________________
१४८
श्रीशान्तिनाथचरित्रे ततश्चानन्तवीर्यस्योपरि पुष्यभरोऽम्बरात् । विमुक्तो व्यन्तरैरेवं प्रजल्पद्भिः प्रमोदतः ॥ ५५ ॥ संजातो वासुदेवोऽयं विजयाईपतिबली। द्वितीयो बलदेवश्च तच्चिरं जयतामिमौ ॥ ५६ ॥ विद्याधरभटास्तेऽथानन्तवीर्यं समाश्रिताः । कृतप्रणामास्तेनापि सर्वे संमानिता इमे ॥ ५७ ॥ ततोऽपराजितानन्तवीर्यो विद्याधरान्वितो। रम्यं विमानमारूढी चेलतुः स्वपुरौं प्रति ॥ ५८ ॥ कनकाद्रावथ प्राप्तौ प्रोनौ विद्याधरैरिमौ। सन्त्यत्र जिनचैत्यानि युज्यन्ते तानि वन्दितुम् ॥ ५८ ॥ ततोऽवतीयं चैत्यानि वन्दित्वा तानि भक्तितः। तत्रावलोकितस्ताभ्यां मुनिः कीर्तिधराभिधः ॥ ६० ॥ वर्षोपवासतपसोत्पत्रकेवलचक्षुषः । तस्यर्षेश्चरणावती नेमतुः परया मुदा ॥ ६१ ॥ उपविश्य धरापीठे हर्षोदञ्चितविग्रहौ।
इति शुश्रुवतु'श्चास्य विशुद्धां धर्मदेशनाम् ॥ ६२ ॥ तद्यथा
मिथ्यात्वमविरतिश्च कषाया दुःखदायिनः । प्रमादा दुष्टयोगाश्च पञ्चैते बन्धकारणम् ॥ ६३ ॥ यद् देवत्वमदेवेषु गुरुत्वमगुरौ तथा । अतत्त्वे तत्त्वबुद्धिश्च तन्मिथ्यात्वं प्रकीर्तितम् ॥ ६४ ॥
(१) घ च ज ठ -श्चोभो।