________________
चतुर्थः प्रस्तावः ।
१८७
विक्रीयाधिकलाभेन भाण्डमादाय चापरम् । वलित्वा च स संप्राप्तो गम्भीराख्यं पुरं 'ततः ॥ १॥ ततश्च प्रस्थितः प्राप्तोऽटवीं कादम्बरों क्रमात् । दत्त्वाऽऽवासं च तत्रास्थात् सलोक: सार्थवाहकः ॥ २ ॥ सुप्तेषु सार्थलोकेषु रात्रौ भाण्डोत्कराट् बहिः । यामिकेषु च जाग्रत्सु यद् जातं तद् निगद्यते ॥ ३ ॥ परिगलितायां रात्रौ लोकैः शुश्रुविर स्वराः । खरा हतहतेत्युच्चैस्तुमुलेन विमिश्रिताः ॥ ४ ॥ उत्तालकाहलारावहक्कानादभयङ्करी। कुतोऽप्यतर्किता तत्र भिल्लघाटी समाययौ ॥ ५ ॥ सब्रह्य सार्थवाहोऽपि सुभटैः परिवारितः । योद्धं सह तया वोरो डुढौके भिल्लसेनया ॥ ६ ॥ पपाठात्रान्तरे बन्दी गुरुदेवार्चने रतः । निर्भयः स्थिरचित्तश्च धनदत्तो जयत्वयम् ॥ ७ ॥ निशम्य धनदत्तस्याभिधां पूर्वोपकारिणः । साशङ्कः पल्लिनाथोऽथ रणात् पत्तीन् न्यवारयत् ॥ ८ ॥ ज्ञात्वा नरप्रयोगेण तदुदन्तं यथातथम् । विशस्त्रो मिलनायास्य सम्मुखश्च ययावसौ ॥ ८ ॥ धनदत्तोऽपि विज्ञाय तमुवाच ससंभ्रमः। अहो कृतज्ञतासार ! स्वागतं स्वागतं तव ॥ १० ॥
(३) क ख ट -थ।
(१) ख घ च पुनः। (२) ख ग घ च सार्थनायकः।