________________
हतीयः प्रस्तावः ।
१०८ मित्रानन्दोऽवदत्तर्हि तदने कथय त्वकम् । भद्रे ! गुणोत्करः पठ्यमानो यस्य श्रुतस्त्वया ॥ ८ ॥ जातानुरागया लेखो यस्य च प्रेषितो मुदा। तस्येहामरदत्तस्याऽऽगतोऽस्ति सुहृदित्यलम् ॥४०॥(युग्म म्) प्रतिश्रुत्याथ तत्कायं सा तस्या अन्तिकं ययौ । तया च दृष्टवदना दृष्टा पृष्टवमब्रवीत् ॥ ११ ॥ अहं हि त्वप्रियोदन्तमद्य तुभ्यं निवेदितुम् । . पागताऽस्मि ततः स्मेरवदना नृपनन्दिनी ॥ १२ ॥ कोऽसौ मम प्रियं इति तयोक्ते सा न्यवेदयत् । वृत्तान्तमखिलं तस्य मित्रानन्दमुखाच्छ्रुतम् ॥ २३ ॥ तच्छ्रुत्वा राजपुत्रेवं दध्यौ धूर्तविजृम्भितम् । सर्वमेतद् यतः कोऽपि वल्लभोऽद्यापि नास्ति मे ॥ ८४ ॥ परं येनेशी कूटरचना विहिता विशा। पश्यामि तमहं दृष्ट्येत्यालोयाका तयोदिता ॥ २५ ॥ गवाक्षणामुना सोऽद्याऽऽनतव्यः पुरुषस्त्वया। . मम प्रियस्य सन्देशवाचको लेखसंयुतः ॥ ८६ ॥ आगत्य निजगहे सा कुटिनी हर्षपूरिता। तदुक्तं कथयामास मित्रानन्दस्य धीमतः ॥ ८७ ॥ निनाय च निशायां तं द्वारे राजगृहस्य सा। प्राकारसप्तदुर्लङ्घयमिदं तस्मै शशंस च ॥ ८ ॥ कन्यावासगृह पृष्ट्वा मित्रोऽथ विससर्ज ताम् । विद्युदुत्क्षिप्तकिरणेनाविशच्च नृपालये ॥ ६ ॥