________________
प्रथम: प्रस्तावः ।
क्रमेण सोऽथ राजर्षिः सर्वसिद्धान्तपारगः ।
स्थापितो गुरुणा सूरिपदे परिकराकृतः ॥ २ ॥ त्रैलोक्य सुन्दरी साध्वी स्थापिता च प्रवर्त्तिनी । विपद्योभौ च तावन्ते ब्रह्मलोकमुपेयतुः ॥ २ ॥ ततथुप्रतौ मनुष्यत्वं प्राप्यानिमिषतां पुनः । एवं भवे तृतीये तौ प्रापतुः पदमव्ययम् ॥ ४ ॥
॥ इति मङ्गलकलसकथानकम् ॥
श्रुत्वा धर्मकथामेतां प्रतिबुद्धो महीपतिः । गुरोः पार्श्वे स सम्यक्त्वं श्रादधर्ममुपाददे ॥ ५ ॥ विजहारान्यतः सूरी श्रीषेणनृपतिः पुनः । राज्यं तज्जैनधर्मं च पालयामास यत्नतः ॥ ६ ॥ राज्ञ एवोपदेशेन तप्रिया साऽभिनन्दिता । भेजे धर्मं विशेषेण भद्रकत्वं तथाऽपरे ॥ ७ ॥ इतच बलभूपेन कौशाम्बी स्वामिनाऽन्यदा । श्रीमती कुचिसम्भूता श्रीकान्ता तनया निजा ॥ ८ ॥
श्रौषेणतनयस्येन्दुषेणस्यार्थे स्वयंवरा ।
प्रेषिता नगरे तत्र परिवारसमन्विता ॥ ८ ॥ ( युग्मम् ) रूपातिशयसम्पत्रां तां दृष्ट्वा नवयौवनाम् ।
उभावपि परिणेतुकामौ तौ नृपनन्दनौ ॥ १० ॥ अयुध्येतां मिथो देवरमणोद्यानमध्यगौ । सन्रगाढकवचौ वन्येभाविव दारुणौ ॥ ११ ॥ ( युग्मम् )
३१