Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown
View full book text
________________
प्रथमः प्रस्तावः ।
११ बचे च प्रेयसी: सर्वा वराहेंयं सुताऽभवत् ।' दातव्या ब्रूत लत् कम्मर अवार्थे वः प्रधावता ॥ १७ ॥ ता अचुरियमस्माकं जीवितादपि वल्लभा । नालं धर्तुं वयं प्राणान् क्षणमप्यनया विना ॥ ८८ ॥ दातव्या तदसौ मन्त्रिपुत्रायात्वैव हे प्रिय । प्रत्यहं नयनानन्दकारिणौ दृश्यते यथा ॥22॥ ततो राजा समाहय सुबुद्धिः सचिवो निजः । प्रभाणि यन्मया दत्ता त्वत्सुतावात्मसुन्दरौं ॥ १० ॥ अमात्योऽप्यवदहेव किमयुक्तं ब्रवीषदः । कस्वैचिद्राजपुत्राय दातुं कन्या तवोचिता ॥ १ ॥ राज्ञोचे न त्वया वाचमित्वर्थे किचनापि भोः । देया त्वत्सूनवेऽवश्यं पुत्री पैलोक्यसुन्दरी ॥ २ ॥ मन्त्री कतावहिस्थोऽथ गृहे मत्वा व्यचिन्तयत् । हा व्याघ्रदुस्तटीन्याये पतितोऽस्मि करोमि किम् ॥ ३ ॥ रतिरभोपमाकारा राजः पुत्री सुतस्तु मे। कुष्ठी तदेतयोर्योगं कथं जानन् करोमि किम् ॥ ४ ॥ पथवाऽयं मयोपायो लयो यत्कुलदेवताम् । पाराध्य साधयिष्यामि सर्वमात्मसमीहितम् ॥ १॥ ततचाराधयामास विधिना कुलदेवताम् । उवाच साऽपि प्रत्यक्षीभूय मन्त्रिन स्मृताऽस्मि किम् ॥६॥
(१) ग घ -नन्दिनो।
(२) घ -म्य अयोद्देष ।
(३) घ मा
।

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 288