्द्रं तं प्रणम्य च । रम्भातिलोत्तमे देव्यो जग्मतुः स्थानमात्मनः ॥ 88 ॥ वार्षिकों पारयित्वा तां प्रतिमामतिदुष्कराम् । विजहार महीपौठे वच्चायुधमहामुनिः ॥ 88 ॥ क्षेमर गते मोक्षं गणभृत् पिहिताश्रवः । आययो नगरेऽन्येद्युः सहस्रायुधभूपति: ॥ 8 ॥ धर्म तदत्तिके श्रुत्वा प्रतिबुद्धः सकोऽपि हि । राज्ये शतबलं पुत्रं निवेश्य व्रतमाददे ॥ 81 ॥ . गीतार्थो मिलितः सोऽथ तातसाधोस्ततश्च तौ । भूम्यां विहरत: स्मोभौ कुर्वन्तौ विविधं तपः ॥ 12 ॥ ईषत् prAgbhArasaMjJa'tha समारुह्य महौधरी । संतस्थतः कृतप्रायौ पादपोपगमेन तौ ॥ 13 ॥ त्यला देहमिदं मलाञ्चितमुभौ तौ देवलोकोत्तरं संप्राप्तौ नवमं गतावमुमथ अवेयकाग्रेयकम् । इत्थं शान्तिजिनेवरस्य चरित तस्यैव वर्याष्टमः प्रोक्तोऽयं मयका भव: सनवमः सङ्घस्य कुर्याच्छिवम् ॥ 784 ॥ इत्याचार्यश्रीअजितप्रभसूरिविरचिते श्रीशान्तिनाथचरिते अष्टमनवमभववर्णनो नाम चतुर्थः प्रस्तावः ॥ Page #246 -------------------------------------------------------------------------- Page #247 -------------------------------------------------------------------------- ________________ arham atha पञ्चमः प्रस्तावः । इतोऽस्य जम्बूडोपस्य प्राग्विदेहस्य 'मध्यमे । विजये पुष्कलावत्यामस्ति पूः पुण्डरीकिणी ॥ 1 ॥ नीतिकोर्तिजयश्रीणां स्त्रीणां सङ्केतमन्दिरम् । अभूत् तीर्थङ्करस्तत्र राजा घनरथाभिधः ॥ 2 ॥ रूपलावण्यसंयुक्ते तस्याऽभूतामुभे प्रिये । आद्या प्रीतिमतीनाम्नी द्वितीया च मनोहरी ॥ 3 ॥ वज्रायुधस्य जीवोऽथैक त्रिंशत्सागरस्थितेः । तस्मात् सर्वोत्तमग्रैवेयकादायुःक्षये च्युतः ॥ 4 ॥ तत्पूर्वप्रेयसीकुक्षिशक्तौ मुक्तामणिप्रभः । समुत्पेदे सुतत्वेन मेघस्वप्नोपसूचितः ॥ 5 ॥ ( युग्मम् ) सहस्रायुधजीवोऽथ ततषुप्रत्वोदरेऽभवत् । राज्ञः पत्नगाः द्वितीयस्याः सुरथस्वप्रशंसितः ॥ 6 ॥ पूर्णकालेऽथ ते देव्यौ प्रसूते शुभलक्षणौ । मेघरथदृढरथनामानौ वरनन्दनौ ॥ 7 ॥ अतिक्रान्तशिशुत्वौ तौ कलाचार्यस्य सन्निधौ । सुविनीतौ महाप्राज्ञौ पेठतुः सत्कला इति ॥ 8 ॥ (1) घ ज भूषणे । Page #248 -------------------------------------------------------------------------- ________________ 248 श्रीशान्तिनाथचरित्रे लेख्यं गणितमालेख्यं नाट्यं गीतं च वादितम् । खरपुष्करगतं समतालं चेति तत् विधा ॥ 8 ॥ अष्टापदं नालिका च जनवादं तथैव च । विधा द्यूतं चावपानविधिः शयनसंयुतः ॥ 10 ॥ आभरणविधिश्चार्या गाथा गीतिः प्र्हेलिका। लोकश्च गन्धयुक्तश्च तरुणीनां प्रसाधनम् ॥ 11 ॥ नगरस्त्रीहयहस्तीनां लक्षणानि गवां तथा । लक्षणं ताम्रचूडस्य तथा 'मेद्रस्य लक्षणम् ॥ 12 ॥ चक्रच्छत्रमणिदण्डकाकिणीखनचर्मणाम् । प्रत्येकं लक्षणानीह ज्ञातव्यानि कलाविदा ॥ 13 ॥ चन्द्रसूरग्रहराहुचरितं सूप्कार्ता। विद्याकारो मन्त्रगतं रहस्यगतमेव च ॥ 14 ॥ व्यूहं चापि प्रतिव्यूहं चारं च प्रतिचारकम् । स्कन्धावारप्रमाणं च मानं च पुरवास्तुनोः ॥ 15 ॥ स्कन्धावारपुरवास्तनिवेशं चाऽश्वशिक्षणम् । हस्तिशिक्षा तत्त्ववादं नीतिशास्त्रं सविस्तरम् ॥ 16 ॥ धनुर्वेदमणिस्वर्णधातुवादं तथैव च । बाहुयुद्ध दण्डयुद्धं दृष्टिमुध्योयुधं तथा ॥ 17 ॥ नियुद्ध वाग्युधं सर्पवलापां स्तम्भनं तथा । पत्रच्छेदं वैद्यकं च वषिर्वाणिज्यकर्म ca ॥ 18 ॥ (1) ka kha Daja ssnnddy| - . . Page #249 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । 249 विजेयो वलिपलितनाशः पक्षिरुतं तथा । कला विसप्ततिश्चैता विद्वद्भिः परिकीर्तिताः ॥ 18 ॥ कलाकलापसम्पूर्णौ रूपनिर्जितमन्मथौ । क्रमेण यौवनं प्राप्ती कुमारी तो बभूवतुः ॥ 20 ॥ सुमन्दिरपुराधीशनिहतारिनृपाऽऽत्मज । उपयेमे मेघरथः प्रियमित्रामनारमे ॥ 21 ॥ तस्यैव भूपतेः पुत्री कनिष्ठा रूप्स्ण्युता। पत्नी दृढरथस्यापि जन्जे सुमतिसंज्ञका ॥ 22 ॥ नन्दिषणमेघसेनाऽभिधानी वरनन्दनौ । जातो ऽमेघरथस्याऽथ पत्नीहितयसंभवी ॥ 23 ॥ पुत्रो दृढरथस्यैको रथसेनाभिधोऽभवत् । / ते त्रयोऽपि कलाऽभ्यासं समये चक्रिरेऽखिलम् ॥ 24 ॥ राजा मेघरथोऽन्येद्युः पुत्रपौत्रसमन्वितः । सिंहासननिविष्टोऽधितष्ठावास्थानमण्डपम् ॥ 25 ॥ प्रोक्ता मेघरधनाथ न वाधीता निजात्मजाः । वत्माः ! प्रज्ञाप्रकाशाऽर्थं ब्रूत प्रश्नोत्तराणि च ॥ 26 ॥ ततस्तद्वचनानन्तरमेव एकेन कनिष्ठेन पठितम् : कथं संबोध्यते ब्रह्मा दानार्थो धातुरत्र कः ? / कः पर्यायच योग्यानां को वाऽलङ्करणं तृणाम् ? ॥ 27 ॥ (1) ङ मेघरथस्थेमो विन्यादिगुन्नैर्युतौ। Page #250 -------------------------------------------------------------------------- ________________ 250 श्रीशान्तिनाथचरित्र विचिन्त्य द्वितीयेनोक्रम्-'कलाऽभ्यासः' इति । स च पठितवान् : दण्डनीतिः कथं पूर्व महाखेदे क उच्यते ? / काऽबलानां गतिर्लोकपालः कः पञ्चमो मतः ? ॥ 28 ॥ ज्येष्ठेन तस्योत्तरं दत्तम्-"महीपतिरिति" / ततश्च स पपाठ : किमाशीर्वचनं राज्ञां का शम्भोः तनुमण्डनम् ? / कः कर्ता सुखदुःखानां पात्रं च सुकृतस्य कः ? ॥ 28 ॥ अन्येषु अजानत्म मेघरथेन तस्योत्तरमादायि-'जीवरक्षाविधिरिति । खयं च भणितवान् सुखदा का शशाङ्कस्य मध्ये च भुवनस्य कः ? / निषेधवाचकः को वा का संसारविनाशिनी ? ॥ 30 ॥ राज्ञ्योक्त्म्-'भाव्नेति'| तथैका गणिका तत्रोपविश्य नृपमब्रवीत् । जीयते देव ! नान्येन ककवाकुरयं मम ॥ 31 ॥ यदि वाऽन्यस्य कस्याऽपि गर्वोऽस्ति चरणायुधात् । स पादमूले भवतामानयत्वात्मकुकुटम् ॥ 32 ॥ जेष्थते कुक्कुटो मे चेत् ताम्रचूडेन कस्यचित् । तत् तस्मै संप्रदास्यामि द्रव्यलक्षमहं स्फुटम् ॥ 33 ॥ राज्ञी मनोरमा तस्याः समाकाथ तहचः । दास्या राजाज्ञया तनानाययद् निजकुक्कुटम् ॥ 34 ॥ (1) ठ मनं च सुक्षतस्य का । Page #251 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । मुक्तस्तेन पणेनाऽसौ ततस्तौ नृपतेः पुरः । योद्धुं प्रवृत्तावन्योऽन्यं चचुघातकृतक्षतौ ॥ 35 ॥ चचुपादप्रहारैस्तौ युध्यन्तावरुणेक्षणौ । राजसभ्यजनकृतां प्रशंसां समवापतुः ॥ 36 ॥ तीर्थङ्करत्वादागर्भवासाद् ज्ञानत्रयाऽन्वितः । अत्रान्तरे मेघरथं राजा घनरथोऽब्रवीत् ॥ 37 ॥ चिरं युध्वाऽनयोर्मध्याद वत्स ! नैकोऽपि जेष्यति । पृष्टोऽथ कारणं तेन पुनरेव जगाद सः ॥ 38 ॥ इहैव भरतक्षेत्रेऽभूतां रत्नपुरे पुरे । धनद सुदत्तसंज्ञौ वणिजौ मित्रतां गतौ ॥ 38 ॥ बाहयन्तौ बलीवर्दो क्षुत्तृष्णाभरपीडितौ । व्यवहारं सदा गन्त्रग्रा चक्रतुः सममेव तौ ॥ 40 ॥ मिथ्यात्वमोहितौ कूटतुलामानविधानतः । अर्जयामासतुर्वित्तं तौ चाल्पं परवञ्चकौ ॥ 41 ॥ अन्यदा कलहायन्तौ तौ प्रहृत्य परस्परम् । विपद्य चार्तध्यानेन संजातौ वनदन्तिनौ ॥ 42 ॥ कूले सुवर्णकूलायाः वर्डमानौ बभूवतुः । काञ्चनताम्रकलशाऽभिधानौ यूथनायकौ ॥ 43 ॥ तौ च यूथस्य लोभेन युवा मृत्वा बभूवतुः । सैरिभौ पुर्ययोध्यायां नन्दिमित्रस्य मन्दिरे ॥ 44 ॥ गृहीत्वा राजपुत्राभ्यां योधितौ तौ परस्परम् । विपद्य पुरि तत्रैव संजातौ मेषको दृढौ ॥ 45 ॥ 1 251 Page #252 -------------------------------------------------------------------------- ________________ 252 श्रीशान्तिनाथचरित्रे मिथः शृङ्गाऽग्रघातेन भिन्नशोर्षौ सविस्मयम् । मृत्वमौ कुक्कुटौ जातौ रोषारुणविलोचनौ ॥ 46 ॥ ततश्च नैतयोर्मध्याद् वत्सैकोऽपि विजेष्यते । इति श्रुत्वा मेघरथोऽवधिज्ञानो शशंस च ॥ 47 ॥ न केवलमिमौ तात ! 'मत्सरावेष्टितौ दृढम् । खेचराधिष्ठितौ चात्र कारणं कथयामि वः ॥ 48 ॥ अस्त्यत्र भरतक्षेत्रे वैताव्यवरपर्वते । सुवर्णनाभं नगरमुत्तरश्रेणिभूषणम् ॥ 48 ॥ तत्राऽऽसीद गरुडवेगाभिधानः खेचरेश्वरः । तस्य पुत्रौ चन्द्रसूरतिलकाऽऽख्यौ नभश्वरौ ॥ 50 ॥ अन्यदा तौ नमस्कर्तु प्रतिमाः शाश्वतार्हताम् । जग्मतुमेरुशिखरे जिननात्र पवित्रिते ॥ 51 ॥ तत्र सागरचन्द्राऽऽख्यं चारणाश्रमणं वरम् । दृष्ट्वा प्रणेमतुः स्वर्णशिलाऽऽसोनमिमौ मुदा ॥ 52 ॥ पृष्टो मुनिवरस्ताभ्यां निजपूर्वभवस्थितिम् । सोऽपि ज्ञानेन विज्ञाय कथयामास ताविति ॥ 53 ॥ अस्तौह धातकीखण्डद्दीपस्यैरवते पुरम् । नाम्ना वज्ज्रपुरं तत्त्राभयघोषोऽभवद् नृपः ॥ 54 ॥ सुवर्णतिलका तस्य राज्ञो तत्कुचिसम्भवौ । अभूतां जयविजयाभिधानौ वरनन्दनौ ॥ 55 ॥ (1) क युद्धेत्र ते वैरसंयुतौ । खेचरावेष्टितौ । ख घ ङ मत्सराबेष्टितौ युतौ । युद्धेत्रते रोषरणौ । ठ पूर्वदुष्कर्मवैरिणौ । मत्सरावेष्टितौ । Page #253 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । 253 इतः सुवर्ण नगरवामिनः शासभूपतः । पृथ्वीदेवोभवा पृथ्वीसेना नाम्नी सुकन्यका ॥ 56 ॥ भूपस्याभयघोषस्य समायाता स्वयंवरा । परिणीतातिहर्षेण तेनासौ मृगलोचना ॥ 57 ॥ अन्यदाऽथ वसन्तौ सुपुष्पवनबन्धुरे । ययौ क्रीडितुमुद्याने राजा राजीशतान्वितः ॥ 58 ॥ भ्रमन्त्या तत्र तत्पत्नया पृथ्वीसेनाभिधानया । प्रदर्शि दान्तदमनाभिधानो मुनिपुङ्गवः ॥ 58 ॥ तत्याखें धर्ममाकर्ण्य तया च प्रतिबुद्दया । अनुज्ञाप्य महीपालं प्रव्रज्या प्रत्यपद्यत ॥ 6 ॥ राजाऽप्युद्यानलक्ष्मी तामनुभूय ययौ पुरम् । प्राप्तश्च तगृहेऽन्येआ श्छद्मस्थोऽनन्ततीर्थक्वत् ॥ 61 ॥ प्राशुकैरनपानश्च स तेन प्रतिलाभितः । चक्रिरे पञ्च दिव्यानि तगृहे च दिवौकसः ॥ 62 ॥ उत्पबकेवलस्यास्य समीपे स महीपतिः । तनयाभ्यां समं ताभ्यां प्रव्रज्यां प्रतिपत्रवान् ॥ 63 ॥ विंशतिस्थानकैः तीर्थकरकर्म निबध्य सः । कत्वा कालं ससुतोऽप्यच्युतकल्पे सुरोऽभवत् ॥ 64 ॥ ततश्चयतोऽभयघोषजीव: स्वस्याऽऽयुषः क्स्स्ये। राजा धनरथो जने हेमाङ्गदनृपाऽऽत्मजः ॥ 65 ॥ जीवी जयविजययोः सञ्जाती वां divshcaatii। इति तेनानगारेण तयोस्तात ! निवेदितम् ॥ 66 ॥ Page #254 -------------------------------------------------------------------------- ________________ 254 श्रीशान्तिनाथचरित्र ततस्तो द्रष्टुमुत्को त्वामिहायाती nbhshcrau। . अपश्यता युध्यमानौ कौतुकात् 'कुर्कुटाविमौ ॥ 67 ॥ ताभ्यामधिष्ठितावेतौ विद्यया तस्थतुश्च तो। इहैव गोपयित्वा स्खं स्वविद्यायाः प्रभावतः ॥ 68 ॥ वाक्यं मेघरथस्येदं श्रुत्वा तौ खेचरावुभौ । राज्ञो घनरथस्यांह्री प्रकटीभूय नेमतुः ॥ 68 ॥ तो पूर्वभवतातस्य तस्य नखा क्रमहयम् । क्षणं स्थित्वा निजं स्थानं पुनरेव प्रजग्मतुः ॥ 70 ॥ ततो दीक्षां गृहीत्वा तौ तपस्तवा सुदुश्चरम् । उत्पबकेवलज्ञानो सनातनपदं गतौ ॥ 71 ॥ अथ तौ कुर्कुटौ सवीं श्रुत्वा पूर्वभवस्थितिम् । महापापविधातारं मनसा खं निनिन्दतुः ॥ 72 ॥ प्रणम्य चरणइन्हं राज्ञो धनरथस्य तौ। स्वभाषयोचतुश्चैवमावां किं कुर्वहे ऽप्रभो ! ? ॥ 73 ॥ ततो राज्ञा ससम्यक्त्वो धर्मोऽहिंसाऽऽदिलक्षणः । तयोर्निवेदितस्ताभ्यां भावसारं प्रतीप्सितः ॥ 74 ॥ प्रायं कृत्वा विपन्नौ तौ देवयोनी बभूवतुः । ताम्रचूलस्वर्णचूलो भूतौ भूताऽटवौं गतौ ॥ 75 ॥ (1) कुक्कुटकुर्कुटशब्दयोः पर्यायत्वात् केषु पुस्तकेषु कुक्कुटशब्दस्य केषुचन कुक्त्त्योल्लेख्ः। (2) क द विभो!| (3) ड आयुःक्स्स्ये। Page #255 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । 255 ततो विमानमारुह्याऽऽगत्य नत्वा महीपतिः । कतोपकारं तं प्राशंसतां विरचिताञ्जली ॥ 76 ॥ राजानं समनुज्ञाप्य जग्मतुस्ती खमाश्रयम् । राजाऽपि पालयामास राजलक्ष्मीमसौ चिरम् ॥ 77 ॥ एत्य लोकान्तिकैर्देवै राजा घ्न्र्थोऽन्य्दा। तीर्थं प्रवर्तयेत्युक्त्वा दीक्षाकालं विबोधितः ॥ 78 ॥ दत्त्वा सांवत्सरं दानं राज्ये मेघरथं सुतम् । स्थापयित्वा स जराहे दीक्षां देवेन्द्रवन्दितः ॥ 7 ॥ उत्पाद्य केवलज्ञानं भविकान् प्रतिबोधयन् । विजहार महोपोठे श्रीमान् घनरथो जिनः ॥ 80 ॥ युक्तो दृढरथेनाथ युवराजेन सप्रियः । उद्याने देवरमणे ययौ मेघरथोऽन्यदा ॥ 81 ॥ तत्राशोकतरोर्मूले निविष्टस्यास्य भूपतेः । पुरोभूतैः समारब्धा कैश्चित् प्रेक्षणकक्रिया ॥ 82 ॥ नानाशस्त्रधराः कत्तिवाससो भूतिमण्डिताः । तेऽतीव विस्मयकरं नृत्यं विदधिरे क्षणम् ॥ 83 ॥ तेषु नृत्यं प्रकुर्वत्सु किङ्किणीकेतुमालितम् । विमानमेकमाकाशादाययौ नृपसबिधौ ॥ 84 ॥ तन्मध्ये सुन्दराऽऽकारं नारीपुरुषयोर्युगम् । दृष्ट्वा पप्रच्छ कावेताविति देवी महीपतिम् ॥ 85 ॥ राजा प्रोवाच हे देवि ! शृणु वैताठ्यपर्वते । उत्तरस्यां वरश्रेण्यां नगरी विद्यतेऽलका ॥ 86 ॥ Page #256 -------------------------------------------------------------------------- ________________ 256 औशान्तिनाथचरित्रे विद्युद्रथखेचरेन्द्रपुत्रस्तत्र महाभुजः । अयं सिंहरथो नाम्रा सर्वविद्याधरेखरः ॥ 87 ॥ इयं वेगवतीनाम्नी भार्याऽस्य सहितोऽनया । गतोऽभूद् धातकोखण्डहोपेऽसौ वन्दितुं जिनम् ॥ 88 ॥ ततो निवर्तमानोऽसौ यावदागादिह प्रिये ! / प्रतिघातो गतेस्तावदस्याभूत् सहसैव हि ॥ 8 ॥ मां दृष्ट्वाऽचिन्तयदसौ सामान्योऽयं नृपो न हि । यत्प्रभावेण सञ्जाता विमानस्खलना मम ॥ 50 ॥ ततोऽनेन प्रहृष्टेन भूतरूपाण्यनेकशः । कृत्वा मम पुरचक्रे प्रिये ! प्रेक्षणकौतुकम् ॥ 11 ॥ पप्रच्छवं पुनर्देवी किमनेन पुराभवे ? / सुकृतं विहितं येन जाता नाथईइरोदृशी ॥ 2 ॥ राजोवाच प्रिये ! पूर्व पुरे सङ्घपुराभिधे । राजगुप्ताभिधः कश्चिद् बभूव कुलपुत्रकः ॥ 83 ॥ शडिका नाम तद्भार्या निर्धनत्वेन पउद्दितो। तौ कृत्वाऽन्यग्रहे कर्म प्राणवृत्तिं वितेनतुः ॥ 24 ॥ काष्ठाद्यर्थमथान्येआर्गताभ्यां काननान्तरे । दृष्ट्वा भक्तिवशात् ताभ्यां साधुरेको नमस्कृतः ॥ 5 ॥ उपदिष्टस्तयोरग्रे तेन धर्मो जिनोदितः । विधिनाऽऽराधितश्चिन्तामणिकल्पद्रुमोपमः ॥ 86 ॥ जन्मान्तरोपार्जितानां पापानामन्तकारकम् । आदिष्टं च तपो हात्रिंशकल्याणाभिधं वरम् ॥ 87 ॥ Page #257 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । त्रिरात्रद्दित्यं तत्र भवेच्चातुर्थिकानि च । हात्रिंशदिति ताभ्यां तद् विदधे भक्तिपूर्वकम् ॥ 88 ॥ तस्य पारणके ताभ्यां मुनिरेको गृहागतः 1 प्रणम्य प्राशुकैर्भक्तपानाद्यैः प्रतिलाभितः ॥ एए ॥ प्रतिपन्नाऽथ कालेन ताभ्यामप्यनगारता । राजगुप्तः स चाचाम्लवर्धमानं तपोऽकरोत् ॥ 900 ॥ श्रायुःचये विपन्नोऽसौ ब्रह्मलोके सुरोऽभवत् । ततश्चप्रतः सिंहरथाभिधोऽयं समभूत् प्रिये ! ॥ 1 शङ्किका च तपः कृत्वा कल्पे गत्वा च पञ्चमे । इयं वेगवतोनाम्नो जज्ञेऽस्यैव हि वल्लभा ॥ 2 ॥ इति मेघरथप्रोक्तमाकर्ण्य चरितं निजम् । प्रतिबुद्धः सिंहरथो गतो निजग्टहं ततः ॥ 3 ॥ निवेश्य तनयं राज्ये प्रियया सहितस्तया । श्रीधनरथतीर्थेशपादान्ते व्रतमग्रहीत् ॥ 4 ॥ घोरं कृत्वा तपःकर्माऽवाप्य केवलमुत्तमम् । धौतकर्ममलः सिद्धिं ययौ सिंहरथो मुनिः ॥ 5 ॥ वनादु गेहं समायातो राजा मेघरथोऽन्यदा । मुक्ताऽलङ्करणाऽऽरम्भो विदधे पोषधव्रतम् ॥ 6 ॥ मध्ये पोषधशालायाः स्थितो योगास्स्सने सुधीः । पुरः समस्तभूपानां विदधे धर्मदेशनाम् ॥ 7 ॥ अत्रान्तरे कम्पमानशरीरस्तरलेक्षणः । संवृत्तोऽस्मि महाराज ! तवाहं शरणाऽऽगतः ॥ 8 ॥ 257 33 Page #258 -------------------------------------------------------------------------- ________________ 258 श्रीशान्तिनाथचरित्रे इति जल्पन् मनुष्योक्त्या कुतोऽप्येत्य भयद्रुतः । पपात भूपतेः क्रोडे पक्षी पारापताभिधः ॥ 8 ॥ ( युग्मम् ) भयभीतममुं दृष्ट्वा दयालुः स महीपतिः । प्रोचे त्वं भद्र ! मा भैषीः कुतोऽपि मम सन्निधौ ॥ 10 ॥ एवमाभाषितो राज्ञा निर्भयः स्म्भूद्सौ॥ तावत् तत्र समायात: क्रूरः श्येनाऽभिधो हिजः ॥ 11 ॥ सोऽवदत् शृणु राजेन्द्र ! त्वदुत्सङ्गगतोऽस्ति यः । पारापत: स मे भक्ष्यं तं मुञ्च क्षुधितोऽस्माहम् ॥ 12 ॥ जजल्प भूपतिर्भद्र ! ममाऽयं शरणाऽऽगतः । युक्तो नाऽर्पयितुं येन पठन्त्येवं मनीषिणः ॥ 13 ॥ शूरस्य शरणाऽऽयातोऽहेर्मणिश्च सटा हरेः । गृह्यन्ते जीवतां नैतेऽमोषां सत्या उरस्तथा ॥ 14 ॥ परप्राणैः निजप्राणपोषणं पुण्यशोषणम् । तवाऽपि नोचितं स्वर्गवारणं खम्भकारणम् ॥ 15 ॥ छिद्यमानेऽप्येकपिच्छे यथा ते जायते व्यथा । तथाऽन्येषामपि भवेदिदं चित्ते विभावय ॥ 16 ॥ भाविनी ते क्षणं टप्तिः पललेऽप्यस्य भक्षिते । सर्वप्राणविनाशोऽस्येति चित्ते परिभावय ॥ 17 ॥ पञ्चेन्द्रियाणां जीवानां वधं कृत्वा दुराशयाः । गच्छन्ति नरकं जीवा इदं चित्ते विभावय ॥ 18 ॥ श्रूयते जीवहिंसावान् निषादो नरकं गतः । दयाऽऽदिगुणयुक्ता च वानरी त्रिदिवं गता ॥ 18 ॥ Page #259 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । इहाऽऽसीदमरावत्याः शाखानगरसन्निभा । zAkhAmRga'zatA''kIrNA हरिकान्ताऽभिधा पुरो ॥ 20 ॥ सत्राभूत् पृथिवीपालो हरिपालाभिधः सुधीः । हरीणां पालनत्वेन यदाख्या सत्यतां गता ॥ 21 ॥ तस्यामेव पुरि क्रूरो यमकिङ्करसन्निभः । कृतघ्नो निर्दयश्चाभूद निषादो नाम घातकः ॥ 22 ॥ स पापरितः पापो गत्वा नित्यं वनान्तरे । जघानानेकशो जोवान् वराहहरिणादिकान् ॥ 23 ॥ इतस्तस्मिन् पुरासन्ने वनेऽनेकद्रुमाकुले । भूपप्रसादबलिनो वसन्ति स्म बल्लोमुखाः ॥ 24 ॥ तन्मध्ये वानरी काऽपि कापेयविरता सदा । हरिप्रियाऽभिधानाऽभूद् दयादाक्षिण्यशालिनी ॥ 25 ॥ एकदा च निषादोऽयं नृशंसः शस्त्रपाणिकः । अपश्यत् पुरतो घोरं मृगारिं मृगयापरः ॥ 26 ॥ सप्राणोऽपि ततः प्राणभयभीतो द्रुतं द्रुतम् । वा कापि समासनेऽधिरूढो जगतौरुहे ॥ 27 ॥ समारोहन्नसौ तत्र पादपे समलोकयत् । विवृतास्यां भयात् तस्य पूर्वारूढां हरिप्रियाम् ॥ 28 ॥ यस्य बाणप्रहारेण मातङ्गोऽपि विपद्यते । सोऽस्या अपि तदा भौतो यद् भयो भयमीक्षते ॥ 28 ॥ 258 (1) ख घ ठ - समाकीर्णा । Page #260 -------------------------------------------------------------------------- ________________ 260 श्रीशान्तिनाथचरित्रे व्याघ्रात् त्रस्तं तमुद्दीक्ष्य वानरी सा मटित्यपि । प्रखिआयात्मनः क्षोभं प्रसन्नवदनाऽभवत् ॥ 30 ॥ विखस्तोऽभून निषादोऽथ निषस्मश्च तदन्तिके । सा तस्य शिरसः केशान् व्यावणोद् बन्धुवासला ॥ 31 ॥ तदुत्सङ्गे शिरः कृत्वा सुप्तोऽसौ विटपाश्रितः । वीक्ष्य निद्रायमाणं तं व्याघ्रः प्रोवाच वानरीम् ॥ 32 ॥ भद्रे ! नोपवतिं वेत्ति सर्वकोऽपि महीतले । मनुष्यस्तु विशेषेणास्मिन्नर्थे श्रूयतां कथा ॥ 33 ॥ एकस्मिन् सनिवेशेऽभूत् शिवस्वामीति स हिजः । स्वतीर्थवन्दनाहेतोनिरगानिजमन्दिरात् ॥ 34 ॥ एकस्यां पतितोऽटव्यां तृष्णार्तोऽन्वेषयन् जलम् । पुराणकूपमद्राक्षौद् गूढं तरुलतादिभिः ॥ 35 ॥ कत्वा दाम टणेस्तेन बड्वा च करपत्रकम् । कूपान्त: क्षेपयामास जला) सोऽजडाशयः ॥ 36 ॥ रज्ज्वा तत्र विलग्यको निर्ययौ कूपकात् क्पिः। सफलोऽयं ममारम्भ इति दध्यौ हिजोऽपि हि ॥ 37 ॥ पुनहितीयवेलायां व्याघ्रसौ विनिर्ग्तौ। ब्राह्मणस्याङ्गियुम्मं ते प्रणेमुः प्राणदायिनः ॥ 38 ॥ मतिमान् वानरस्तेषु जातिम्मरणपण्डितः । द्विजातिं ज्ञापयामास लिखित्वेत्यक्षरावलिम् ॥ 38 ॥ वसामो मथुरोपान्ते वयं तत्र त्वयाऽपि हि । समागम्यं ततः किञ्चित् खागतं ते करिष्यते ॥ 40 ॥ Page #261 -------------------------------------------------------------------------- ________________ पञ्चम प्रस्तावः । कूपेऽमुभिन्मनुष्योऽपि पतितोऽस्ति परं त्वया । न झुत्तार्यो यतः सोऽयं कृतघ्नः किं करिष्यति ? ॥ 41 ॥ इत्युदीर्य ययुस्तेऽथ चिन्तयामास स हिजः । . कथमेष मनुष्योऽपि वराको न हि कष्यते ? ॥ 42 ॥ सर्वस्याप्युपकारो हि विधातव्यः स्वशक्तितः । मनुष्यजन्मन: सारमेतदेव निगद्यते ॥ 43 ॥ कूपे क्षिप्वा ततो रज्जु सोऽम्याष्टो हिज्ञ्म्ना। कोऽसि त्वं कुत्र वास्तव्य इति पृष्टो जगाद च ? ॥ 44 ॥ अहं हि मथुरावामी स्वर्णकारोऽत्र केनचित् । कारणेनागत: कूपे पतितः तृष्णयाऽदितः ॥ 45 ॥ कूपान्तरप्ररूढस्य शाखामालम्बा शाखिनः । यावदस्थामहं तावत्ते पेतुर्वानरादयः ॥ 46 ॥ समानयसनत्वाच्च त्यक्तवैरा: परस्परम् । परोपकाररसिक ! त्वया जौवापिता वरम् ॥ 47 ॥ मथुरायां समागच्छेरित्युदित्वा ययौ च सः । हिजम क्रमयोगेण तत्र प्राप्तो भुवि भ्रमन् ॥ 48 ॥ ततोऽसौ वानरो दक्षस्तमुद्दीक्ष्योपलक्ष्य च । दृष्टः सम्मानयामास तत्कालं पेशलैः फलैः ॥ 48 ॥ व्याघ्रोऽपि तस्य सम्मानं विधातुं वाटिकां गतः । जघान चाविवेकित्वात् तत्र राजसुतं बलात् ॥ 50 ॥ तस्याभरण मादाय बहुमूल्यं सुखेन सः । ब्राह्मणाय ददौ तस्मै जीवितव्यप्रदायिने ॥ 51 ॥ Page #262 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे कृतप्रणामं दीर्घायुभवेत्याशौगिरा स तम् । तुष्टस्तुष्टाव किं कोऽपि नोपकारेण तुष्यति ? ॥ 52 ॥ सतश्च ब्राह्मणो नत्वा मथुरायां जनार्दनम् । पृच्छन् पृच्छन् पुरोमध्ये स्वर्णकारगृहं ययौ ॥ 53 ॥ सलोभो लोलुपो दूरादीषद् दृश्याऽवलोक्य तम् । अधोदृष्टिस्तथैवाऽस्थाद् रचयन् भूषणादिकम् ॥ 54 ॥ ब्राह्मणः स्माह भोः ! किं नु नाडिन्धम ! न वेसि माम् ? / सम्यग नाहं विजानामौत्युक्त तेनावदत् पुनः ॥ 55 ॥ येन त्वमटवीमध्ये पुरा कूपात् समुद्धृतः । सोऽस्मि हिजो महाभागागत: प्राघुणिकस्तव ॥ 