________________
श्रीशान्तिनाथचरित्र
अन्येचुर्दस्युनैकेनातिप्रचण्डेन मायिना। अग्रोणालक्षितेन मुष्थते स्म पुरी सका ॥ १२ ॥ महाजनेन विज्ञप्ते तस्मिन्नर्थे महीभुजा।
आरक्षकः समादिष्टचौरनिग्रहहेतवे ॥ १३ ॥ पुनर्विज्ञापयामासान्येद्युभूपं महाजनः । मुषिता निखिला देव ! तस्करेण पुरी तव ॥ १४ ॥ सुरूपा यौवनस्था च या काचि'दबलाऽभवत् । साऽपि रात्रौ तस्करेण नीयते स्म बलादपि ॥ १५ ॥ बासस्थानं ततोऽस्माकं किञ्चिदन्यत् प्रदर्शय । निवसामी वयं तत्र नृनाथ ! निरुपद्रवाः ॥ १६ ॥ ततश्चारक्षको राज्ञा क्रुद्धेनैवं प्रजल्पितः । रे खं रहून् ! विना रक्षामधमर्णोऽसि 'किं मम ? ॥१७॥ महाजनेन भणितं दोषो नास्त्यस्य कश्चन । अमुना सबलेनापि चौरो धर्तुं न शक्यते ॥ १८ ॥ तथा मया विधातव्यं यथा भव्यं भविष्यति । इत्युदित्वा नरेन्द्रेण विसृष्टोऽथ महाजन: ॥ १८ ॥ वण्ठवेषो नृपो रात्री नित्य निजमन्दिरात् । शङ्कास्थानेषु बभ्राम कुवंश्चौरगवेषणम् ॥ २० ॥ रात्रौ भ्रान्तः पुरोमध्ये बहिष्णुर्या दिवा पुनः । तथाऽपि क्वापि नो दृष्टः स दुष्टस्तस्करोऽमुना ॥ २१ ॥
- (१) ख घ च ज झ -दबला भवेत् । (३) च ज किञ्चन।