________________
१७२
श्री शान्तिनाथचरित्रे
,
बुद्ध्या विचारयेद्यस्तु वैद्यवाक्यं पिबत्यसौ । बलपुष्टिकरं चोरं गवादीनां मनोहरम् ॥ ४८ ॥ धर्मे प्रवृत्तिः कर्तव्येति वाक्येऽप्यविचारिते । करोत्यज्ञानतो जीवः प्रवृत्तिं धनुरादिषु ॥ ५० ॥ धर्मे तस्मादहिंसादिलक्षणे जिनभाषिते । विदधीत प्रवृत्तिं भोः ! शिवं सौख्यं यदीच्छथ ॥ ५१ ॥ विचार्य धिया कार्यं कुर्वतामिह देहिनाम् । 'दोषा भवन्त्यमृताम्त्रनिपात्यादिनरेन्द्रवत् ॥ ५२ ॥ पप्रच्छेवमथ सर्वा पत् कौतूहलाकुला । अमृताम्म्रनिपात्यादिनृपाः के भगवन्निमे ॥ ५३ ॥ दोषो जने कथं तेषामविचारितकर्मणाम् । इति सर्वसदःप्रोक्तः क्षेमङ्गरजिनोऽवदत् ॥ ५४ ॥ अस्त्यवन्तिजनपदे प्रसिद्धोज्जयिनी पुरी । नगरी धनदस्येवावतीर्णेह कुतूहलात् ॥ ५५ ॥ जितशत्रुर्महीपालः पालयामास तां पुरीम् । यो वैरिवारनारीणां वैधव्यव्रतदो गुरुः ॥ ५६ ॥ तस्याग्रमहिषी जज्ञे विजयश्रीः सुलोचना । भुञ्जानस्तामिलां चैव राजा राज्यमपालयत् ॥ ५७ ॥ आस्थानमण्डपाssसोनमन्यदा तं महीपतिम् ।
सुविज्ञातेङ्गिताकारः प्रतीहारो व्यजिज्ञपत् ॥ ५८ ॥
(१) खघ छ झ दोषो भवत्यम् ।