________________
चतुर्थः प्रस्तावः । जात्वा ज्ञानोपयोगेन भाविनं तं च तीर्थपम् । ननाम परया भत्त्या तुष्टुवे च कृताञ्जलिः ॥ ३८॥ " धन्योऽसि त्वं कुमारेन्द्र ! यो भविष्यसि भारते । षोडश: तीर्थक्वत् शान्तिनामा शान्तिकरो जने ॥ ४० ॥ इति स्तुत्वा सुनासौर: प्रययौ स्थानमौसितम् । कुमारोऽपि यह प्राप्तः क्रीडिवोपक्ने चिरम् ॥ ४१ ॥ सोऽपि क्षेमङ्करमापोऽभ्येत्य लोकान्तिकामरैः । लोथ प्रवर्तयेत्युच्चैर्बोधित: स्थितिवेदिभिः ॥ ४२ ॥ ततो वायुधं राज्ये निवेश्य जगतीप्रियम् । दत्त्वा च वार्षिकं दानं स चारित्रमुपाददे ॥ ४३५ विहत्य जिनलिनेन किञ्चित् कालं विकेवलः । अवाप केवलज्ञानं घातिकर्मक्षये ततः ॥ ४४ ॥ देवैरागत्य समवसरणे रचिते सति । तत्रीपविश्य विधिना चक्रेऽसौ धर्मदेशनाम् ॥ ४५ ॥ कल्पद्रुमचिन्तामणिकामधेन्वधिकप्रभः । कर्तव्यः सर्वदा धर्मो भो भव्याः ! प्रतियत्नतः ॥ ४६ ॥ किन्तु सम्यक् परीक्ष्योऽयं श्रुतशीलकपादिभिः । आयुर्वेदविनिर्दिष्टवीरपाणवचो यथा ॥ ४७ ॥ अविचार्य प्रवृत्तः सन् क्षीरमर्कादिसम्भवम् । पिबेद 'येनान्वशातादिदोषः संजायते महान् ॥ ४८ ॥
(१) कम पिबेद् यो नाऽत्र पित्तादि-।