________________
प्रथमः प्रस्तावः ।
ततश्च विप्रे पुण्याहं पुण्याहमिति जल्पति। चत्वारि परितो वह्नि भेमतुर्मण्डलानि तौ ॥ ५८ ॥ प्रथमे मण्डले राजा चारुवस्त्राण्यनेकशः । वरायादाद् द्वितीये च स्थाला भरणसञ्चयम् ॥ ५८ ॥ टतीये मणि हेमादि चतुर्थे च रथादिकम् । जायापत्योस्तयोरित्यं जन्ञ पाणिग्रहोत्सवः ॥ ६० ॥ कतोहाहे वर चास्मिन् वधूहस्तममुञ्चति । उवाच नृपतिर्भूयो वत्स यच्छामि किं नु ते ॥ ६१ ॥ ततश्च याचितस्तेन जात्यघोटकपञ्चकम् । तत्तस्मै शीघ्रमेवासौ प्रददौ प्रीतमानसः । ६२ । वाद्यमाने ततस्तूर्येऽभवदवलमङ्गलः । मन्त्रिणा स्वयह निन्ये समं वध्वा स मङ्गलः ॥ ६३ ॥ तत्रामात्यग्रहजनश्छन छन्नमभाषत । कथं निर्वास्यतेऽद्यापि नायं वैदेशिको नरः ॥ ६४ ॥ त्रैलोक्यसुन्दरी साऽथ चलचित्तं निजं पतिम् । ज्ञात्वेङ्गितैस्ततस्तस्योपान्तं नैवामुचत् क्षणम् ॥ ६५ ॥ तत: क्षणान्तरेखासौ देहचिन्तार्थमुत्थितः । जलपात्रं गृहीत्वाऽऽशु तदनु प्राचलच्च सा ॥ ६६ ॥ कृतायामपि तस्यां तं शून्यचित्तं रह:स्थितम् ॥ उवाच प्रेयसी कान्त बाधते त्वां क्षुधा नु किम् ॥ ६ ॥
(३) ङ, च।
(१) ख घ वस्त्रा । (२) ङ -हस्तं न मुञ्चति ।