56 ॥ ततोऽसावुपविष्टः सन्नीषनमो ननाम तम् । ढोकयित्वाऽऽसनं किं ते करोमोति जगाद च ? ॥ 57 ॥ भूषणं दर्शयित्वाऽथ विप्रः प्रोवाच मुष्टिकम् । दक्षिणायामिदं लब्ध मया क्वापि कुतोऽपि हि ॥ 58 ॥ अस्य मूल्यविधौ धौमांस्त्वमेवासि महाशय ! / तगृहीत्वा यथायोग्यं मूख्यं भव्यं प्रयच्छ मे ॥ 58 ॥ इति तस्यापयित्वा तबद्यां स्नातुं ययौ हिजः । शुश्राव स्वर्णकारश्च पटहोहोषणामिमाम् ॥ 6 ॥ हत्वाऽद्य राजतनयं केनाम्यात्तं विभूषणम् । यस्तं वेत्ति स आख्यातु वध्योऽसौ भूपतेर्यतः ॥ 61 ॥ इत्याकर्ण्य कलादोऽपि वितर्काऽऽकुलितोऽभवत् । मयैव घटितं होतदिति सम्यग् विवेद च ॥ 62 ॥ Page #263 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । 263 दध्यौ चासंस्तुतो मेऽयं श्रोत्रियो गोत्रिकश्च न । तत्कथं युज्यते कर्तुमस्यार्थेऽनर्थमात्मन: ? ॥ 63 ॥ ततश्च पटहं धृत्वा गत्वा दत्त्वा च भूषणम् । राजे तदपहर्तारं ब्राह्मणं तं न्यवेदयत् ॥ 64 ॥ राज्ञाऽऽज्ञाप्य निजान् पत्तीन् स बवाऽऽनायितस्ततः । पृष्टाः पौराणिकाः किं भोः ! युज्यतेऽत्र ममत्यथ ? ॥ 65 ॥ तेऽवीचन् वेदवेदाङ्गपारगोऽपि द्विजोत्तमः । महाहत्याकरो राज्ञा वध्यो नास्त्यत्र पातकम् ॥ 66 ॥ रासभारोपितं कृत्वा राजादेशात् पदातयः । रक्तचन्दनलिप्तं च तं निन्युर्वध्यभूमिकाम् ॥ 67 ॥ नीयमानो महात्माऽसौ चिन्तयामास चेतसि । अहो ! मे दैवदोषण कीदृशी दुर्दशाऽभवत् ? ॥ 68 ॥ अहो ! दुष्टस्य धृष्टस्य मुष्टिकस्य कृत्घ्न्ता। व्याघ्रवानरयोः पश्य कीदृशी च कृतज्ञता ? ॥ 68 ॥ स्मृत्वा तदुदितं वाक्यमात्मनशाऽज्ञतां पुनः । पश्चात्तापाऽभितप्ताङ्गः श्लोकयुग्मं पपाठ सः ॥ 70 ॥ व्याघ्रवानरसर्पाणां यन्मया न कृतं वचः । तेनाहं दुर्विनौतेन कलादेन विनाशितः ॥ 71 ॥ वेश्याऽऽक्षकुक्कुराश्चौरनौरमार्जारमर्कटाः । जातवेदाः कलादश्च न विश्वास्या इमे क्वचित् ॥ 72 ॥ (1) ख ठ द च -ज्ञाष्ठ कुरा- / ग वेश्या च कुक्कुराचौरा। गूर्जरभाषानिबाश्रोशान्तिनाथरासनाम्नि पुस्तके तु वेश्याचा राजचौराओत्युपलभ्यते । Page #264 -------------------------------------------------------------------------- ________________ 264 श्रीशान्तिनाथचरित्र इदं पुनः पुनस्तेन पठ्यमानं निशम्य सः । तं च विज्ञाय तत्रस्थो भुजगोऽचिन्तयत्त्विदम् ॥ 73 / वयं येनोवृताः कूपात् पुराऽरण्ये महात्मना । स एवाद्य महोदेवो व्यसने पतितो हहा ! ॥ 74 ॥ उक्तञ्चउपकारिणि विश्रधे साधुजने यः समाचरति पापम् । तं जनमसत्यसन्धं भगवति ! वसुधे ! कथं वहसि ? ॥ 7 ॥ इयत्यपि गते सोऽहं कृत्वा किञ्चिविधानकम् । यास्याम्यस्योपकारस्थातृणं बुद्धिवशाद 'द्रुतम् ॥ 7 ॥ ततश्च वाटिकां गत्वा क्रीडन्तौं सममालिभिः । लतागुल्मान्तरीभूय सोऽदशद राजनन्दिनीम् ॥ 77 ॥ . निराधारा लतेवैषा मूर्छिताङ्गयपतद्भुवि । सख्यस्तूर्णं तदाचख्युः पूत्कुर्वत्यो महीपतेः ॥ 78 ॥ राजा च तत् समाकण्य स्फूर्जथुप्रतिमं वचः । महाशोकाकुल: काममाबाधाविधुरोऽवदत् ॥ 7 ॥ यावबैकस्य दुःखस्य पारमासाद्यते मया । द्वितीयं दौकितं तावच्छिद्रेनों भवन्त्यहो ! ॥ 80 ॥ मान्त्रिकास्तान्त्रिकाश्चैव समाइता म्हीभुजा। चिकित्सा च समारब्धा तत्रैको मान्त्रिकोऽवदत् ॥ 81 ॥ (1) ठ धुवम् । (2) द महाशोकासमाबाधाविधुरो नवरोऽवदत् । Page #265 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । ममास्ति निर्मलज्ञानं तेन जानामि भूपते ! / योऽसो व्यापाद्यते विप्रस्तमवैहि निरागसम् ॥ 82 ॥ अनेन किल कान्तारी पुरा कूपात् समुद्धृताः । . व्यालवानरशार्दूलाः कलादश्च चतुर्थकः ॥ 83 ॥ सोऽयमत्रागतोऽपूजि वानरेण फलादिभिः । अस्य पूजाकते राजन् ! हतो व्याघ्रण ते सुतः ॥ 84 ॥ व्याघ्रदत्तं तमादायालङ्कारमृजुधीरयम् । पाखें कृतोपकारस्थ कलादस्य समागतः ॥ 85 ॥ कलादवचसा देव ! भवता हन्तुमादरात् । समादिष्टोऽथ दृष्टश्च भोगिना तेन सोऽध्वनि ॥ 86 ॥ ततश्च तहिमोक्षार्थ दष्टा युस्स्म्त्सुताऽमुना। यद्येष मुच्यते विप्रस्तदा जीवत्यसावपि ॥ 87 / / अत्रार्थे प्रत्ययः कश्चिदित्युक्ते भूभुजाऽथ सः । तत्रावतारयामास मान्त्रिकस्तं महोरगम् ॥ 88 ॥ नेनाप्यनुमतं सर्वं यदुक्तं मन्त्रवादिना । संजातप्रत्ययो राजा ततश्चामोचयद् विजम् ॥ 88 ॥ मुक्तं दृष्ट्वा हिजन्मानमुरगो गौरवाञ्चितम् । प्रत्याजहार गरलमात्मीयं दंशधावनात् ॥ 80 ॥ अथ सा राजतनया कौमुदीवोदयं य्यौ। राजलोकस्तदा सर्वो बभूव कुमुदोपमः ॥ 81 ॥ तस्य हिजन्मनश्चाग्रे कथयामास मान्त्रिकः । यत्ते दत्तं जीवदानं पवगेनामुना खलु ॥ 12 ॥ 34 Page #266 -------------------------------------------------------------------------- ________________ 266 श्रीशान्तिनाथचरित्रे विप्रोऽवोचदहो ! रम्यं चरित्रं देहिनामिह । क्रूरा अपि कृतज्ञत्वं दधत्यन्ये कृतघ्नताम् ॥ 83 ॥ दधात्वसौ भूतधात्री दावेव पुरुषौ सदा । उपकारे मतिर्यस्य यश्च नोपकृतं हरेत् ॥ 84 ॥ ततश्च विस्मयाद्राज्ञा पृष्टः कथयति स्म सः । आ समारभ्य प्रवासादि बन्धनान्तां निजां कथाम् ॥ 85 ॥ पुनः स्माह महाराज ! सुखदुःखकतौ कृतौ । ध्रुवं कृतान्त एवैकः सर्वेषामिह देहिनाम् ॥ 86 ॥ तत्कथाश्रवणाद् गाढं तुष्टेनाथ महीभुजा । शिवस्वामी कृतः स्वामी विषयस्य गरीयसः ॥ 87 ॥ शिवस्वाम्यपि देशे वे कृतज्ञैकशिरोमणिः । प्रावर्तयन्त्रागपूजाविधाने नागपञ्चमीम् ॥ 88 ॥ कथयित्वा कथामेतां पुनर्व्याघ्रोऽब्रवीदिदम् । हरिप्रिये ! यथा तेन सरलेन द्विजन्मना ॥ 66 ॥ कलादाद्दिपदः प्राप्ता निषादोऽयं तथैव हि । विधाता ते महानर्थं तन्मुञ्चैनं ममाशनम् ॥ 200 ॥ (युग्मम्) एवमुक्ताऽपि नामुञ्चत् साधुप्रकृतिवानरो । यावत्तावत् स आसोनो व्याघ्रस्तस्य तरोरधः ॥ 1 ॥ इति व्यचिन्तयदर्3o ! तिरश्चामपि चेतसि । मैत्रयादि दृश्यते बुद्धिर्दुर्लभा या तु योगिनाम् ॥ 2 ॥ प्रबुद्धस्याथ दुष्टस्य निषादस्य दुरात्मनः । अस्वपद् वानरी साऽपि निवेश्या निजं शिरः ॥ 3 ॥ Page #267 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । 267 व्याघ्रोऽप्यभ्यासमागत्व तं जगाद निषादकम् । मित्रं मामनया कृत्वा nirbhayo bhava srvtH.|| 4 // सप्ताहक्षुधितस्यैनां समर्पय न चेद्थ्। प्रभूतेनापि कालेन स्वगृहं न गमी ततः ॥ 5 ॥ अपरं च न सङ्गोऽस्याः शुभोदर्काय ते ध्रुवम् । नाश्रौषोस्त्वं पुरा किं वा वानरेण हतो नृपः ? ॥ 6 ॥ इत्यर्थे श्रूयतां भद्र ! प्रथयामि कथामहम् । सहर्षः स निषादोऽपि प्राहाऽऽख्याहि शृणोम्यहम् ॥ 7 ॥ पुरे नागपुर भूपः स्वरूपजितमन्मथः । शत्रुवंशवजस्यासीहावाभः पावकाह्वयः ॥ 8 ॥ वाहकेल्यां शूकलेन वाजिना कान्नेऽन्य्दा। बलात्रोतो नृपो दूरमध्वानं प्रविलय सः ॥ 8 ॥ एकाकिनो वने तस्मिन् भ्रमतो नृप्तेस्त्दा। क्षुधितस्य वार्तस्य मिलितः कोऽपि वानरः ॥ 10 ॥ फलान्यानीय रम्याणि तेन दत्तानि भूभुजे । दर्शितं शुचिपानीयपूर्णं चापि सरोवरम् ॥ 11 ॥ फलान्याखाद्य पीत्वा च वारि हारि धरापतिः । पाससाद परां प्रीतिं मनसस्तावदागतम् ॥ 