________________
चतुर्थ: प्रस्ताव:।
१७३
राजन् ! त्वमन्दिरहार त्वदर्शनसमुत्सुकाः । चत्वारः पुरुषाः सन्ति मूर्त्या राजसुता इव ॥ ५८ ॥ ततः किं क्रियतां तेषामित्युक्ते स्माऽऽह भूपतिः । शीघ्रमानय तानत्रेत्यानिनाय च सोऽपि तान् ॥ ६ ॥ दत्ताऽऽसनोपविष्टांस्तान् निरौक्ष्य विहितानतीन् । दयौ राजाऽनयाऽऽकत्या नूनमेते सुवंशजाः ॥ ६१ ॥ ताम्बूलादिप्रदानेन संमान्याभाषितास्ततः । कुतो यूयमिहाऽऽयाता: केनार्थेनेति भूभुजा ॥ ६२ ॥ प्रथोवाचानुजस्तेषामस्ति देवोत्तरापथे । सुवर्णतिलकं नाम विख्यातमवनौ पुरम् ॥ ६३ ॥ तद वैरिमर्दनो राजा न्यायेन प्रत्यपालयत् । तस्य रूपवती नाना चारुरूपवती प्रिया ॥ ६४ ॥. तयोः क्रमेण सञाताश्चत्वारस्तनया वराः । तेषां नामानि चामूनि प्रदत्तानि क्रमेण हि ॥ ६५ ॥ प्रथमो देवराजाख्यो वत्सराजो द्वितीयकः। . हतीयो दुर्लभराजः कीर्तिराजश्चतुर्थकः ॥ ६६ ॥ सर्वे शुभकलाऽभ्यासं कारिता जनकेन ते । प्राप्ताश्च यौवनं खानुरूपकन्याविवाहिताः ॥ ६७ ॥ अन्येद्युः स महीपालो निवर्तकरुजाऽर्दितः । राज्ये संस्थापयामास देवराज सुताग्रिमम् ॥ ६८ ॥ दत्त्वा शिक्षामथो तसो परलोकमियाय सः । खं राज्यं देवराजोऽपि कियकालमपालयत् ॥ ६८ ॥