________________
तृतीयः प्रस्तावः ।
एकदाऽमरदत्तेन प्रणुन्रोन्नतिकाऽथ सा । वटोsस्य चौरस्य प्रविवेश मुखान्तरे ॥ ६२ ॥ मित्रानन्दो हसन्तूचे पश्याहो महदद्भुतम् ।
I
॥
विवेशाडोलिकाऽ'कस्माच्छबस्य वदने कथम् ॥ ६३ ॥ भणितः कुपितेनैष' मित्रानन्द ! तवाप्यरे । अत्रैवोल्लम्बितस्याऽऽस्येऽवश्यं वेक्ष्यत्यडोलिका ॥ ६४ ॥ तच्छ्रुत्वा मृत्युभोतोऽसौ निरानन्दाशयोऽवदत् । पतिताऽडोलिका यस्मान्मृतकस्य मुखे सखे ॥ ६५ ॥ जातेयमशुचिस्पृष्टा तदलं क्रीडयाऽनया । प्रत्यूचेऽमरदत्तस्तं ममास्त्यन्याप्यडोलिका ॥ ६६ ॥ ( युग्मम्) इति प्रोक्तेऽपि तं क्रोडाविमुखं प्रेच्य भाववित् । आगादमरदत्तोऽसौ मित्रानन्दश्च' मन्दिरम् ॥ ६७ ॥ द्वितीये दिवसेऽप्येनं दृष्ट्वा श्याममुखाम्बुजम् 1 पप्रच्छेत्यमरो मित्रं किं ते दुःखस्य कारणम् ॥ ६८ ॥ अतिनिर्बन्धपृष्टेन तेनाप्यस्य निवेदितम् ।
तच्छबस्य वचो येन गोप्यं स्थान सुहृज्जने ॥ ६८ ॥ तनिशम्यामरः स्माह शबा जल्पन्ति न क्वचित् । तदियं व्यन्तरक्रीडा सम्यक् विज्ञायते न तु ॥ ७० ॥
(१) च द यस्मान्मृतकस्य मुखे सखे |
( २ ) ङवं |
(३) ङद कोऽपि ।
१३
GP
(8) घ च छ - स्य ।
(५) ङ हि ।