Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown

View full book text
Previous | Next

Page 13
________________ प्रथम: प्रस्तावः । अन्तरिक्षस्थितोवाच सा चैवं तस्य शृण्वतः । पुष्पाण्यानीय चारामागच्छतो निजवेश्मनि ॥ १७ ॥ स एष बालको याति पुष्पभाजनपाणिकः । परिणेष्यति यो राजकन्यकां भाटकेन हि ॥ १८ ॥ तच्छ्रुत्वा विस्मितः सोऽथ किमेतदिति सम्भ्रमात् । तातस्य कथयिष्यामीति ध्यायन् सदनं ययौ ॥ १८ ॥ ग्टहं गतस्य सा वाणो विस्मृता तस्य देवती । द्वितीये दिवसेऽप्येवं श्रुत्वा पुनरचिन्तयत् ॥ २० ॥ अहो 'अद्यैव सा वाणी या श्रुता ह्यो मयाऽम्बरे । तदद्य सदनं प्राप्तः कथयिष्याम्यहं पितुः ॥ २१ ॥सोऽचिन्तयदिदं यावत्तावदुत्पाद्य वात्यया |नोतो दूरतरारण्ये चम्पापुर्याः समीपगे ॥ २२ ॥ भयभ्रान्तस्तृषाक्रान्तः श्रान्तस्तत्र स बालकः । सन्मानसभ्भ्रमकरं ददर्शाग्रे सरोवरम् ॥ २३ ॥ तत्र वस्त्राञ्चलापूतं पयः पीत्वाऽतिशीतलम् । तत्सेतुस्कन्धसंरूढमाशिवाय वटद्रुमम् ॥ २४ ॥ तदा चास्तमितो भानुरवस्थापतितस्य हि । श्रेष्ठिपुत्त्रस्य तस्योपकारं कर्त्तुमिवाक्षमः ॥ २५ ॥ कृत्वा दर्भतृणैरज्जुं तयाऽऽरुह्य च तं द्रुमम् । स ददर्शोत्तराशायामदूर ज्वलितानलम् ॥ २६ ॥ (१) ख ङ अद्यापि ।. · : १३

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 288