________________
श्रीशान्तिनाथचरित्रे
दायादैरन्यदा तच्च संभूय बलवत्तरैः । प्रसह्य स्वीकृतं देशात् निरासे स च सानुजः ॥ ७० ॥ देवराजः स देवाऽयमाययौ युष्मदन्तिके । सेवाविधित्मयाऽस्माभिरनुजैः परिवारितः ॥ ७१ ॥ गुणदूतसमाहूता भवतामन्तिके वयम् । धृत्वा सम्भावनां चित्ते समायाता महीपते ! ॥ ७२ ॥ हृष्टो राजाऽवदद् ययं मम पाखें यदागताः । तत्साधु विहितं सन्तः सतां शरणमेव यत् ॥ ७३ ॥ प्रतीहारं समादिश्य राज्ञा वृत्तिसमन्वितः । निवासाय ततस्तेषामावासः प्रवरोऽर्पितः ॥ ७४ ॥ दृढभक्तिपराः प्रौढाः सेवकास्ते महीभुजा । प्रसादपूर्वकं खाङ्गरक्षकत्वे नियोजिताः ॥ ७५ ॥ रात्रेश्चतुर्षु यामेषु चत्वारोऽपि क्रमेण ते । चक्रिरे नृपते रक्षां शयितस्य धृताऽऽयुधाः ॥ ७६ ॥ ग्रीष्मकालेऽन्यदा देवराजोऽनुज्ञाप्य भूपतिम् । ग्राम क्वापि समासने ययौ कार्येण केनचित् ॥ ७७ ॥ कार्य कृत्वा स मध्याह्ने वलितो यावदन्तरे । भोषणा तावदुत्तस्थौ प्रबला वातमण्डली ॥ ७८ ॥ धूलिरुच्छलति स्मोच्चैः प्रचण्डपवनोहता । निपेतुः कर्कराः पत्रटणानि भ्रमुरम्बरे ॥ ७ ॥ पपात विरलं चाम्बु गुरुगर्जारवोत्कटम् । विललास तथा विद्युद् दृष्टि सन्तापकारिणी ॥ ८० ॥