________________
प्रथमः प्रस्तावः ।।
१८ पृष्टाचानेन ते ग्रामानुज्जयिन्यध्वगावराः1. प्रत्येकं कथयन्ति स्म नामग्राहं मुहुर्मुहुः ॥ ७ ॥ ततो रयाधिरूढोऽसौ तेन मार्गेण बुद्धिमान् । स्तोकैरेव दिनैः प्राप्तस्तामेव नगरौं निजाम् ॥ ८ ॥ इतश्च पितरौ तस्य तमन्विष्य विलय च । बहुधा बहुभिर्घौः गतशोको बभूवतुः ॥ ८१ ॥ गृहाभिमुखमायान्तं रथारूढं विलोक्य तम् । बभाषऽथापरिज्ञाय जनन्यस्य ससम्भ्रमम् ॥ २ ॥ प्रेयते गृहमध्येन राजपुत्र कथं रवः । कर्तास्यभिनवं मागं किं खं त्यक्त्वा पुरातनम् ॥ ८३ ॥ इत्थं निषिध्यमानोऽपि न यावहिरराम सः । आचख्यो श्रेष्ठिनस्तावत् श्रेष्ठिन्याकुलिताशया ॥ ८४ ॥ श्रेष्ठयप्यस्य निषेधार्थ ग्रहाद्यावविरोयिवान् । तावद्र्थात्समुत्तीर्य पितुः पादौ ननाम सः ॥ ८५ ॥ उपलक्ष्य ततस्ताभ्यामाश्लिष्टस्तनयो निजः । सद्यः प्रादुर्भवहर्षाऽश्रुपूरप्लावितेक्षणम् ॥ ८६ ॥ पप्रच्छ चोपविष्टः सन् वत्सर्डिः कुत ईदृशी। क्क वा कालमियन्तं त्वं स्थितोऽसि चद नन्दन ॥ ८७ ॥ ततश्चात्मकथा तेन पितुरग्रे निवेदिता । वाक् श्रुत्यपहारादि स्वस्थानागमनाबधि ॥ ८८ ॥
(३) घ बाचा
(१) ङ च छ -गा मराः । (२) ख घ तत आत्म-।