________________
द्वितीयः प्रस्तावः । स्थितावनशनेनैती पादपोपगमेन च । सस्मार जनकस्यौजस्तदा श्रीविजयो मुनिः ॥ ५३ ॥ ततश्च तपसाऽनेन भूयासमहमम्यहो। पित्रा सम इति व्यक्तं निदानमकरोदसौ ॥ ५४ ॥ एवं कतनिदानोऽसावन्योऽकतनिदानकः । मृत्वा तौ प्राणते कल्ये समुत्पन्नौ महईिको ॥ ५५ ॥ विमाने नन्दिकावर्ते खस्तिकावर्त्तके तथा । दिव्यचूलमणिचूलाभिधानी सुरसत्तमो ॥ ५६ ॥ (युग्मम्) तत्रादौ सुरकत्यजातमखिलं कृत्वा स्थितेर्वेदिनी दिव्यं वैषयिकं ततः खलु सिषवाते सुखं तौ मुदा । कुर्वाणो जिनचैत्यवन्दनविधिं यात्रां च नन्दोखरे गाढं चक्रतुरुज्ज्वलं शुभमती सम्यक्वरत्नं निजम् ॥ ५५७ ॥
इत्याचार्य श्रीअजितप्रभविरचितं श्रौशान्तिनाथचरित्वे चतुर्थपञ्चमभववर्णनो नाम द्वितीयः प्रस्तावः ॥