________________
द्वितीयः प्रस्तावः । तेषामन्तर्गतेनायं दष्टो राजाहिनाऽणुना। . नाशाग्रे 'घ्राणमानोऽपि पूत्करोति ततश्च सः ॥ ७२ ॥ राजाऽपि पुष्पमध्यस्थं तं दृष्ट्वाऽहिं सुदुःखितः । प्रोचे गारुडिकं भद्र कुर्बेनं गतवेदनम् ॥ ७३ ॥ .. सोऽवादीद्राजसर्पोऽयं सर्वसर्पशिरोमणिः । तत्कत्तुं युज्यतेऽस्माकमत्र मन्त्रक्रिया नहि ॥ ७४ ॥ ततश्चक्रखरीदत्तमणिनोरण निर्विषम् ।.. तं चक्रे धनदः सद्यो मुमुदे च महीपतिः ॥ ७५ ॥ ततः संमान्य धनदं समागत्य निजं गृहम् । .: नृपोऽप्यकारयद्दीपनं पुत्रस्य जन्मवत् ॥. ७६ : - अथासौ नृपतेः पुत्रः क्रमासंप्राप्तयौवनः । ... निर्ययौ गजमारूढो राजपाटिकयाऽन्यदा ॥ ७७.॥ पुरस्य पश्यता शोभा दृष्टा तेन मनोहरा। तनया शूरराजस्य श्रोषणा नाम कन्यका ॥ ७८ ॥ निरीक्ष्योद्भटरूपां.तां कुमारो मारपीडितः । बभूव सा च तं दृष्ट्वा नेषदप्यनुरागिणी ॥ ७८ ॥.. कुमारो विरहे तस्या रहे प्राप्तो रतिं गतः । मित्रैश्च तदभिप्रायो महोभर्तुनिवेदितः ॥ ८० ॥. मन्त्रेयक: पार्थिवादिष्टो गला शूरनृपान्तिके। ... कुमारार्थे ययाचे तां श्रोषणां वरकन्यकाम् ॥ ८१ ॥
(१) ग ङ च ट पूत्करोति स्म दद्योऽस्मीति ततश्च सः ।
११