SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ C . श्रौशान्तिनाथचरित्र धनदः स्माह हे तात स एवास्मि सुतस्तंव । तस्थांही दक्षिणे चिह्न दृष्ट्वा ज्ञातोऽमुनाऽप्यसौ ॥ ६१ ॥ पितुः पादौ ननामायं गाढं सोऽम्यालिलिङ्ग तम् । हर्षाश्रुपूरपूर्णाक्षो जगाद च सगहदम् ॥ ६२ ॥ हा पुत्रात्रागतेनापि किं त्वयाऽऽत्मा निगूहितः । नोत्कण्ठा किमु ते पित्रोश्चिरामिलितयोरपि ॥ ६३ ॥ कास्थाः कालमियन्तं त्वमनुभूतं त्वया किमु । दुःखं सुखं वा हे वत्स देशान्तरगतेन हि || ६४ ॥ धनदोऽप्यश्रुपूर्णाक्ष: स पादात्मनः कथाम् । पित्रोनिवेदयामास क्षमयामास तौ तथा ॥ ६५ ॥ इदं चोवाच हे तात पार्थिवान्मां विमोचय । यथाऽहं तव वधूवागच्छावो निजमन्दिरम् ॥ ६६ ॥ गत्वा राजकुले सोऽथ तम) निरमापयत् । सह पुत्रेण भूपालमप्याकारयति स्म च ॥ ६७ ॥ ततो गजेन्द्रमारूढो धनदः प्रेयसीयुतः । अनुगम्यमानो भूपेनागाब्रिजनिकेतनम् ॥ ६८ ॥ पुत्र देशान्तरायाते गृहप्राप्ते च भूपती। दृष्टः प्रावर्तयत् श्रेष्ठी स महोत्सवमुत्तमम् ॥ ६८ ॥ अत्रान्तरे नृपसुतो नृपस्योत्सङ्गसंस्थितः । यावदासीन्मनस्तोषं जनयबिजलीलया ॥ ७० ॥ तावदारामिकः कश्चिदुद्धृत्य स्खकरण्डकात् । कुसुमान्यार्पयद्राजस्तनयस्तानि चाग्रहीत् ॥ ७१ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy