________________
चतुर्थः प्रस्तावः ।
तहूलिजलभीतोऽसावाश्रित्य वटपादपम् । यावत् तस्थौ क्षणं तावदश्रौषोदुपरि खरम् ॥ ८१ ॥ किमेतदिति दत्तावधानो भाषाविशारदः ।
वचः पिशाचयोः सोऽथ शवावेति सुदुः श्रवम् ॥ ८२ ॥ 'फो फो! जागसि किंची सो पभणदि णो कहेहि मह किं तं । जंपर इमोवि अज्जं मलिहोए सो नलिन्दोति ॥ ८३ ॥
बीएण तो *पुट्ठो केण निमित्तेस कोड वेलाए । सो जंप सप्पा पढमे पहलंमि लत्तीए ॥ ८४ ॥ तपिशाचवचः श्रुत्वा पीडितो हृदयेऽधिकम् । स दध्यौ हा कथं कार्यं देवेनैतद्दिनिर्मितम् ॥ ८५ ॥ तथा कथचिदत्रार्थे यतिष्येऽहं यथा विभोः । नैतद्भविष्यतीत्येवं ध्यायन् सोऽगाद् नृपान्तिकम् ॥ ८६ ॥ प्रदोषसमये जाते विसृज्याऽऽस्थानगं जनम् | प्रविश्य वासभवने सुप्तो देव्या समं नृपः ॥ ८० ॥ देवराजोऽपि तद्दासग्टहं सर्वत्र शङ्कितः । उपरिष्टादधस्ताच्च शोधयामास यत्नतः ॥ ८८ ॥
तत् 1
(१) भो भोः ! जानासि किञ्चित् स प्रमणति नो कथय मम किं कथयत्ययमपि वद्य मरिष्यति स नरेन्द्र इति ॥
(२) द्वितोयेन ततः पृष्टः केन निमित्तेन कस्यां वेलायाम् ।
स कथयति सर्पात् प्रथमे महरे रात्रेः ॥
द पुणोवि ।
*
१७५