________________
तृतीयः प्रस्तावः ।
२४७
वहन्ति चासृजां नद्यो मौलिपङ्कजभीषणाः । नृत्यन्ति च कबन्धानि रणरङ्गावनौ तदा ॥ ४८ ॥ दमितारिप्रयुक्तानि शस्त्राण्यपि क्षणात् पुनः । सर्वाण्यनाशयत् शार्हो नवोदयवशात् तदा ॥ ४ ॥ दोपयन्तं दिशश्चक्रं स्मृतमानमुपागतम् । मुक्तमेतेन तुम्बेनाहत्य तस्थो करे हरेः ॥ ५० ॥ तदादाय जगौ विष्णुर्भुव राज्यं नियख मा । कनकीपितेति त्वं मया मुक्तः प्रयाहि भोः ! ॥ ५१ ॥ सोऽवोचन्मय का मुक्तं यथा मोघमभूदिदम् । तथा त्वया विनिर्मुक्तमपि भावौति मे मतिः ॥ ५२ ॥ अथवा मण्डलाग्रेण तच्चक्रं त्वां च घातकम् । अनेन खण्डयिष्यामीत्युक्त्वाऽधावत सोऽम्बरे ॥ ५३ ॥ खड्गखेटकभृत् स्वस्याभिमुखं च समापतन् । अनन्तवीर्यमुक्तेन चक्रेणाशु. निपातितः ॥ ५४ ॥
तत् तेन मुक्नमागत्यानन्तवीर्यस्य वक्षमि । विशाले लगति मोरुनामिना न तु धारया ॥ ४८ ॥ क्षणमेकमसौ भvीं लेभे घातेन तस्य च* । तस्थावस्यैव सविधे भेदिना ऽन्येन भेदितम् ॥ ४ ॥ ततोऽसौ तत् समादाय दमितारिमदोऽवदत् । अरे ! त्वं निजचक्रेण मन्मुक्तेन मरिष्यसि ॥ ५० ॥
* अ ण, तत् । * ज ण ह, भेदनीत्येव भेदितम् ।