________________
२५०
श्रीशान्तिनाथचरित्र
विचिन्त्य द्वितीयेनोक्रम्-'कलाऽभ्यासः' इति । स च पठितवान् :
दण्डनीतिः कथं पूर्व महाखेदे क उच्यते ? । काऽबलानां गतिर्लोकपालः कः पञ्चमो मतः ? ॥ २८ ॥
ज्येष्ठेन तस्योत्तरं दत्तम्-“महीपतिरिति” । ततश्च स पपाठ :
किमाशीर्वचनं राज्ञां का शम्भोः तनुमण्डनम् ? ।
कः कर्ता सुखदुःखानां पात्रं च सुकृतस्य कः ? ॥ २८ ॥ अन्येषु अजानत्म मेघरथेन तस्योत्तरमादायि-'जीवरक्षाविधिरिति । खयं च भणितवान्
सुखदा का शशाङ्कस्य मध्ये च भुवनस्य कः ? । निषेधवाचकः को वा का संसारविनाशिनी ? ॥ ३० ॥
राज्ञोक्तम्-‘भावनेति'। तथैका गणिका तत्रोपविश्य नृपमब्रवीत् । जीयते देव ! नान्येन ककवाकुरयं मम ॥ ३१ ॥ यदि वाऽन्यस्य कस्याऽपि गर्वोऽस्ति चरणायुधात् । स पादमूले भवतामानयत्वात्मकुकुटम् ॥ ३२ ॥ जेष्थते कुक्कुटो मे चेत् ताम्रचूडेन कस्यचित् । तत् तस्मै संप्रदास्यामि द्रव्यलक्षमहं स्फुटम् ॥ ३३ ॥ राज्ञी मनोरमा तस्याः समाकाथ तहचः । दास्या राजाज्ञया तनानाययद् निजकुक्कुटम् ॥ ३४ ॥
(१) ठ मनं च सुक्षतस्य का ।