________________
श्रीशान्तिनाथचरित्र
भूयो राजाऽब्रवीत् सिंह किमिदं वक्त्यसौ वचः । सोऽवदद्देव युक्तं हि क्रमोऽस्ति यदयं किल ॥ २८ ॥ राज्ञां गृहेषु चेत्पुत्री गुरुकार्येण केनचित् ।
वेषं याचते तस्यै दातव्यः स न संशयः ॥ ३० ॥ ततस्तदनुमत्याऽस्यै पुंदेषं पार्थिवो ददौ । आदिदेश च तं सिंहं तद्रक्षार्थ बलान्वितम् ॥ ३१ ॥ अभ्यधात्सुन्दरी भूयस्ताताना चेद्भवेत्तव । उज्जयिन्यां ततो यामि कारणेन गरीयसा ॥ ३२ ॥ कारणं कथयिष्यामि तज्जाते च समोहिते । अधुना कथिते तस्मिन् परिणामो न शोभन: ॥ ३३ ॥ हे पुत्रि' मम. वंशस्य यथा नाभ्येति दूषणम् । तथा कार्यं त्वयेत्युक्त्वा विसृष्टा सा महीभुजा ॥ ३४ ॥ ततश्च सिंहसामन्तभूरिसैन्यसमन्विता । अखण्डितप्रयाणः सा ययावुज्जयिनी पुरीम् ॥ ३५ ॥ वैरिसिंहो नृपोऽथैवं शुश्राव जनतामुखात् । यच्चम्पाया: समागच्छन्नस्त्यत्र नृपनन्दनः ॥ ३६ ॥ अभियानादिसन्मानखागतप्रश्नपूर्वकम् । पुरे प्रवेश्य तेनासावानीतो निजमन्दिरे ॥ ३० ॥ पृष्टा चागमनाथं सा प्रोवाच नगरीमिमाम् । द्रष्टुमाश्चर्यसंपूर्णामागतोऽस्मि वु तूहलात् ॥ ३८ ॥
(१) ग ङ छ पुतिके