________________
तृतीयः प्रस्तावः ।
ततस्तत्त्राऽऽययौ रत्नद्दोपदे' वोति देवता ।
नृशंसा निर्घृणा पाणौ कृपाणं बिभ्रती शितम् ॥ २४ ॥ ऊचे चैवमहो साईं मया विषयसेवनाम् ।
१३३
चेद् युवां कुरुथः प्राणकुशलं वां ततो भवेत् ॥ २५ ॥ अन्यथाऽनेन खतेन शिरश्छेत्स्यामि निश्चितम् । इत्युक्ते भयभीताङ्गौ तावप्येवं जजल्पतुः ॥ २६ ॥ भिन्नप्रवहणावावां देवि ! त्वां शरणाऽऽश्रितौ । यदादिसि कचित्त्वं कर्तास्वस्तदसंशयम् ॥ २७ ॥ प्रासादमात्मनो नीत्वा तौ ततः प्रीतमानसा | अपजह्रे तयोरङ्गात् पुद्गलानशुभानसौ ॥ २८ ॥ बुभुजेऽथ समं ताभ्यां खैरं वैषयिकं सुखम् । ताभ्यां सुधाफलाहारं ददौ च प्रतिवासरम् ॥ २८ ॥ एवं च तस्थुषोर्यावद् गताः कत्यपि वासराः । तयोस्तत्रान्यदा तावत् तयैवं भणिताविमौ ॥ ३० ॥ सुस्थितेनाऽहमादिष्टाऽधिष्ठात्रा लवणोदधेः ।
यथा त्रिः सप्तक्कत्वस्त्वं भद्रे ! शोधय वारिधिम् ॥ ३१ ॥ तृणकाष्ठाशुचिप्रायं भवेद् यत् तत्र किञ्चन ।
सर्वं नीत्वा तदेकान्ते परित्याज्यं ममाज्ञया ॥ ३२ ॥ ततस्तत्र मया गम्यं युवामत्रैव तिष्ठतम् । कुर्वन्तौ सत्फलैरेभिः प्राणवृत्तिं शुभाशयौ ॥ ३३॥
(१) च देव्यधिदेवता ।