________________
२८.
श्रीशान्तिनाथचरित्र
अहो कुधीरमात्यस्य पापकर्म विधायिनः । येनादोषाऽपि मत्युत्री सदोषा विहिता कथम् ॥ ६८ ॥ सिंहं पुनरपि प्रेष्योज्जयिन्यां निजनन्दिनीम् । सकान्तां स समानाय्य सच्चक्रे च यथाविधि ॥ ७० ॥ अमात्यं धारयित्वा तं मार्यमाणं महीभुजा। मङ्गलो मोचयामास गाढाभ्यर्थनया नृपात् ॥ ७१ ॥ जामातुरुपरोधन मया मुक्तोऽसि पाप रे । इति वित्रुवता राज्ञा सोऽथ निर्वामितः पुरात् ॥ ७२ ॥ अपुत्रः सोऽथ भूपालो मेने जामातरं सुतम् । तत्रैवानाययामास तन्मातापितरावपि ॥ ७३ ॥ अन्येार्मन्त्रिसामन्तसंमत्योत्सवपूर्वकम् । . मङ्गलकलसं राज्ये सुधीः स्थापयति स्म सः ॥ ७४ ॥ यशोभद्राभिधानानां सूरीणां चरणान्तिके । सुरसुन्दरभूपालः परिव्रज्यामुपाददे ॥ ७५ ॥ राज्ये संस्थापितः कोऽपि वणिग्जातिरितीर्थया। प्रत्यन्तपार्थिवा राज्यं हतु तस्योपतस्थिरे ॥ ७६ ॥ सेनया चतुरङ्गिन्या सहितेन महौजसा । दृढपुण्यप्रभावेन जिताः सर्वेऽपि तेन ते ॥ ७७ ॥ शान्तामित्रस्य तस्याथ राज्यं पालयतः सतः । पत्नयां त्रैलोक्यसन्दयी सुतोऽभूज्जयशेखरः ७८ ॥ स च राजा निजे देशे जिनचैत्यान्यनेकशः । जिना रथयात्राश्चेत्यादिधर्ममकारयत् ॥ ७ ॥