SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । सोऽपि पारसकुलाख्ये देशे गन्तुमना वणिक् । उज्जयिन्यां पुरि प्राप्तोऽन्यदाऽवात्सीच्च तद्दहिः ॥ ४६ ॥ तत्र रात्रावसौ मित्रः कथञ्चिद् गतबन्धनः । पुर्या निमनेनान्तः प्रविवेश तदा पुनः ॥ ४७ ॥ तस्करोपद्रुता साऽभूत् ततो राज्ञा नियोजितः । आरक्षको विशेषेण चौरनिग्रह कर्मणि ॥ ४८ ॥ ( युग्मम्) प्रविशेश्वौरवत् तेन मित्रानन्दो निरीक्षितः | बहुच केfकबन्धेन विपरीतविधेर्वशात् ॥ ४८ ॥ यष्टिमुट्यादिभिर्घातैस्ताडयित्वा च निष्ठुरम् । वधार्थं स्वमनुष्याणामारचेण समर्पितः ॥ ५० ॥ अयं सिप्रानदीतीरे वटवृक्षे महीयसि 1 उबध्य वध्यो युष्माभिरिति चाज्ञापिता इमे ॥ ५१ ॥ ततस्तैर्नीयमानोऽसौ मनस्येवं व्यचिन्तयत् । जातं तद्दचनं सत्यं यच्छबेनोदितं पुरा ॥ ५२ ॥ यत्र वा तत्र वा यातु यद्दा तहां करोत्वसौ । तथाऽपि मुच्यते प्राणी न पूर्वकृतकर्मणा ॥ ५३ ॥ विभवो निर्धनत्वं च बन्धनं मरणं तथा । यत्र यस्य यदा लभ्यं तस्य तत्र तदा भवेत् ॥ ५४ ॥ याति दूरमसौ जोवोऽपायस्थानाद्भयद्रुतः । तत्रैवाऽऽनीयते भूयोऽहमिव प्रौढकर्मणा ॥ ५५ ॥ मा कार्षीः कोपमेतेषु रे जीव ! वधकेष्वपि । यदीच्छसि परत्रापि सुखलेशं त्वमात्मनः ॥ ५६ ॥ S १० * חה १२५
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy