________________
प्रथमः प्रस्तावः ।
११ बचे च प्रेयसी: सर्वा वराहेंयं सुताऽभवत् ।' दातव्या ब्रूत लत् कम्मर अवार्थे वः प्रधावता ॥ १७ ॥ ता अचुरियमस्माकं जीवितादपि वल्लभा । नालं धर्तुं वयं प्राणान् क्षणमप्यनया विना ॥ ८८ ॥ दातव्या तदसौ मन्त्रिपुत्रायात्वैव हे प्रिय । प्रत्यहं नयनानन्दकारिणौ दृश्यते यथा ॥22॥ ततो राजा समाहय सुबुद्धिः सचिवो निजः । प्रभाणि यन्मया दत्ता त्वत्सुतावात्मसुन्दरौं ॥ १० ॥ अमात्योऽप्यवदहेव किमयुक्तं ब्रवीषदः । कस्वैचिद्राजपुत्राय दातुं कन्या तवोचिता ॥ १ ॥ राज्ञोचे न त्वया वाचमित्वर्थे किचनापि भोः । देया त्वत्सूनवेऽवश्यं पुत्री पैलोक्यसुन्दरी ॥ २ ॥ मन्त्री कतावहिस्थोऽथ गृहे मत्वा व्यचिन्तयत् । हा व्याघ्रदुस्तटीन्याये पतितोऽस्मि करोमि किम् ॥ ३ ॥ रतिरभोपमाकारा राजः पुत्री सुतस्तु मे। कुष्ठी तदेतयोर्योगं कथं जानन् करोमि किम् ॥ ४ ॥ पथवाऽयं मयोपायो लयो यत्कुलदेवताम् । पाराध्य साधयिष्यामि सर्वमात्मसमीहितम् ॥ १॥ ततचाराधयामास विधिना कुलदेवताम् । उवाच साऽपि प्रत्यक्षीभूय मन्त्रिन स्मृताऽस्मि किम् ॥६॥
(१) ग घ -नन्दिनो।
(२) घ -म्य अयोद्देष ।
(३) घ मा
।