________________
श्रीशान्तिनाथचरित्र
स्थापनीयं तु तत्सर्वमुज्जयिन्याः पुरोऽध्वनि । एवमस्त्विति तद्दाक्यं मैने मन्त्रापि बुद्धिमान् ॥ ४८ ॥ इति मङ्गलकुम्भोक्तं सचिवः प्रत्यपद्यत । सर्वं च सज्जयामास क्रमावाहिकं विधिम् ॥ ४८ ॥ अथ व्योम्नःप्रतिच्छन्दमिव मण्डपमुत्तमम् । आदेश कारकैः भूपः स्वानुरूपमकारयत् ॥ ५० ॥ कुमारकः कृतस्नानः कृतचन्दनलेपनः । सदशश्वेतवसनो हस्तविन्यस्तकरणः ॥ ५१ ॥ दत्तकुडमहस्तोऽथ हस्त्यारूढो विभूषणैः । उत्तममेरुशृङ्गाग्ररूढकल्पद्रुमोपमः ॥ ५२ ॥ द्राधीयोभिर्वरस्त्रीणां जलुलुध्वनिभि शम् । पञ्चखनैश्च विदधत् दिवं नादमयोमिव ॥ ५३ ॥ कृतशरधनुईण्डैर्मायूरातपवारणैः । वार्यमाणातपः प्राप मण्डपहारसविधिम् ॥ ५४ ॥ उत्तीर्य कुञ्जरात् तुङ्गात् कुलस्त्रीभिः कृतं तदा । अर्घमेष प्रतौयेष प्रद्योतन इव प्रगे ॥ ५५ ॥ समासने ततो लग्ने हस्तिस्कन्धाधिरोपितः । स निन्ये भूपतेः पाखें वस्त्राभरणभूषितः ॥ ५६ ॥ त्रैलोक्यसुन्दरी साऽथ दृष्ट्वा तं मन्मथोपमम् । अमंस्त तहरप्राप्त्या कृतार्थं स्खं मनस्विनी ॥ ५७ ॥
(१) घ हि।