________________
८८
श्रीशान्तिनाथचरिने चैत्रस्य विमले पक्षे यात्रैका शाखती भवेत् । द्वितीया चाखिनीमासे प्रसिद्धाऽष्टाह्निकाऽभिधा ॥ ४३ ॥ देवा विद्याधराश्चैते होप नन्दीश्वराभिधे । यात्रे कुर्युनराः स्वस्वस्थानचैत्येषु संमदात् ॥ ४४ ॥ तृतीयामपि तौ यात्रां चक्रतुः सोमपर्वते । बलर्षिकेवलोत्पत्तिस्थाने नाभेयमन्दिरे ॥ ४५ ॥ बहून्यब्दसहस्राणि कृत्वा तौ राज्यमन्यदा । गत्वा मेरो ववन्दाते सनातनजिनक्रमान् ॥ ४६ ॥ नन्दनाख्ये वने तत्र चारणश्रमणावुभौ । विपुलमहामतिसंज्ञौ चोपविष्टावपश्यताम् ॥ ४७ ॥ नत्वा श्रुत्वा च तद्याख्यां पृष्टौ ताभ्यामिमौ मुनी । भगवन्तौ कियदायुरावयोरिति कथ्यताम् ॥ ४८ ॥ षड्विंशतिर्दिनान्यायुः शेषमस्तीति जल्पितौ। ताभ्यां तावाकुलीभूतौ पुनरेवं जजल्पतुः ॥ ४८ ॥ विषयामिषरानाभ्यां नेयत्कालं कृतं व्रतम् । संप्रत्यल्पायुषावावां करिष्यावो हहा किमु ॥ ५० ॥ मुनिभ्यां भणितावेतौ विनष्टं युवयोर्नु किम् । व्रतं गृहीतमद्यापि युवां स्वर्गापवर्गदम् ॥ ५१ ॥ ततः स्वस्वपुरं प्राप्तौ सुतौ राज्ये निधाय तो। पाखें जग्गृहतुर्दीक्षामभिनन्दनसन्मुनेः ॥ ५२ ॥
(१) ग ज ड -षौ सन्तौ।