SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । एकदाऽमरदत्तेन प्रणुन्रोन्नतिकाऽथ सा । वटोsस्य चौरस्य प्रविवेश मुखान्तरे ॥ ६२ ॥ मित्रानन्दो हसन्तूचे पश्याहो महदद्भुतम् । I ॥ विवेशाडोलिकाऽ'कस्माच्छबस्य वदने कथम् ॥ ६३ ॥ भणितः कुपितेनैष' मित्रानन्द ! तवाप्यरे । अत्रैवोल्लम्बितस्याऽऽस्येऽवश्यं वेक्ष्यत्यडोलिका ॥ ६४ ॥ तच्छ्रुत्वा मृत्युभोतोऽसौ निरानन्दाशयोऽवदत् । पतिताऽडोलिका यस्मान्मृतकस्य मुखे सखे ॥ ६५ ॥ जातेयमशुचिस्पृष्टा तदलं क्रीडयाऽनया । प्रत्यूचेऽमरदत्तस्तं ममास्त्यन्याप्यडोलिका ॥ ६६ ॥ ( युग्मम्) इति प्रोक्तेऽपि तं क्रोडाविमुखं प्रेच्य भाववित् । आगादमरदत्तोऽसौ मित्रानन्दश्च' मन्दिरम् ॥ ६७ ॥ द्वितीये दिवसेऽप्येनं दृष्ट्वा श्याममुखाम्बुजम् 1 पप्रच्छेत्यमरो मित्रं किं ते दुःखस्य कारणम् ॥ ६८ ॥ अतिनिर्बन्धपृष्टेन तेनाप्यस्य निवेदितम् । तच्छबस्य वचो येन गोप्यं स्थान सुहृज्जने ॥ ६८ ॥ तनिशम्यामरः स्माह शबा जल्पन्ति न क्वचित् । तदियं व्यन्तरक्रीडा सम्यक् विज्ञायते न तु ॥ ७० ॥ (१) च द यस्मान्मृतकस्य मुखे सखे | ( २ ) ङवं | (३) ङद कोऽपि । १३ GP (8) घ च छ - स्य । (५) ङ हि ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy