________________
प्रथमः प्रस्तावः ।।
अन्यदोद्यानमायातं जयसिंहाभिधं गुरुम् । गत्वा ववन्दे भावेन सकलत्रः सभूपतिः ॥८० ॥ पप्रच्छ च यथा केन कर्मणा भगवन्मया । प्राप्ता बिडम्बनोहाहे देव्या प्राप्तं च दूषणम् ॥ ८१ ॥ मूरिरूचेऽथ भरते क्षेत्रेऽत्रवास्ति पत्तनम् । क्षितिप्रतिष्ठितं नाम धनधान्यसमृद्धिमत् ॥ २ ॥ आसीत्तत्र सोमचन्द्राभिधान: कुलपुत्रकः । श्रीदेवी च तद्भार्याऽभूत् तौ मिथः प्रीतिशालिनौ ॥ ८३ ॥ सोमचन्द्रः प्रकृत्यासावाजवादिगुणान्वितः । मान्यः समस्तलोकानां तस्य भार्या च तादृशी ॥ ८४ ॥ इतस्तत्रैव नगरे जिनदेवाभिधः सुधीः । श्रावकोऽभूत्समं तेन तस्य मैत्री निरन्तरा ॥ ८५ ॥ जिनदेवो धनाकाही धने सत्वपि सोऽन्यदा। . देशान्तरं गन्तुकामो निजं मित्रमभाषत ॥ ८६ ॥ धनायाहं गमिष्याहि मयि तत्र' गते त्वया। मामकीनं धनं सप्तक्षेत्रयां वाप्यं यथाविधि ॥ ८७ ॥ तवापि तस्य पुण्यस्य षष्ठांशो भवतादिति । दीनाराणां सहस्राणि दशैतस्यार्पयत्करे ॥ ८८ ॥ गते देशान्तर तस्मिन् सोमचन्द्रोऽथ तमुहृत् । व्ययति स्म यथास्थानं तद्व्यं शुद्धचेतसा ॥ ८८ ॥
आत्मीयमपि तस्यानुसारेणायं व्यधादृषम् । तज्ञात्वा तस्य भार्याऽपि धर्म भेजेऽनुमोदनात् ॥ ८० ॥