________________
श्रीशान्तिनाथचरित्र ओमिति भणिते तेन दासीहस्तेन मोदकान् । आनाय्य स्वग्रहात्तस्मै ददौ त्रैलोक्यसुन्दरी ॥ ६८ ॥ भुक्तेषु तेषु पानीयं पिबता तेन भाषितम् । अहो रम्यतरा एते मोदकाः सिंहकेसराः ॥ ६८ ॥ उज्जयिन्या नगर्याश्चेनौरमाखाद्यतेऽमलम् । तदा टप्तिर्भवेब्रून मोदकष्षशितेष्वपि ॥ ७० ॥ तच्छ्रुत्वा राजपुत्री सा दध्यावाकुलचेतसा। . अहो अघटमानं किं वाक्यमेष प्रजल्पति ॥ ७१ ॥ मागहमथावत्यामार्य पुत्रस्य भावि वा। तदसौ दृष्टपूर्ववाज्जानात्यस्याः स्वरूपताम् ॥ ७२ ॥ ततश्च निजहस्तेन मुखपाटवकारणम् । . . पञ्चसौगन्धिकं तस्मै ताम्बूलं दत्तवत्यसौ ॥ ७३ ॥ सन्ध्याकाले पुनमन्त्रिमानुषैः प्रेषितोऽथ सः । त्रैलोक्यसुन्दरीमेवमूचे मतिमतां वरः ॥ ७४ ॥ गमिष्यामि पुनर्देहचिन्तायामुदरार्तिभाक् । त्वया क्षणान्तरेणागन्तव्यमादाय पुष्करम् ॥ ७५ ॥ निरगाञ्च ततो मन्त्रिमन्दिरात्पुरुषांश्च तान् । पप्रच्छ राजदत्तं भोः कास्ति तहस्तु मामकम् ॥ १६ ॥ तैश्च तद्दर्शितं सर्वमुज्जयिन्याः पथि स्थितम् । तत: सारतरं वस्तु निक्षिप्यकरथे बरे ॥ ७७ ॥ तस्मिंश्च योजयित्वाऽखांश्चतुरः पृष्ठतस्तथा । बध्वैकं शेषकं वस्तु मुक्त्वा तत्रैव सोऽचलत् ॥७८॥ (युग्मम्)