________________
श्रौशान्तिनाथचरित्र
खगेहे पुनरागत्य कुर्वतो जिनपूजनम् । श्रेष्ठिनोऽढोकयन्त्रः पूजोपकरणं स्वयम् ॥ ८७ . हितीये च दिने तेन सादरं भणितः पिता। प्रत: परं मया गम्यं पुष्पानयनकर्मणि ॥ ८८॥ निश्चिन्तेनैव स्थातव्यं त्वया तात निजे रहे। अत्याग्रहेण तहाक्यमनुमेने पितापि तत् ॥ ८॥ एवं च कुर्वतस्तस्य धर्माभ्यासं तथान्तरा। कियत्यषि गते काले यज्जातं तनिशम्यताम् ॥ ४० ॥ अस्त्यत्र भरनक्षेत्रे चम्पा नाम महापुरी। अभूत्तत्र महाबाहुः पार्थिवः सुरसुन्दरः ॥ ८१ ॥ राजी गुणावली तस्य सा निजोत्सङ्गवर्तिनीम् । दृष्ट्वा कल्पलतां स्वप्ने पार्थिवाय न्यवेदयत् ॥ ८२ राजा प्रोवाच हे देवि तव पुत्री भविष्यति। सर्वलक्षणसम्पूर्मा सर्वनारोशिरोमणिः ॥ ८३ ॥ पूर्णकाले 'च चार्वङ्गो सा देवी सुषुवे सुताम् । त्रैलोक्यासुन्दरी नाम तस्याश्चक्रे महीपतिः ॥ ८४ ॥ लावण्यधनमञ्जूषा सौभाग्यरसनिम्नगा। बभूव यौवनप्राप्ता सा मूर्त्तव सुराङ्गना ॥ ५ ॥ तां विलोक्यानवद्यागौं दध्याविति धराधिपः । रमणः कोऽनुरूपोऽस्या 'वत्साया मे भविष्यति ॥ ८६ ॥
(३) ख वत्यायाः को। ध वत्मायाः क।
(१) ख ग घ थ । (२) ग घ ङ धरापतिः ।