12 ॥ तत्सैन्यं मन्त्रिसामन्तवाजिवारणबन्धुरम् । नीतोऽसौ वानरो राज्ञा कृतज्ञेन निजं पुरम् ॥ 13 ॥ बुभुजे सोऽथ पक्वान्नं मोदकादि मुहुर्मुहुः । फलानि कदलौचूतप्रमुखानि नृपाज्ञया ॥ 14 ॥ Page #268 -------------------------------------------------------------------------- ________________ 268 श्रीशान्तिनाथचरित्रे स्मरापकति तां च तं सदा निजपार्श्वगम् । चकार नृपतिश्चैषा प्रकृति: पौरुषी यतः ॥ 15 ॥ वसन्ते सङ्गतेऽन्येद्यु: कामिनां चित्तशालिनाम् । ऋतौ पुष्यफलाकोणे कानने ऽकमिताक्षते ॥ 16 ॥ अन्दोलजलकेल्यादि प्रक्रीय क्द्लीर्हे। सुष्वाप श्रमनाशाय प्लवगे त्वङ्गरक्षके ॥ 17 ॥ (युम्मम् ) कुधिया कपिना तेन स्वामिभ्क्त्त्व्मानिना। ममरव्याजतो राज्ञः कृत्ता खड्नेन कन्धरा ॥ 18 ॥ यथा तेन क्षितौशन हितादपि हि वानरात् । प्राप्तं तु मरणं तस्मात्तदियं श्रेयसे न ते ॥ 18 ॥ इत्याकर्ण्य कथा तेन व्याधनाश हरिप्रिया । पातिताऽस्य मृगारातेः पुरः प्रोवाच तामसी ॥ 20 ॥ .. न धार्य हृदये दुःखं भने ! प्राप्ता त्वया ननु । तादृशी फलसम्प्राप्तिर्यादृश: सेवितो नरः ॥ 21 ॥ प्रत्युत्पन्नमतिः साऽथ व्याघ्र स्माह स्वसंज्ञया । रक्षणीया त्वया नाहं भक्षणीयैव केवलम् ॥ 22 ॥ हितं ते वच्म्यदो वाक्यं वानराणां मृगाधिप ! / प्राणा वसन्ति लाङ्गले ग्राद्यास्तत्रैव तत्त्वया ॥ 23 ॥ तथैव कृतवान् व्याघ्रः सहसा साऽपि वानरौ । वृक्षे त्वरितमारूढा पुच्छं मुक्त्वा मुखेऽस्य तत् ॥ 24 ॥ (1) द कामिवान्य्छिते। Page #269 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । 268 विलक्षवदनो व्याघ्रो व्याघुट्याऽगाददृश्यताम् । उत्ततार ततो वृक्षात् सनिषादा च वानरी ॥ 25 ॥ अग्रे भूत्वा तया निन्ये स स्वावासे लताश्रये । तस्याः शिशवस्तवासंस्तेषां पार्वे निवेश्य तम् ॥ 26 ॥ विधातुं स्वागतं तस्य सा tvnaalsyshaalinii| वनमध्ये ययौ स्वादुफलानयनहेतवे ॥ 27 ॥ (युग्मम् ) जिघत्सुना निषादेन तदपत्यानि तान्यपि । खादितानि कुतः कृत्याक्त्यवेदो दुरात्मनाम् ? ॥ 28 ॥ फलान्यादाय स्वादूनि वानरी याव्दाय्यो। ' तावत्मप्तं निषादं तमपश्यन्त्र च तान् शिशून् ॥ 28 ॥ तथाऽप्युत्थाप्य यत्नेन दत्त्वा चास्मै फलानि सा। अपत्यान्वेषणं कर्तुं साधं तेन प्रचक्रमे ॥ 30 ॥ पातिताऽपि पुरा वृक्षादपत्येष्वशितष्वपि । प्रतिपन्नसगर्भेऽस्मिन् नाशशङ्गे तथाऽप्यसौ ॥ 31 ॥ दध्यौ चित्ते निषादोऽपि विषादाकुलितो भृशम् । अहो ! मेऽद्य समस्तोऽपि व्यापारोऽभूनिरर्थकः ॥ 32 ॥ रिक्त एव कथं गेहे यास्यामीति विचिन्त्य सः ? / 'यध्या चाहत्य हतवान् होनस्तामेव वानरीम् ॥ 33 ॥ तां च कावाक्कतौ क्षिआ नौद्यमानां निरीक्ष्य सः । आविर्भयाऽवदद व्याघ्रः किमिदं रे तं त्वया ? ॥ 34 ॥ (1) कर व्यापाद्य वानरी स्कन्धे निधाय प्रचचाल स्ः॥ यावत्ययात्यसौ गेहं प्रति तावद्ददर्श च । Page #270 -------------------------------------------------------------------------- ________________ 270 श्रीशान्तिनाथचरित्रे यया त्वं पुत्रवत् पाप ! पालितो लालितश्चिरम् । तस्याः प्रकुर्वतो घातं किं न ते ऽशटितौ करौ ? ॥ 35 ॥ र पापिष्ठ ! निकृष्टाज्ञ ! कृतघ्न्नाभव्य ! दुर्मते !! प्रयाहि मेऽप्यवध्योऽसि त्वन्मुखं वोच्यते कथम् ? ॥ 36 ॥ निषादश्चागतो गेहे ज्ञात्वा तहृत्तमादितः । राज्ञा चाज्ञापितो वध्यो बङ्घाऽसौ बन्धनैर्दृढम् ॥ 37 ॥ राजादिष्टैर्नरैर्यावत् स नीतो वध्यभूमिकाम् । तावदु व्याघ्रोऽवदद्युक्तमहो ! नैतस्य मारणम् ॥ 38 ॥ अथ तैर्विस्मयापनैः कथितं तन्महीभुजे । स्वयं राजाऽपि तत्त्रागात् कौतुकोत्तानमानसः ॥ 38 ॥ तथैव व्याजहाराऽसौ मृगराजो महोपते ! / पापिनोऽस्य वधान्मा bhUstvamapyaMzaharoM'hasaH // 40 // स्वयमेव पतन्त्येव विपत्तौ पापजन्तवः । निमज्जति यथा तूर्णं सम्पूर्णः कलसोऽम्भसि ॥ 41 ॥ राजा प्रोवाच हे व्याघ्र ! तिरश्वोऽपि कथं नु ते । प्रकृष्टा मानवी भाषा, विवेकित्वं तथेदृशम् ? ॥ 42 ॥ व्याओस्येवमभाषिष्ट विशिष्टज्ञानसंयुतः । उद्याने सूरिनास्ति स सर्व कथयिष्यति ॥ 43 ॥ इत्युदित्वा ययौ सोऽथ तं निषादं महीपतिः । पुर्खा निष्कासयामास सुरेन्द्र इव सङ्गमम् ॥ 44 ॥ 1 (1) द लोटितौ । Page #271 -------------------------------------------------------------------------- ________________ पञ्चमः प्र्स्ताव्ः। 271 ततश्च वनखण्डान्तर्मूत धर्ममिवाग्रतः । ददर्शायं परिवृतं सूरिं भूरितपोधनैः ॥ 45 ॥ नमस्कृत्य गुरोः पादावनुज्येष्ठं मुनीनपि । उपविश्य च गुर्वन्ते पप्रच्छेवं कृताञ्जलिः ॥ 46 ॥ प्रभो ! सर्व विजानासि निर्म्ल्ज्ञ्यान्च्क्स्सुस्सा। तेन पृच्छामि सा मृत्वा कां गतिं वानरी ययौ ? ॥ 47 ॥ गुरुः प्रोवाच भूपाल ! mraaldhvlaashyaa| धर्मध्यानपरा धन्या सुरलोकमियाय सा ॥ 48 ॥ यतः तपःसंयमदानोपकारेषु निरत: सदा । गुरुवाक्यरुचिर्जीवो दयावांश्च दिवं गमी ॥ 48 ॥ अपृच्छद्भूपतिर्भूयो भूयः पापपरायणः । जात्या च क्रियया चापि निषादाख्यः क्व यास्यति ? ॥ 50 ॥ सूरिश्च कथयामास सर्वस्यापि स्फुटं यदः । यद्यस्य पापिन: स्थानं किमन्यवरकं विना ॥ 51 ॥ जीवहिंसामृषावादस्तेनान्यस्त्रीनिषेवणैः । परिग्रहकषायैश्च विषयविषयोक्कतः ॥ 52 ॥ कृतघ्नो निर्दयः पापी परद्रोहविधायकः । रौद्रध्यानपर: क्रूरो नरो नरकभाग् भवेत् ॥ 53 ॥ (युग्मम्) प्रस्तावादपरगतिद्वयलक्षणमपि शृणु । पिशुनो गोमतिश्चैव मित्रे शाठ्यरत: सदा ॥ 54 ॥ (1) ठ पिशुनो दुर्विनोत छ । Page #272 -------------------------------------------------------------------------- ________________ 272 श्रीशान्तिनाथ चरित्रे आर्तध्यानेन जीवोऽयं तिर्यग्गतिमवाप्नुयात् । मार्डवार्जवसम्पत्रो गतदोष कषायकः । न्यायवान् गुणग्टहाश्च मनुष्यगतिभाग् भवेत् ॥ 55 ॥ पृच्छति स्म पुनर्भूपः कथं व्याघ्रो मनुष्यवाक् 1 निषाद सूदनाद येन वारितोऽहं प्रभो ! बलात् ॥ 56 ॥ जगाद पुनराचार्यो भूपते ! शृणु कारणम् । सौधर्मे देवलोकेऽस्ति शक्रसामानिकः सुरः ॥ 57 ॥ तस्य प्राणप्रिया देवी चत्वा कापि मनुष्यभूत् । रक्षपालाः सुरास्तस्या अपृच्छंस्तप्रियं सुरम् ॥ 58 ॥ स्वामिन्नस्मिन् विमाने का भविता देवता न वा ? | तेन सा वानरी तेषां भाविनी देवतोदिता ॥ 58 ॥ व्याघ्ररूपधरो भूत्वा तत्परीचार्थमागतः । एको देवस्ततो राजंस्तस्य वाग् मानुषी वरा ॥ 60 ॥ हरिप्रियानिषादाभ्यां सह तेन विनिर्ममे । विवादो बहुधा मायाशृगालानुचरेण च ॥ 61 1 प्रतिबुद्धस्ततो राजा राज्यं न्यस्य सुते निजे । तेषामेव मुनीन्द्राणां पार्श्वे जातो महाव्रती ॥ 62 ॥ हरिपालाख्यराजर्षिः पालयित्वा व्रतं चिरम् । सुरलक्ष्मीमवापोच्चैस्तस्मिब्रेव सुरालये ॥ 63 ॥ इति निषादवानरी कथा । यथाऽसौ नरकं प्राप्तो निषादो जीवहिंसया । तथाऽन्योऽपि भवेत्तस्मात्त्याज्येयं सर्वथा त्वया ॥ 64 ॥ Page #273 -------------------------------------------------------------------------- ________________ पञ्चमः प्र्स्ताव्ः। 