________________
तृतीयः प्रस्तावः ।
दुःखमप्युररोक्कृत्य श्रयणीयस्ततो मया ।
सुलभो राज्यलाभोऽपि न तु स्नेहपरो जनः ॥ ४८ ॥ ऊचे च सुभग ! प्राणास्तवाऽऽयत्ता इमे मम । त्वया 'महागमिष्यामि वेत्ति किं न भवानिदम् ॥ ४८ ॥ अन्धो नरपतेश्चित्तं व्याख्यानं महिला जलम् । तत्रैतानि हि गच्छन्ति नोयन्ते यत्र शिक्षितैः ॥ ५० ॥ ज्ञात्वा मनोरथान् सिद्धानिति मित्रो जगाद ताम् । फेत्काराः सर्षपक्षेपे त्वया मोच्या नृपान्तिके ॥ ५१ ॥ उपेत्य च नृपं प्रोचे सा मारो मम सङ्ग्रहे । प्राप्ता ढोकय किं त्वेकं भूपते ! शीघ्रवाहनम् ॥ ५२ ॥ तत्राऽधिरोष्य यामिन्यां त्वद्देशान्तं नयाम्यहम् । उदेष्यत्यन्तरा सूर्यश्वेन्मारी सा तथा स्थिता ॥ ५३ ॥ ततो भीतेन राज्ञाऽस्य ढौकिता वडवा निजा । वायुवेगवती प्राणप्रिया लोकहितैषिणा ॥ ५४ ॥ सन्ध्याकाले च केशेषु ग्टहीत्वा सा समर्पिता । तस्य तेनापि फेत्कारान् मुञ्चतो हक्किताऽसकृत् ॥ ५५ ॥
ततस्तां वडवारूढां पुरस्कृत्य चचाल सः |
राजाऽपि गोपुरं यावत् तावन्वित्य गृहं ययौ ॥ ५६ ॥ मित्रानन्दमवादीत्साऽर्वत्यां त्वमपि सुन्दर ! |
TS
अस्यामारुह किं पादचारेण सति वाहने ॥ ५७ ॥
( १ ) ट सह गमिष्यामि ।
(1) ङ अ ण द ग्यमम् ।
११५