________________
हितीयः प्रस्तावः ।
अनन्यसदृशं सर्वमलङ्कारादि वस्तु तत् । धनदो वणिजाऽऽनीतं दर्शयामास भूपतेः ॥ ५० ॥ कृतान्यकृत्यः सोऽन्येारनुज्ञाप्य धराधिपम् । भूयसा परिवारण प्रययौ पिटमन्दिरम् ॥ ५१ ॥ राजमान्योऽयमित्यस्यासनादिस्वागतक्रियाम् । .. विधाय व्याजहारैवं रत्नसारोऽप्युदारधीः ॥ ५२ ॥ धन्योऽहं यस्य गेहे त्वमायासी पवल्लभः । तहि वस्तु येनार्थः सर्वस्वमपि ते मम ॥ ५३ ॥ धनदोऽप्यवदत्तात सत्यमेतद्रवीषि यत् । परं पृच्छाम्यहं किञ्चित्कारणम गरीयसा ॥ ५४ ॥ यस्तेऽभूननदो नाम तनयः क तु सोऽधुना। शुद्धिं जानासि तस्य त्वं क्वाप्यसौ विद्यते न वा ॥ ५५ ॥ वचः श्रुत्वाऽस्य साकूतं सुताकारं च वीक्ष्य तम् । सुतोदन्तमथ श्रेष्ठी सवितर्को न्यवेदयत् ॥ ५६ ॥ गाथा सुतेन दीनारसहस्रेणाददे मम। तदर्थे परुषं किञ्चिहचनं भणितो मया ॥ ५७ ॥' अभिमानवशात्वापि गृहानिःसृत्य सोऽगमत् । गतस्याभूहहुः कालः शुद्धिं जानामि नास्य तत् ॥ ५८ ॥
आकृत्या वचसा चैवं मन्येऽहं त्वं स एव हि । त्वयि गोपयति स्वं च कुर्वे सन्देहमप्य हो ॥ ५८ ॥ सदृशा बहवो लोका दृश्यन्तेऽत्र महीतले ।। ततस्त्वमपि मत्युत्रसदृक्षोऽपि भविष्यसि ॥ ६ ॥