Book Title: Shantinath Charitram Author(s): Ajitbprabhacharya Publisher: Unknown View full book textPage 2
________________ श्रीशान्तिनाथचरित्रे पासीद्दासोक्तारातिश्चारुनीतिमहामतिः । रूपलक्ष्मया 'रतिपतिः श्रीषणस्तत्र भूपतिः ॥ ७॥ दानमानप्रियालापैः सदा तेनाभिनन्दिता। तस्याभिनन्दिता राज्ञी हितोया सिंहनन्दिता ॥ ८ ॥ सा पूर्वप्रेयसी राज्ञ ऋतुस्नानाभिनन्दिता । समधातुः शयनीये सुखसुप्ताऽन्यदा निशि ॥ ८ ॥ स्वप्नेऽपश्यन्त्रिजोत्सङ्गवर्तिनौ भानुमालिनी । प्रध्वंसितान्धतमसौ सूर्याचन्द्रमसौ समम् ॥ १० ॥ (युग्मम्) कथयामास सा भर्तुस्तं स्वप्नं मुदिता प्रगे। तत्फलं सोऽपि विज्ञाय शशंसैवं प्रसन्नवाक् ॥ ११ ॥ युग्मजातौ भुवि ख्याती कुलोद्योतविधायिनी। स्वप्नेनानेन हे देवि तव पुत्री भविष्यतः ॥ १२ ॥ बिभ्रत्युभावथो गर्भी सा राज्ञी शुशुभेऽधिकम् । उपकर्तृक्तज्ञौ हि दधानेव वसुन्धरा ॥ १३ ॥ सम्पूर्णसमये साऽथ सुषुवे तनयहयम् । विधिप्रयुक्ता सन्नीतिरर्थधर्माविवावनौ ॥ १४ ॥ इन्दुषेणबिन्दुषेण इति नाम्नी तयोः शुभे । चकार तत्पिता हृष्टो महोत्सवपुरःसरम् ॥ १५ ॥ अष्टवर्षप्रमाणौ तौ कलाचार्यस्य सन्निधौ। कलाभ्यासं विदधतुः क्रमाप्राप्तौ च यौवनम् ॥ १६ ॥ (१) क रतितिस्तत्र श्रीघेणभूपतिः ।Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 288