________________
काम धाम के
धर्मविजयगुरुभ्योनमः |
श्रीअजितप्रभाचार्यविरचितम् ।
श्रौशान्तिनाथचरित्रम् ।
श्रेयोरत्नाकरोद्भूतामर्हल्लक्ष्मीमुपास्महे ।
स्पृहयन्ति न के यस्यै शेषश्रीविरताशयाः ॥ १ ॥
वृषेण भाति यो ब्रह्मकृता लक्ष्मगतेन वा । इत्यर्थाय तस्मै श्रीवृषभस्वामिने नमः ॥ २ ॥
येऽन्तरङ्गारिषड्वर्गोपसर्गोग्रपरोषहैः । न जितास्तेऽजितस्वामिमुख्या नन्दन्तु तौर्थपाः ॥ २ ॥ कृतारिष्टतमःशान्तिश्चारुहेमतनुद्युतिः ।
प्रत्यादिष्टभवम्भ्रान्तिः श्रीशान्तिर्जयताज्जिनः ॥ ४ ॥
हितोपमा यस्य भवाः श्रोतृशुभावहाः । शान्तिनाथस्य तस्यैव चरित्रं कीर्त्तयाम्यहम् ॥ ५ ॥
जम्बूद्दीपस्य भरते क्षेत्रेऽत्रैव हि पत्तनम् । अस्ति रत्नपुरं नाम नररत्ननिवासभूः ॥ ६ ॥
(१) ख घ श्रीऋषभ ।'
(२) व गृहिव्रतमिताः ।