________________
२५६
ौशान्तिनाथचरित्रे
विद्युद्रथखेचरेन्द्रपुत्रस्तत्र महाभुजः । अयं सिंहरथो नाम्रा सर्वविद्याधरेखरः ॥ ८७ ॥ इयं वेगवतीनाम्नी भार्याऽस्य सहितोऽनया । गतोऽभूद् धातकोखण्डहोपेऽसौ वन्दितुं जिनम् ॥ ८८ ॥ ततो निवर्तमानोऽसौ यावदागादिह प्रिये !। प्रतिघातो गतेस्तावदस्याभूत् सहसैव हि ॥ ८ ॥ मां दृष्ट्वाऽचिन्तयदसौ सामान्योऽयं नृपो न हि । यत्प्रभावेण सञ्जाता विमानस्खलना मम ॥ ५० ॥ ततोऽनेन प्रहृष्टेन भूतरूपाण्यनेकशः । कृत्वा मम पुरचक्रे प्रिये ! प्रेक्षणकौतुकम् ॥ ११ ॥ पप्रच्छवं पुनर्देवी किमनेन पुराभवे ? । सुकृतं विहितं येन जाता नाथईिरोदृशी ॥ २ ॥ राजोवाच प्रिये ! पूर्व पुरे सङ्घपुराभिधे । राजगुप्ताभिधः कश्चिद् बभूव कुलपुत्रकः ॥ ८३ ॥ शडिका नाम तद्भार्या निर्धनत्वेन पौडितो। तौ कृत्वाऽन्यग्रहे कर्म प्राणवृत्तिं वितेनतुः ॥ २४ ॥ काष्ठाद्यर्थमथान्येार्गताभ्यां काननान्तरे । दृष्ट्वा भक्तिवशात् ताभ्यां साधुरेको नमस्कृतः ॥ ५ ॥ उपदिष्टस्तयोरग्रे तेन धर्मो जिनोदितः । विधिनाऽऽराधितश्चिन्तामणिकल्पद्रुमोपमः ॥ ८६ ॥ जन्मान्तरोपार्जितानां पापानामन्तकारकम् । आदिष्टं च तपो हात्रिंशकल्याणाभिधं वरम् ॥ ८७ ॥