________________
हितीयः प्रस्तावः। इत्यादि सकलां वाती कथयित्वाऽब्रवीवृपम् । देवाद्यापि प्रकाश्योऽहं नावश्यं कस्यचिद्यतः ॥ २८ ॥ मम वित्तकलनापहारकार्यपरोऽपि चेत्। . सार्थवाह इहायाति ततो भव्यं भवेताभो ॥ ३० ॥ सार्थेशो देवदत्तोऽपि तवान्येद्युः समाययौ। साई तिलकसुन्दर्या स ागाच नृपान्तिकम् ॥ ३१ ॥ ढोकयित्वा रत्नजातमुपविष्टो महीभुजा। अयं मत्स्योदरप्रोक्तो वणिगित्युपलक्षितः ॥ ३२ ॥ मत्स्योदरोऽपि तं दृष्ट्वा तथा तिलकसुन्दरीम् । जिज्ञासुस्तदभिप्रायं गोपिता'ङ्गोऽभवत् तदा ॥ ३३ ॥ पाललापाथ भूपालः सार्थवाहं ससंभ्रमः । भद्र त्वं कुत प्रायासी: का चेयं बालिका वरा ॥ ३४ ॥ सोऽवोचत कटाहाख्यद्वीपादवागतोऽस्माहम् । इयं च जलधेरन्तौ पे लब्धा मयैकका ॥ ३५ ॥ सुवस्त्राहारताम्बूलालङ्कारैः सत्कृताऽपि हि । राजंस्तवानुमत्यैव भवेन्मम रहिण्यसौ ॥ ३६ ॥ राजा प्रोवाच हे सुभु किं तेऽयं रोचते वरः । अथवा वामयं कामी बलादेव रिरंसते ॥ ३७॥ साऽवादीकोऽस्य पापस्य गृहीयादभिधामपि । गुणरत्ननिधि: सिन्धौ प्रक्षिप्तो येन मे पतिः ॥ ३८ ॥
(१) ग घ ङ च ज -माऽभवत् क्षणात् । (२) ग घ ङ च ज -सनिः ।
.