________________
श्रीशान्तिनाथचरित्रे
प्राकारोल्लङ्घनं तं च कुर्वन्तं वीक्ष्य कुटिनी । महावीरोऽयमित्यन्तनिवृत्ता स्वगृहं ययौ ॥ २०० ॥ मित्रानन्दोऽप्यथाऽऽरूढो राजपुत्रया निकेतनम् । सुष्वाप साऽपि तहौरचर्यामालोक्य कैतवात् ॥ १ ॥ कटकं राजनामाझं स तहस्तादुपाददे । चक्रे क्षुरिकया वीरो दक्षिणोरौ च लक्षणम् ॥ २ ॥ तेनैव विधिना सोऽथ निर्गत्य नृपमन्दिरात् । सुप्तो देवकुले क्वापि दध्यौ चैवं नृपात्मजा ॥ ३ ॥ न सामान्यः पुमानेष चरित्रेणामुना ध्रुवम् । तन्मया न कृतं साधु नायं सम्भाषितो यतः ॥ ४ ॥ अनया चिन्तया रात्रिं गमयित्वा निशात्यये । निद्रामवाप सा बाला स तु वौरनरस्तदा ॥ ५ ॥ उत्थाय हारदेशे च गत्वा भूपतिवेश्मनः । अहो अन्याय इत्युच्चैः पूत्करोति स्म बुद्धिमान् ॥ ६ ॥ राजादिष्टप्रतीहाराकारितो नृपसन्निधौ। गत्वा नत्वा नृपं मित्रानन्दोऽथैवं व्यजिज्ञपत् ॥ ७ ॥ प्रचण्डशासने देव ! त्वयि सत्यपि भूपती। वणिजा परिभूतोऽहमीश्वरेण विदेशगः ॥ ८ ॥ राज्ञा च 'कथमित्युक्तं कथयामास तस्य सः । ट्रव्यलाभावसानां तां शबरक्षणजां कथाम् ॥ ८ ॥
(१) ख घ च ज किमितीत्युक्तः। ग ड ट द कथमित्युक्तः ।