________________
प्रथम: प्रस्तावः ।
अन्तरिक्षस्थितोवाच सा चैवं तस्य शृण्वतः । पुष्पाण्यानीय चारामागच्छतो निजवेश्मनि ॥ १७ ॥ स एष बालको याति पुष्पभाजनपाणिकः । परिणेष्यति यो राजकन्यकां भाटकेन हि ॥ १८ ॥ तच्छ्रुत्वा विस्मितः सोऽथ किमेतदिति सम्भ्रमात् । तातस्य कथयिष्यामीति ध्यायन् सदनं ययौ ॥ १८ ॥ ग्टहं गतस्य सा वाणो विस्मृता तस्य देवती । द्वितीये दिवसेऽप्येवं श्रुत्वा पुनरचिन्तयत् ॥ २० ॥ अहो 'अद्यैव सा वाणी या श्रुता ह्यो मयाऽम्बरे । तदद्य सदनं प्राप्तः कथयिष्याम्यहं पितुः ॥ २१ ॥सोऽचिन्तयदिदं यावत्तावदुत्पाद्य वात्यया |नोतो दूरतरारण्ये चम्पापुर्याः समीपगे ॥ २२ ॥ भयभ्रान्तस्तृषाक्रान्तः श्रान्तस्तत्र स बालकः । सन्मानसभ्भ्रमकरं ददर्शाग्रे सरोवरम् ॥ २३ ॥ तत्र वस्त्राञ्चलापूतं पयः पीत्वाऽतिशीतलम् । तत्सेतुस्कन्धसंरूढमाशिवाय वटद्रुमम् ॥ २४ ॥ तदा चास्तमितो भानुरवस्थापतितस्य हि । श्रेष्ठिपुत्त्रस्य तस्योपकारं कर्त्तुमिवाक्षमः ॥ २५ ॥ कृत्वा दर्भतृणैरज्जुं तयाऽऽरुह्य च तं द्रुमम् । स ददर्शोत्तराशायामदूर ज्वलितानलम् ॥ २६ ॥
(१) ख ङ अद्यापि ।.
·
:
१३