________________
१२६
श्रीशान्तिनाथचरित्रे
एवं विचिन्तयत्रेष तेरारक्षकपूरुषः । तत्रtest वटे नीत्वाऽपराधरहितोऽप्यहो ! ॥ ५७ ॥ अन्यदा रममाणानां गोपानां दैवयोगतः । उत्त्योतिकाऽविचत् मुखे तस्यापि पूर्ववत् ॥ ५८ ॥ तत् सूरिवदनाच्छ्रुत्वाऽमरदत्तो महीपतिः । स्मारं स्मारं गुणग्रामं तस्यैवं व्यलपन्मुहुः ॥ ५८ ॥ हा मित्र ! निर्मलखान्त ! हा परोपकृतौ रत ! |
हा प्रशस्यगुणव्रात ! हा भ्रातः ! क्व गतोऽसि हा ! ॥ ६० ॥ देवी च विललापैवं हा देवर ! सखिप्रिय ! | सुविचार ! गुणाधार ! निर्विकार ! क तिष्ठसि ॥ ६१ ॥ यदाऽहं भवताऽऽनीता तदाऽनेके विनिर्मिताः ।
उपायाः स्वविपत्तौ ते क्व गता हा महामते ! ॥ ६२ ॥ उवाच सप्रियं भूपं विलपन्तमदो गुरुः ।
शोकं मा कुरु राजेन्द्र ! भवभावं विभावय ॥ ६३ ॥ न चतुर्गतिकेऽप्यस्मिन् संसारे परमार्थतः । सौख्यं शरीरिणामस्ति किन्तु दुःखं निरन्तरम् ॥ ६४ ॥ स कोऽपि नास्ति संसारे मृत्युना यो न पीडितः । सिमार्गममुं ज्ञात्वा कः शोकं कुरुते सुधीः ॥ ६५ ॥ शोकाऽऽवेशं परित्यज्य राजन् ! धर्मोद्यमं कुरु । येनेदृशानां दुःखानां भाजनं नोपजायसे ॥ ६६ ॥ राज्ञा प्रोचे करिष्यामि धर्मं मे कथ्यतां परम् । मित्रानन्दस्य जीवोऽसौ कुत्रोत्पन्नो मुनीश्वर ! ॥ ६७ ॥