273 श्रुत्वा मेघरथस्योक्तिं श्येनोऽवोचमहीपते ! / धर्माधर्मविचारं त्वं करोथेवं सुखौ यतः ॥ 65 ॥ पारापतोऽयं मद्भीतः शरणं त्वां समाश्रितः । .. बुभुक्षाराक्षसीग्रस्तः शरणं कं श्रयाम्यहम् ? ॥ 66 ॥ राजन् ! सत्पुरुषोऽसि त्वं दुःखं कस्यापि नेच्छसि । रक्ष रक्ष कपाशूर ! तदेनमिव मामपि ॥ 67 ॥ क्लत्याकत्वं स्वयं वेत्मि किन्वेकं कथयामि ते । मादृशे क्षुधिते क्षुद्रे कोशी धर्मवासना ? ॥ 68 ॥ विवेको क्रौ दया 'धर्मो विद्या स्नेहश्च सौम्यता । सत्त्वं च जायते नैव क्षुधातस्य शरीरिणः ॥ 68 ॥ प्रतिपनमपि प्रायो लुप्यते क्षुत्रिपौडितैः । इत्यर्थे नीतिशास्त्रोक्तो दृष्टान्तः श्रूयतां प्रभो ! ॥ 70 ॥ करीरवनसंकीर्णे निर्जले मरुमण्ड ले । अवामौत् कूपके कापि विजिह्वः प्रियदर्शनः ॥ 71 ॥ नीरासनबिलस्यान्तः सुखेन निव्स्न्सौ। विदधे सर्वदाऽऽहार भकादिजलजन्तुभिः ॥ 72 ॥ सुखप्राप्तिकते तेषामेकेन हरिणा सह । गङ्गदत्ताभिधानेन स मैत्रीत्वं प्रपनवान् ॥ 73 ॥ कूपान्तरक्ततावासा चित्रलेखा च सारिका । बभूव मधुरालापा तस्य सर्पस्य वल्लभा ॥ 74 ॥ (1) सत्यं । Page #274 -------------------------------------------------------------------------- ________________ 274 श्रीशान्तिनाथचरित्रे एवं गच्छति कालेऽस्याऽन्यदा haadshvaarssikii| अनावृष्टिरभूत्तेन कूप तत्राम्बु निष्ठितम् ॥ 75 ॥ तस्मिंश्च निष्ठिते सर्वे जलजीवाः क्षयं ग्ताः। तदाऽऽहारस्य तस्याहेवृत्तिच्छेदोऽभवत्ततः ॥ 76 ॥ गङ्गदत्तस्तु शालूरः पश्शेषकताशनः । जीवनन्येद्यरित्यूचे सर्पणायं रह:स्थितः ॥ 77 ॥ भद्राहं क्षुधितोऽत्यन्तं त्वज्जातिकतभक्षणः । सा त्वनावृष्टिदोषेण विगता किं करोम्यहम् ? ॥ 78 ॥ सोऽथ दध्यावयं क्रूरो निहन्तुं मां स्मीह्ते। रक्षामि स्वं ततोऽमुभात् कृत्वोपायं हि कञ्चन ॥ 7 ॥ इति ध्यात्वाऽवदत् स्वामिन् ! गत्वा सिन्धुहूदादिषु । निजजातिं विलोभ्याहमानेष्यामि कृते तव ॥ 8 ॥ धृत्वा चपटे चित्रलेखा नेष्यति तत्र माम् । ततस्ते प्रचुरा नित्यं प्राणयात्रा भविष्यति ॥ 81 ॥ अथानेन समादिष्टा तदर्थं पक्षिणी स्का। चञ्चा कृत्वा मुमोचैनं नीत्वा क्वापि महादे ॥ 2 ॥ नीरमध्यप्रविष्टोऽसौ संजातः सुखभाजनम् । . . तदाशयमजानत्या भणितचित्रलेखया ॥ 3 ॥ एह्येहि भद्र ! शीघ्रं त्वं विधाय स्वसमीहितम् । कष्टेन वर्तते खामी सोऽथ तामित्यभाषत ॥ 84 ॥ प्राख्याहि भद्रे ! प्रियदर्शनस्य न गङ्गदत्तः पुनरेति कूप्म्। Page #275 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । बुभुचितः किं न करोति पापं ? क्षीणा नरा निष्करुणा भवन्ति ॥ 85 ॥ इत्यात्मचिन्तितं तस्या आख्याय पुनरब्रवीत् । त्वयाऽपि तस्य विश्वासो न कर्तव्यः कथञ्चन ॥ 86 ॥ एवं राजन् ! क्षुधार्तः सन् कृत्याक्कृत्यं न वेद्माहम् । तदाशु प्रीण्य त्वं मां यावत् प्राणा न यान्त्यमी ॥ 87 ॥ एवं श्येनेन भणिते प्रोवाच जगतीपतिः । यच्छामि ते वराहारं भद्र! त्वं क्षुधितो यदि ॥ 88 ॥ पक्ष्यूचे नान्य आहारोऽस्माकमिष्टो विनाऽऽमिषम् । तदप्यानीय शूनाया दास्यामीति नृपोऽवदत् ॥ 88 ॥ पश्यतो मेऽङ्गिनो मांसं छित्त्वा चेहोयते ततः । तिर्भवेदिति पुनर्वदति स्म स नोडजः ॥ 80 ॥ राजोचे यत्प्रमाणोऽयं भवेत् पक्षौ तुलाष्टतः । तावन्मात्रं निजं मांसं यच्छामि किमु ते वद ? ॥ 81 ॥ 235 एवमस्त्विति तेनोक्ते तुलामानाययन्नृपः । न्यवेशयच्च तत्रैकपार्श्वे पारापतं द्विजम् ॥ 82 ॥ उत्कृत्योत्कृत्य देहं स्वं तीक्ष्णतुरिकयाऽक्षिपत् । द्वितीयपार्श्वे मांसं च करुणारससागरः ॥ 83 ॥ छित्त्वा निजकमांसानि स चिक्षेप यथा यथा । पारापतोऽधिकतरमवर्धिष्ट तथा तथा ॥ 84 ॥ गुरुभारममुं ज्ञात्वा खगं साहसिकाग्रणीः । तुलायामारुरोहाऽस्यां स्वयमेव महीपतिः ॥ 85 ॥ Page #276 -------------------------------------------------------------------------- ________________ 276 श्रीशान्तिनाथचरित्रे तुलारूढं नृपं दृष्ट्वा सकलोऽपि परिग्रहः । हाहाकारं प्रकुर्वाणः सविषादमदोऽवदत् ॥ 6 ॥ हा ! नाथ ! जीवितत्यागसाहसं किं करोष्यदः ? | एकस्य पक्षिणोऽस्यार्थे किमस्मांश्चावमन्यसे ? ॥ 87 ॥ दमउत्पातिकं किञ्चित् प्रभो ! सम्भाव्यते यतः । भवेन्नैतादृशो भारः क्षुद्रकायस्य पक्षिणः ॥ 88 ॥ परोपकारकरणरसिकः सरलाशयः । थोपयोगं भूपोऽसौ न ददौ ज्ञानवानपि ॥ 88 ॥ इदं च चिन्तयामास धन्यास्ते धरिणीतले । निर्वाहयन्ति ये श्रेयः कार्यमङ्गीकृतं खलु ॥ 300 ॥ सर्वोऽपि स्वार्थलुब्धोऽयं चलस्नेहः परिग्रहः । कृतघ्नमशुचेर्गेहं देहं चापि विनश्वरम् ॥ 1 ॥ अपेक्षयाऽनयोः सोऽहं स्वार्थभ्रंशं करोमि किम् ? / स्वसन्धां पूरयिष्यामि यद्दा तद्दा भवत्वहो ! 2 अत्नान्तरे चलत्स्वर्णकुण्डलालङ्गतश्रुतिः । किरोटहारकटकधारी कश्चित् सुरो वरः ॥ 3 आविर्भूय जगादेवं धन्योऽसि त्वं महोपते ! / तव धीर ! दयावीर ! सफले जन्मजीविते ॥ 4 ॥ येनाद्य त्वगुणग्रामं शशाङ्क करनिर्मलम् । ईशानेन्द्रः सभामध्ये प्रशशंस सविस्मयः ॥ 5 ॥ अश्रद्दधानस्तमहं त्वत्परीक्षार्थमागतः । अधिष्ठित मया होतो पूर्वमत्सरिणौ खगौ ॥ 6 ॥ Page #277 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । 277 277 प्रथापुच्छवृपो वैरं कथं देवानयोरभूत् ? / इत्याख्याहि यतोऽस्माकं वर्तते कौतुकं महत् ॥ 7 ॥ पाख्यच्च विदशोऽत्रैव नगरे स्म्भूत्पुरा। वणिक् सागरदत्तो विजयसेना च तप्रिया ॥ 8 ॥ युगलेन समुत्पत्री वान्निज्य्क्ल्याऽन्वितौ। धननन्दननामानावभूतां नन्दनौ तयोः ॥ 8 ॥ पितरं समनुज्ञाप्य सार्थेन स्म्म्न्य्दा। जग्मतुस्ती वणिज्यार्थं पुरं नागपुराभिधम् ॥ 10 ॥ व्यवहारं प्रकुर्वद्भां ताभ्यामकमुपार्जितम् । बहुमूल्यं तत्र रत्नं कथञ्चिदैवयोगतः ॥ 11 ॥ ततस्तौ तस्य लोभनान्योन्यघाताभिलाषिणी । मज्जन्तावन्यदा नद्यां विवादमिति चक्रतुः ॥ 12 ॥ एकोऽवोचन्मयैवेदं चारु रत्नमुपार्जितम् । द्वितीयः माह मयका त्वं लोभं कुरुषे वृथा ॥ 13 ॥ इत्यन्योन्यं रुषाक्रान्तौ तौ युद्धाऽरुन्न्लोच्नौ। पतितौ निम्नगानौर चार्तध्यानेन संस्थितौ ॥ 14 ॥ संजातौ पक्षिणावेतौ वनमध्ये त्तोऽधुना। मिलितौ कलहायन्ती मया भोः ! समधिष्ठितौ ॥ 15 ॥ इत्युक्त्वा निर्जरः सोऽथ जगाम त्रिदशालयम् । पप्रच्छुविस्मयापनाः सभ्या मेघरथं नृपम् ॥ 16 ॥ नृनाथ ! विदशः कोऽयं येन यूयं निरागसः । विधाय बहुधा मायां पातिताः प्राणसंशये ? ॥ 17 ॥ Page #278 -------------------------------------------------------------------------- ________________ 278 श्रीमान्तिनाथचरित्रे ततो मेघरथो राजा जगाद यदि कौतुकम् । भवतामस्ति तत्सावधानाः शृणुत मद्दचः ॥ 18 ॥ इतो भवादतिक्रान्ते पञ्चमेऽहं भवेऽभवम् । अग्रजोऽनन्तवीर्यस्य बलदेवोऽपराजितः ॥ 18 ॥ तदाऽऽवयोरभूच्छत्रुदंमितारिर्महाभुजः । अपहृत्य सुतां तस्य स आवाभ्यां निपातितः ॥ 20 ॥ भ्रान्त्वा संसारकान्तारमिहैव भरतार्धके 1 अष्टापदगिरेर्मूले सोऽभवत्तापसात्मजः ॥ 21 ॥ कृत्वा बालतपो मृत्वा सुरूपाख्योऽमृताशनः । ईशानकल्पे जातोऽयं तदेन्द्रः प्रशशंस माम् ॥ 22 ॥ अश्रद्दधत्प्रशंसां तामिहायातस्ततः परम् । यज्जातं भवतां तद्दि प्रत्यक्षं सर्वमेव भोः ! ॥ 23 ॥ स्ववृत्तं देववृत्तं च तावाकर्यं विहायसौ । संजातजातिस्मरणौ स्ववाचैवं जजल्पतुः ॥ 24 ॥ इदं वचरितं स्वामिन् ! श्रुत्वा संवेग आवयोः । संजातोऽतिगुरुश्चित्ते यत् कर्तव्यं तदादिश ॥ 25 ॥ राज्ञोक्तं भोः ! सुदृष्टित्वं प्रतिपद्य महाशयौ ! | भावसारं विदधोथोऽनशनं पापनाशनम् ॥ 26 ॥ ततस्तौ विहितप्रायौ स्मृतपञ्च नमस्कृती । मृत्वा धन्धौ समुत्पन्नौ देवौ भुवनवासिषु ॥ 27 ॥ पौषधं पारयित्वा तं विधिना कृत्वा च पारणम् । भोगानभुङ्क्त भूयोऽपि राजा मेघरथः सुधीः ॥ 28 ॥ Page #279 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । परोषहोपसर्गेभ्योऽभीतः संवेगवासितः । सोऽन्यदाऽष्टमभक्तेन तस्थौ प्रतिमया स्थिरः ॥ 28 ॥ अष्टाविंशतिलक्षाणां विमानानामधीशिना । अत्रान्तरे भक्तिवशादीशानेन्द्रेण जल्पितम् ॥ 30 ॥ माहात्मा निर्जिताऽशे षत्रैलोक्य ! गतकल्मष ! / भविष्यदर्हते तुभ्यं महासत्त्व ! नमो नमः ॥ 31 ॥ तमाकर्ण्य समीपस्थाः पृच्छन्ति स्मेति तत्रियाः । स्वामिन् ! कस्य नमस्कारो युष्माभिर्विहितोऽधुना ? ॥ 22 ॥ सोऽवदत् शृणु त्रैलोक्यसुन्दरि ! क्षितिमण्डले । नगी पुण्डरीकियां राजा मेघरथाभिधः ॥ 33 ॥ कृताष्टमतपःकर्मा स्थिरप्रतिमया स्थितः । वर्तमानः शुभध्याने मया भक्त्या नमस्कृतः ॥ 34 ॥ ( युग्मम् ) एवंविधशुभध्यानाद धमें तल्लीनमानसम् । शक्ताञ्चालयितुं नैनं सेन्द्रा अपि दिवौकसः ॥ 35 ॥ इत्याकर्ण्य सुरूपातिरूपे तद्दल्लभे उभे । 278 क्षोभनार्थं नृपस्यास्य समीपे समुपेयतुः ॥ 3.6 ॥ उत्कृष्टरूपलावण्य कान्तियुक्त सविभ्रमे । सुशृङ्गारे पुरो भूत्वा तस्यैवं ते जजल्पतुः ॥ 37 ॥ आवां देवाङ्गने स्वामिंस्त्वयि स्नेहविमोहिते । हायाते ततो वाच्छां पूरय त्वं प्रियावयोः ॥ 38 ॥ विमुच्च त्रिदशाधीशं स्वाधीनं निजकं पतिम् । श्रवामिहागते लुब्धे त्वद्रूपगुणयौवनैः ॥ 38 ॥ Page #280 -------------------------------------------------------------------------- ________________ श्रौशान्तिनाथचरित्र इत्यादिरागजननपेशलैर्वचनैस्तयोः । हावभावैश्च विविधैर्न लुब्धं तस्य मानसम् ॥ 40 ॥ अनुकूलोपसगांस्ते विधाय सकलां निशाम् । प्रशान्तविक्रिये प्रातरेवं संस्तुवत: स्म तम् ॥ 41 ॥ सरागं हृदयं चक्ररागणापि त्वयाऽऽवयोः । अहो ! चित्रं न रतोऽसि प्रक्षिप्तोऽप्यत्र सुन्दर ! ॥ 42 ॥ विलीयते नरो लोहमयोऽप्यस्मदिचेष्टया । न स्तोकमपि ते धौर ! चचाल हृदयं तया ॥ 43 ॥ क्षमयित्वाऽपराधं खं नमस्कृत्याथ तं नृपम् । कुर्वत्यौ तद्गुणश्लाघा जग्मतुस्ते निजाश्रयम् ॥ 44 ॥ प्रतिमां पारयामास पौषधं च यथाविधि । राजा मेघरथः प्रातर्विदधे पारणं ततः ॥ 45 ॥ अन्यदाऽऽस्थानमासौन: ससामन्तः स भूपतिः । उद्यानपालकेनैवं भणितो भक्तिपूर्वकम् ॥ 46 ॥ स्वामिन् ! संवयंसे दिध्या यदद्य नगरे तव । जनकः समवासार्षीज्जिनो घनरथः प्रभुः ॥ 47 ॥ . सतो दानं हिरण्यादि दत्त्वाऽस्मै पारितोषिकम् । कुमारसंयुतो राजा ययौ नन्तुं जिनेखरम् ॥ 48 ॥ वन्दित्वा भगवन्तं तं शेषानपि तपोधनान् । निषसाद यथास्थानं भक्तिभावितमानसः ॥ 4 ॥ अत्रान्तर जिनः सर्वभाषानुगगिरा वराम् । जन्तूनां प्रतिबोधार्थं विदधे धर्मदेशनाम् ॥ 50 ॥ Page #281 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । 281 भो भव्याः ! इह कर्तव्यो जिनार्चननमस्कृतौ । अपूर्वपाठ श्रवणे चाऽप्रमादो निरन्तरम् ॥ 51 ॥ पुण्यात्मा यो भवेज्जीवोऽप्रमत्तो ध्र्म्क्र्म्न्नि॥ तस्याऽऽपदपि सौख्याय शूरस्येव प्रजायते ॥ 52 ॥ प्रस्तावेऽत्र गणधरो जिनं नत्वा व्यजिज्ञपत् । प्रभो ! कः शूरनामाऽसौ योऽप्रमत्तो varSa'bhavat ? // 53 // अथावादीजिनो भद्र ! यदि ते श्रुतिकौतुकम् । तदस्याख्यानकं सम्यग् कथ्यमानं मया शृणु ॥ 54 ॥ अस्त्यस्य जम्बूद्वीपस्य मध्यखण्डे हि भार्ते। क्षितिप्रतिष्ठितं नाम पुरं पुरगुणाञ्चितम् ॥ 55 ॥ तं पुरं पालयामास शेषसामन्तवन्दितः । लोकावनैकरसिको वीरसेनाभिधो नृपः ॥ 56 ॥ तस्यासीहारिणी देवी देवीव धरणीगता । ददर्श साऽन्यदा स्वप्ने पुरो यान्तं सुरेखरम् ॥ 57 ॥ पत्युः शशंस सा स्वप्नं सोऽवादीनविता सुतः । चलेन्द्रदर्शनात्सोऽपि भावी किञ्चिञ्चलाचलः ॥ 58 ॥ जज्ञे च समये पुत्रोऽभिधानदिवसेऽस्य च । देवराज इति नाम चक्रे स्वप्नानुसारतः ॥ 58 ॥ तस्मिन् प्रवर्धमानेऽपि स्वप्ने राज्ञान्यदक्षत । शङ्खोज्वलं पुष्टदेहं निजोत्सङ्गगतं सुषम् ॥ 6 ॥ तस्मिंश्च कथिते राज्ञा भणितं देवि ! ते सुतः । भविष्यति महाबाह राज्यभारधुरन्धरः ॥ 61 ॥ Page #282 -------------------------------------------------------------------------- ________________ 252 श्रीशान्तिनाथचरित्रे जातस्य समये तस्याप्यकारि ज्ग्तीभुजा। वसराज इति स्वप्नानुसारेणाभिधा वरा ॥ 62 ॥ क्रमेण वर्धमानोऽसावष्टवर्षोऽखिलाः कलाः । अधोते स्म महाप्राज्ञः कलाचार्यस्य सविधौ ॥ 63 ॥ अन्यदा ज्वरदाघादिरोगग्रस्तशरीरकः । पायुष्ययन्तकालत्वाबभूव पृथिवीपतिः ॥ 64 ॥ दृष्ट्वा रोगादितं भूपं दुःखितोऽभूत् परिग्रहः । लोकाः सम्भूय सर्वेऽपि मन्त्रयाञ्चक्रिरे मिथः ॥ 65 ॥ अयं हि वयसा ज्येष्ठो देवराजोऽस्ति यद्यपि । तथाऽपि हि गुणज्येष्ठो वत्सराजोऽस्त्वसौ नृपः ॥ 66 ॥ जनवादममुं श्रुत्वा सहालोच्यैकमन्त्रिला । खोचके देवराजेन सैन्यं वाजिगजादिकम् ॥ 67 ॥ तं नियुक्तकृतं श्रुत्वाऽऽरवं किमिति भूपतिः ? / पप्रच्छ कथयामास सर्व परिजनोऽस्य तत् ॥ 68 ॥ ततश्च स जगादेवं व्याध्याधिभ्यां निपौडितः । अहो ! अयुक्तं विदधे कार्यमेतदि मन्त्रिणा ॥ 68 ॥ वत्सराजकुमारोऽयं योग्यो राज्यस्य नापरः । परमेतदवस्थोऽहमशक्तः किं करोमि भोः ! 1 ॥ 70 ॥ इत्युक्त्वा संस्थितः सोऽथ devarAjI'bhavanRpaH / विना जनानुरागेगा राज्यं पालयति स्म सः ॥ 71 ॥ चकार वत्सराजोऽपि प्रणिपातादिसत्क्रियाम् । पिवद्देवराजस्य स्वभावविनयान्वितः ॥ 72 ॥ Page #283 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । अनुरागपरं तस्मिन् विज्ञाय सकलं जनम् । दध्यौ मन्त्री वर्धमानो राज्यमेष हरिष्यति ॥ 73 ॥ तदस्मिन्नहिते स्वस्य नोपेक्षा युज्यते खलु । कोमलोऽपि रिपुछेद्यो व्याधिवद् बुद्धिशालिना ॥ 74 ॥ विचिन्त्येदमसौ मन्त्री ज्ञापयामास भूपतिम् । सोऽवदन्ननु भो मन्त्रिन् ! किमत्र क्रियतामिति ? ॥ 75 ॥ मन्त्राचे वत्सराजोऽयं तिष्ठन्नत्र न ते हितः । पुरात्रिर्वास्यतां देव ! तत्कनिष्ठोऽप्यनिष्टकृत् ॥ 76 ॥ ततश्च देवराजेन भूभुजा भणितोऽनुजः । 283 गन्तव्यं त्वयकाऽन्यत्र मुक्ता मे विषयं पुनः ॥ 77 ॥ भ्रातुराज्ञां गृहीत्वा तां जनन्याः स न्यवेदयत् । तच्छ्रुत्वा दुःखिता साऽपि बभूवाश्रुमुखी क्षणात् ॥ 78 ॥ ज्ञात्वा तां दुःखितां वत्सराजोऽवादोत्किमम्बिके ! ? | एवं खेदं करोषि त्वं देह्यादेशं व्रजाम्यहम् ॥ 78 ॥ देवी प्रोवाच हे ऽवत्स ! यद्येवं त्वयका सह । आगमिष्याम्यहमपि भगिन्या सहिता ध्रुवम् ॥ 80 ॥ वत्सराजोऽब्रवीन्मातः ! स्थेयमत्रैव हि त्वया । यदन्यदेशो विषमो देवराजोऽपि ते सुतः ॥ 81 ॥ जनन्यूचे त्वयैवाहं सममेष्यामि वत्सक ! | नार्थो मे देवराजेन यस्तवाप्यपकारक्कृत् ॥ 82 ॥ (1) ठ पुत्र ! | Page #284 -------------------------------------------------------------------------- ________________ 284 श्रीशान्तिनाथचरित्रे ततश्च देवराजेन राज्ञोहालितवाहना । चचाल धारिणी पादचारिणी सह सूनुना ॥ 83 ॥ स हन्तव्यो मयाऽवश्यं योऽनेन सह यास्यति । इत्युक्वा वारितः सर्वः परिवारस्तु भूभुजा ॥ 84 ॥ ततश्वोच्छलितो लोकहाकारः सकले पुरे । स कोऽपि नाभवत्तत्र येन नो रुदितं तदा ॥ 85 ॥ जजल्प च जनोऽद्यैतदनाथमभवत्पुरम् । सम्प्राप्तोऽद्यैव पञ्चत्वं वीरसेनो नरेश्वरः ॥ 86 ॥ परित्यक्ता वयमहो ! यदनेन महात्मना । इति लोकवचः शृण्वन् पुराइलो विनिर्ययौ ॥ 87 ॥ ततः शनैः शनैर्मात्रा मातृष्वस्रा च संयुतः । सोऽवन्ति देशमध्यस्थामियायोज्जयिनीं पुरोम् ॥ 88 ॥ जितशचुनृपस्तस्यां यथार्थाख्यः पराक्रमी । बभूव कमलश्रीश्च तस्याग्रमहिषो वरा ॥ 88 ॥ बहिष्णुर्यास्तरुच्छायां विश्रान्ता साऽथ धारिणी । चिन्तयामास हा दैव ! किमरे । विहितं त्वया ? ॥ 80 ॥ भूत्वाऽपि वीरसेनस्य भूपतेः प्राणवल्लभा । हन्तेदृश्यां दुर्दशायां ससुता पतिता कथम् ? ॥ 81 ॥ अथ तां समनुज्ञाप्य तत्खसा विमलाभिधा । प्रविवेश पुरीमध्ये वासस्थानविधित्सया ॥ 82 ॥ सा वस्तहरिणीनेत्रा वीक्षमाणा पुरोजनम् । श्रेष्ठिनं सोमदत्ताख्यं dadarzekatra mandire // 83 // Page #285 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । 285 शान्तमूर्तिममुं दृष्ट्वा सीचे तात ! videshgaa। अहं मद्भगिनी तस्याः सुतश्चैहागतास्त्रयः ॥ 84 ॥ निवासस्थानकं किञ्चिच्चेत्त्वं दर्शयसे त्दा। सन्तिष्ठामो वयं तत्र सुखेन तव निश्रया ॥ 15 ॥ सोऽथापवरिकामका दर्शयित्वा जगाद ताम्। स्थेयमत्र परं त्वं मे भाटकं किं प्रदास्यसि ? ॥ 86 ॥ विमलोवाच मे भद्र ! भाटकं नास्ति किन्य्च्न्। 'किन्वावां त्वरहे कर्म करिथावोऽखिलं सदा ॥ 7 ॥ भोजनं च त्वया देयमस्माकं श्रेष्ठिपुङ्गव ! / ईखराणां टण नापि कार्यं स्यात् किन देहिनाम् ? ॥ 8 ॥ एवमस्त्विति तेनोक्ते धारिणी 'ससुता च सा । तस्थौ तत्र रहे तस्य चक्रतुः कर्म ते उभे ॥ 8 ॥ धारिणउविमले कर्मकयौ~ ते वणिजो गृहे। अभूतामुदरस्थार्थे किं तद्यन्न विधीयते ? ॥ 40 ॥ अन्यदा वणिजा तेन प्रोते ते एष बालकः । किं करोत्युपविष्टः सन्नस्तु मे वत्मपालकः ? ॥ 1 ॥ वत्सराजकुमारोऽथ वत्मरूपाणि thhe। विनीतो मावचसाऽचारयद्दषयोगत: ॥ 2 ॥ अन्यदा वत्मरूपाणि गृहीत्वाऽगाइनान्तरे । चरत्सु तेषु तत्राऽसौ विशश्राम क्षणान्तरम् ॥ 3 ॥ . (1) द किन्तु तव ग्त्थे। (2) द स्सुत्ख्सा। Page #286 -------------------------------------------------------------------------- ________________ 286 श्रीशान्तिनाथचरित्रे श्रुत्वैकत्र स्वरं राज्ञः पुत्राणां कुर्वतां श्रमम् । जगाम सोऽपि तत्राशु तदालोकनकौतुकी ॥ 4 ॥ तेषां मध्याद्यदा कोऽपि घाताद् भ्रश्येन्मनागपि । वत्सराजः समीपस्थस्तदा म्लानमुखोऽभवत् ॥ 5 ॥ घातो यदि पुन: स्थाने भवेत्त तोषनिर्भर: / प्रहृष्टवदनश्चामुं प्राशंसत् साधु साध्विति ॥ 6 ॥ " तद् दृष्ट्वा तत्कलाचार्य्यो दध्यौ कोऽप्येष कोविदः । बालोऽपि शस्त्रकर्माणि य एवं वेत्ति निश्चितम् ॥ 7 ॥ एवं पृष्टोऽमुना सोऽथ कुतो वत्स ! त्वमागतः ? | जगाद वत्सराजोऽपि तात ! वैदेशिकोऽस्माहम् ॥ 8 ॥ स पुनः स्माह भो भद्र ! कृत्वा प्रहरणं करे । आत्मनः शस्त्रकौशल्यं त्वं मदग्रे प्रकाशय ॥ 8 ॥ विज्ञायावसरं सोऽपि तथा चक्रे महामतिः । तेषां योग्यं कुमाराणां तदा भक्तं समाययौ ॥ 10 ॥ भोजितो ऽवत्सराजोऽपि ततस्तैरात्मना सह । तत्कलाभ्याससन्तुष्टैर्गुणैः सर्वत्र पूज्यते ॥ 11 ॥ सोऽस्थात्तत्र दिनं सर्वं वत्सरूपाणि तानि तु । रक्षपालं विना गेहे सकालेऽपि समाययुः ॥ 12 ॥ एयुः सदिवसेऽप्यद्य किमेतानीति जल्पिते ? / श्रेष्ठिना विमलोवाच नाहं जानामि कारणम् ॥ 13 ॥ (5) ङ ठ - ल्यममदये । Page #287 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । अमीषां रक्षको वत्सोऽप्यागतो न ग्टहे यतः । श्रेष्ठाचे यदसौ बालो नाययौ तन्न 'शोभनम् ॥ 14 ॥ प्रदोषसमये सोऽथ समायातो निजं गृहम् । लग्ना किमियतो वेलेत्यूचे मात्रा 'न्यया तथा ? ॥ 15 ॥ सोऽवदन्ननु हे मातः ! सुप्तोऽभूवमहं बहिः । केनापि बोधितो नैवाधुना जागरितः स्वयम् ॥ 16 ॥ एवं द्वितीयदिवसे तृतीयेऽपि व्यधादसौ । तर्णकेष्वागतेषूपालम्भं श्रेष्ठो ददौ तयोः ॥ 17 ॥ रुष्टाभ्यामथ ताभ्यां स भणितो वत्स । किं तव । परदेशागतिः कर्मकरत्वं चैव विस्मृतम् ? 18 ॥ परवेश्मनिवासश्च तथा कष्टेन भोजनम् । ! 287 यदेवं त्वमुपालम्भमानयस्यद्य बालक ! ॥ 18 ॥ वत्सराजोऽब्रवोन्मातर्वत्मरूपाणि न ह्यहम् । कदाऽपि चारयिष्यामीत्याख्येयं वणिजोऽस्य हि ॥ 20 ॥ तया चाख्यायि तत्तस्य वत्सराजोऽपि सर्वदा । तेषां पार्श्वे कुमाराणां यात्वा भुङ्क्ते स्म तत्र च ॥ 21 ॥ क्व गच्छसि सदैव त्वं भोजनं वा कथं तव ? | इति पृष्टोऽम्बयाऽन्धेयुर्वसस्तस्यै शशंस तत् ॥ 22 ॥ प्रपात पूर्वं च तयैवं भणितस्ततः । कथं त्वमावयोः चिन्तां करोषि न हि पुत्रक ! 1 ॥ 23 ॥ (1)ठ सुन्दरम् । (2) द तथाऽम्यया । Page #288 -------------------------------------------------------------------------- ________________ 288 श्रीशान्तिनाथचरित्रे अन्यच्च नावयोगेंहे सन्त्येधांसि च नन्दन ! / पुरवासे यतः प्रायो दुष्पापं स्याज्जलेन्धनम् ॥ 24 ॥ सोऽब्रवीत् श्रेष्ठिन: पार्खाद्याचित्वा त्वं कुठारिकाम् । कावाकतिं च हे अम्ब ! समर्पयसि मे यदि ॥ 25 ॥ ततोऽहमिन्धनं सारमानयामि वनान्तरात् । तयाऽथ तत्तथा चक्रे ययौ सोऽप्यटवीं प्रगे ॥ 26 ॥(युग्म्म्) पश्यबानाद्रुमांस्तत्र sa dadhyau yadi knycn| पश्यामि प्रवरं वृक्षं तत् छित्त्वा तस्य दारुभिः ॥ 27 ॥ रूक्षदारिद्रग्रहक्षस्य च्छेदनं प्रकरोम्यहम् । अम्बायास्तद्भगिन्याच वाछितं पूरयामि च ॥ 28 ॥ तत्रैका देवकुलिका तेनाथ ददृशे वरा । तदन्तर्यक्षराजश्च प्रत्यक्षो भक्तिशालिनाम् ॥ 28 ॥ तत्र दूरे समाघ्राय सुगन्धं स व्यचिन्तयत् । नूनमन वने कापि विद्यते चन्दनद्रुमः ॥ 30 ॥ सम्यग् निरीक्षमाणन यतोऽसौ स्र्प्वेस्स्त्तित्ः। . दृष्टोऽथ साहसेनेते परिक्षिप्ता महोरगाः ॥ 31 ॥ पुरा यक्षवनमिति च्छिन्नो द्रुः स न केनचित् । चिच्छेद स तु तस्यैकशाखां साहससंयुत: ॥ 32 ॥ विधाय काष्ठखण्डानि क्षिया कावाकृती तथा । परितुष्टमनाः सोऽथ चचाल खग्रहं प्रति ॥ 33 ॥ नगया यावदासने स स्मेत्स्त्दाऽन्त्रा। जगामास्तं रवि: पुर्या द्वाराणि पिहितानि च ॥ 34 ॥