Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown
View full book text
________________ 288 श्रीशान्तिनाथचरित्रे अन्यच्च नावयोगेंहे सन्त्येधांसि च नन्दन ! / पुरवासे यतः प्रायो दुष्पापं स्याज्जलेन्धनम् // 24 // सोऽब्रवीत् श्रेष्ठिन: पार्खाद्याचित्वा त्वं कुठारिकाम् / कावाकतिं च हे अम्ब ! समर्पयसि मे यदि // 25 // ततोऽहमिन्धनं सारमानयामि वनान्तरात् / तयाऽथ तत्तथा चक्रे ययौ सोऽप्यटवीं प्रगे // 26 ॥(युग्मम्) पश्यबानाद्रुमांस्तत्र स दध्यौ यदि कञ्चन। पश्यामि प्रवरं वृक्षं तत् छित्त्वा तस्य दारुभिः // 27 // रूक्षदारिद्रग्रहक्षस्य च्छेदनं प्रकरोम्यहम् / अम्बायास्तद्भगिन्याच वाछितं पूरयामि च // 28 // तत्रैका देवकुलिका तेनाथ ददृशे वरा / तदन्तर्यक्षराजश्च प्रत्यक्षो भक्तिशालिनाम् // 28 // तत्र दूरे समाघ्राय सुगन्धं स व्यचिन्तयत् / नूनमन वने कापि विद्यते चन्दनद्रुमः // 30 // सम्यग् निरीक्षमाणन यतोऽसौ सर्पवेष्टितः। . दृष्टोऽथ साहसेनेते परिक्षिप्ता महोरगाः // 31 // पुरा यक्षवनमिति च्छिन्नो द्रुः स न केनचित् / चिच्छेद स तु तस्यैकशाखां साहससंयुत: // 32 // विधाय काष्ठखण्डानि क्षिया कावाकृती तथा / परितुष्टमनाः सोऽथ चचाल खग्रहं प्रति // 33 // नगया यावदासने स समेतस्तदाऽन्तरा। जगामास्तं रवि: पुर्या द्वाराणि पिहितानि च // 34 //

Page Navigation
1 ... 286 287 288