Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown
View full book text
________________
१४
श्रीशान्तिनाथचरित्रे
|
ततो वटासमुत्तीर्य स भीतः शीतविह्वलः । हुताशनानुसारेण चम्पापुर्या ययौ बहिः ॥ २७ ॥ तत्रोपान्तेऽखपालानां कुर्व्वाणो वह्निसेवनम् | यावदासीदसौ हस्यमानस्तैर्दुष्टचेष्टितैः ॥ २८ ॥ तावत्तेन 'नरेणेत्य पूर्वादिष्टेन मन्त्रिणा । श्रात्मनः पार्श्वमानीतः कृतश्च निरुपद्रवः ॥ २८ ॥ गोपयित्वाऽतियवेन प्रभातसमयेऽमुना । अपितोऽमात्यवर्गस्य गृहे नीत्वा सगौरवम् ॥ ३० ॥ भोजनाच्छादनप्रायममात्योऽप्यस्य गौरवम् ।
चकार सदनस्यान्तर्गोपनं च दिवानिशम् ॥ ३१ ॥ ततोऽसौ चिन्तयामास किमयं मम सत्क्रियाम् । कुरुते निर्गमं चैव यत्नाद्रक्षति मन्दिरात् ॥ ३२ ॥ पप्रच्छ चान्यदाऽमात्यं तात वैदेशिकस्य मे । किमिदं माननं हन्त भवह्निः क्रियतेऽधिकम् ॥ ३३ ॥ का नामेषा पुरी को वा देश: को वाऽत्र भूपतिः । इति सत्यं ममाख्याहि विस्मयोऽत्र प्रवर्त्तते ॥ ३४ ॥ श्रमात्योऽप्यब्रवोश्चम्पानान्त्रयं नगरी वरा । अङ्गाभिधानो देशश्च राजात्र सुरसुन्दरः ॥ ३५ ॥ सुबुद्धिर्नाम तस्याहं माननीयो महत्तमः ।
मयाऽऽनोतोऽसि वत्स त्वं कारणेन गरीयसा ॥ ३६ ॥
(१) ख घ ङ भरेणैवं ।
(२) घ - मात्मवर्यस्य ।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 288