________________
. प्रथमः प्रस्तावः ।
त्रैलोक्य सुन्दरी नाम राजा पुत्री विवाहितुम् । प्रदत्ता मम पुत्राय स तु कुष्ठेन पीडितः ॥ ३७ ॥ परिणीय त्वया भद्र विधिना सा नृपाङ्गजा । दातव्या मम पुत्राय तदर्थं त्वामिहानयम् ॥ ३८ ॥ तच्छ्रुत्वा मङ्गलो ऽवोचदक्कत्यं किं करोष्यदः । क्व सा रूपवती बाला निन्द्यरोगी क ते सुतः ॥ ३८ ॥ कर्मेदं न करिष्यामि कथञ्चिदतिनिष्ठुरम् । कूपे क्षिला जनं मुग्धं वरत्राकर्त्तनोपमम् ॥ ४० ॥ मन्नू चे चेन कर्मेदं करिष्यसि सुदुते ।
तदा त्वां निजहस्तेन मारयिष्यामि निश्चितम् ॥ ४१ ॥ इति निस्त्रिंशमाक्कष्य भणितोऽपि सुबुद्धिना । अक्कृत्यं नानुमेने तत् स कुलीनशिरोमणिः ॥ ४२ ॥ प्रधानपुरुषैर्मन्त्री निषिद्धस्तस्य मारणात् ।
अभाणि सोऽपि मन्यख भद्र त्वं मन्त्रिणो वचः ॥ ४३ ॥ ततोऽसौ चिन्तयामास भवितव्यमिदं खलु । अन्यथोज्जयिनी काऽसौ ममेहागमनं क्व च ॥ ४४ ॥
इदमाकाशवाचाऽपि दैवत्या कथितं तदा । तत्करोम्यहमप्येवं यद्भाव्यं तद्भवत्यहो ॥ ४५ ॥
विचिन्त्येदं पुनः स्माह मङ्गलो मन्त्रिणं प्रति । यद्यवश्यमिदं कार्यं मयका की निर्घृणम् ॥ ४६ ॥ तदाऽहमपि वः पार्श्वे नाथ नाथामि सर्वथा । मह्यं ददाति यद्राजा वस्तुजातं ममैव तत् ॥ ४७ ॥
१५