________________
६
श्रीशान्तिनाथचरित्रे
सोऽथ तापसभक्तत्वात् तान् प्रणम्य तपखिनः | दृष्ट्वा चिन्तातुरांश्चैतान् पप्रच्छोद्देगकारणम् ॥ ५१ ॥ ऊचे कुलपतिः सोऽयमस्मद्दुःखेन दूयसे । तदाऽमुं बालकं श्रेष्ठिन्नस्मद्दत्तं गृहाण भोः ॥ ५२ ॥ ततस्तेन ग्टहीत्वाऽयं स्वभार्यायाः समर्पितः । देवेनाभिधानायाः प्रत्ययाः सुतां पुरा ॥ ५३ ॥ देवी मदनसेना सा स्थानप्राप्तं विलोक्य तम् । जातचित्तसमाधाना रोगाच्या संस्थिता तया ॥ ५४ ॥ ग्टहं गतेन तेनाथ श्रेष्ठिनोत्सव पूर्वकम् । तनयस्यामरदन्त इति नाम विनिर्ममे ॥ ५५ ॥ सुरसुन्दरीतिं पुत्राश्चेत्यभूच्च जनश्रुतिः । प्रसूताः पत्ययुगलं पत्नी देवधरस्य यत् ॥ ५६ ॥ सागरश्रेष्ठिनः पुत्रो मित्रश्र कुक्षिसम्भवः ।
मरदन्तस्य मित्रानन्दाभिधः सुहृत् ॥ ५७ ॥ सर्वचोर्नित्यं समजागरनिद्रयोः ।
तयोः प्रववृते मैत्री नेत्रयोरिव धन्ययोः ॥ ५८ ॥ जीमूतेभघटाशाली हरिरावविराजितः । क्षणिका सिलताधारी गर्जाभम्भारवोहरः ॥ ५८ ॥ के किचक्रप्रियालापग्राम्यस्त्रीगोतमङ्गलः ।
प्रावर्त्तत धराप्रेयानृतुराट् प्रावृडन्यदा ॥ ६० ॥ ( युग्मम्) तस्मिन् काले च तौ सिप्रासेकते वटसविधौ । क्रीडयोतिकानाम्ना रेमाते सुहृदौ मुदा ॥ ६१ ॥