________________
श्रीशान्तिनाथचरित्र तस्मिन्नेष पुरे तस्याः सखी भद्राऽभिधाऽभवत् । नन्दस्य श्रेष्ठिनः पुत्री देवदत्तस्य गेहिनी ॥ ८१ ॥ देवदत्तः स कालेन कर्मदोषण केनचित् । कुष्ठी जन्ने ततो भद्रा तप्रिया विषसाद सा ॥ १२ ॥ पुरःसख्यास्तयाऽन्येास्तत्वरूपं निवेदितम् । तया च हासपरया भणिता सा ससंभ्रमम् ॥ ८३ ॥ हले त्वत्सङ्गदोषेण कुष्ठी जज्ञे पतिस्तव । ममापि दृष्टिं मागास्त्वमतोऽपसर दूरतः ॥ ८४ ॥ सा तेन वचसा दूना तस्थौ श्याममुखी क्षणम् । हास्यमेतदिति प्रोच्य तयवाहादिता ततः ॥ ८५ ॥ स सोमचन्द्रः श्रीदेव्या तया साई च भार्यया । साधुसंसर्गत: प्राप्तं श्राद्धधर्ममपालयत् ॥ ८६ ॥ अन्ते समाधिना मृत्वा सौधर्म विदशाविमौ । दम्पती समजायेतां पञ्चपल्योपमस्थिती ॥ ७ ॥ सौधर्मात्सोमचन्द्रामा युत्वाऽभूत् भूपतिर्भवान् । जीवश्चात्वा च श्रीदेव्या जज्ञे त्रैलोक्य सुन्दरी ॥ ८ ॥ परद्रव्येण यत्पुण्यं भवतोपार्जितं तदा । तदेषा भाटकेनैव परिणीता नृपात्मजा ॥ ८ ॥ हास्येनापि वयस्यायै यहत्तमनया पुरा । तदेतस्यामिह भवे कलङ्कः समभूद् ध्रुवम् ॥ ३० ॥ तदाकर्ण्य विरक्तौ तौ दत्त्वा राज्यं स्वसूनवे । राजा रानी च प्रव्रज्यां पाखें जराहतुर्गुरोः ॥ १ ॥