Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown
View full book text
________________
श्रीशान्तिनाथचरित्र मन्त्राचे त्वं स्वयं वेत्सि सर्वं दुःखस्य कारणम् । तथा कुरु यथा पुत्रो नौरोगाङ्गो भवेन्मम ॥ ७ ॥ देव्यूचे नान्यथाकत्तुं नृणां कर्म पुराततम् । देवतैरपि शक्येत वृथेयं प्रार्थना तव ॥ ८ ॥ मन्त्री प्रोवाच यद्येवं तदन्यमपि पूरुषम् । तदाकारं निराकल्यं कुतोऽप्यानीय मेऽपय ॥ ८ ॥ तेनोहाय महाराजपुत्री कमललोचनाम् । अपयिष्यामि पुत्रस्य करिष्येऽस्य यथोचितम् ॥ १० ॥ 'देवतोचे पुरीहारे ऽखरक्षकनरान्तिके । शीतव्यथानिरासार्थ अग्निसेवापरो हि यः ॥ ११ ॥ कुतोऽप्यानीय मयका मुक्ती भवति बालकः। स मन्विन् भवता ग्राह्यः पश्चात्कुर्याद्यथोचितम् ॥ १२ ॥
(युग्मम् ) इत्युक्त्वाऽन्तर्दधे देवी दृष्टोऽथ सचिवेश्वरः । सवां विवाहसामग्री प्रगुणीकुरुते स्म सः ॥ १३ ॥ अश्वपालनरं छनमाकार्य निजकं ततः। तस्मै निवेद्य सकलं वृत्तान्तं सत्यमादितः ॥ १४ ॥ इदमूचे च यः कश्चिदभ्येति भवदन्तिके । कुतोऽपि बालकः सो हि समर्यो मेऽविलम्बितम् ॥ १५ ॥ तं श्रेष्ठिनन्दनं तस्या वरं विज्ञाय माविनम् । उज्जयिन्यां ययौ पुयां मन्त्रिण: कुलदेवता ॥ १६ ॥
(१) घ देव्युवाच ।

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 288