Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown

View full book text
Previous | Next

Page 1
________________ काम धाम के धर्मविजयगुरुभ्योनमः | श्रीअजितप्रभाचार्यविरचितम् । श्रौशान्तिनाथचरित्रम् । श्रेयोरत्नाकरोद्भूतामर्हल्लक्ष्मीमुपास्महे । स्पृहयन्ति न के यस्यै शेषश्रीविरताशयाः ॥ १ ॥ वृषेण भाति यो ब्रह्मकृता लक्ष्मगतेन वा । इत्यर्थाय तस्मै श्रीवृषभस्वामिने नमः ॥ २ ॥ येऽन्तरङ्गारिषड्वर्गोपसर्गोग्रपरोषहैः । न जितास्तेऽजितस्वामिमुख्या नन्दन्तु तौर्थपाः ॥ २ ॥ कृतारिष्टतमःशान्तिश्चारुहेमतनुद्युतिः । प्रत्यादिष्टभवम्भ्रान्तिः श्रीशान्तिर्जयताज्जिनः ॥ ४ ॥ हितोपमा यस्य भवाः श्रोतृशुभावहाः । शान्तिनाथस्य तस्यैव चरित्रं कीर्त्तयाम्यहम् ॥ ५ ॥ जम्बूद्दीपस्य भरते क्षेत्रेऽत्रैव हि पत्तनम् । अस्ति रत्नपुरं नाम नररत्ननिवासभूः ॥ ६ ॥ (१) ख घ श्रीऋषभ ।' (२) व गृहिव्रतमिताः ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 288