________________
हितीयः प्रस्तावः।
६८
तेनैव कृतयोहाहसामग्रमा परिणीतवान् । धनदो रूपयुक्तां तां नाना तिलकसुन्दरीम् ॥ ४ ॥ भोगान् भुला तया साई दिनानि कतिचित्ततः । तां सारवस्तु चादायाययौ तवैव कूपके ॥ ५० ॥ वलित्वा च समानीतं तेन वस्तु मनः प्रियम् । भूयश्चक्रेश्वरी मार्गे वन्दिता भक्तिपूर्वकम् ॥ ५१ ॥ आगाप्रवहणं किञ्चित् तदा तदहीपसन्निधौ। तस्मिंश्च कूपके तस्माबरा नीरार्थमाययुः ॥ ५२ ॥ रज्जुः क्षिप्ताऽथ तैस्तत्र तां धृत्वा धनदोऽवदत् । पतितोऽस्मेष कूपे तत् मामुत्तारयतानघाः ॥ ५३ ॥ तैश्च तहेवदत्तस्य सार्थवाहस्य सत्वरम् । आख्यातं सोऽपि तत्रागात्कोतुकात्पूर्ण मानसः ॥ ५४ ॥ बड्वा वरनया कूपे प्रक्षिप्ता मञ्चिका ततः । तस्यामारुह्य धनदो बहिः कूपाहिनिर्ययौ ॥ ५५ ॥ तं दृष्ट्वा सुन्दराकारं वस्त्राभरणभूषितम् । ... अतीव विस्मितः सार्थवाहः पप्रच्छ गौरवात् ॥ ५६ ॥ कोऽसि त्वं भद्र कूपेऽत्र पतितोऽस्यथवा कथम् । सोऽवदन्मम भार्याऽपि पतिताऽस्त्यत्र सार्थप ॥ ५७ ॥ अन्यच्च देवतादत्तं वस्तु रत्नादिकं च नः । कष्ट्वा तत्कथयिष्यामि सर्वशद्धिं तवात्मनः ॥ ५८ ॥
नसः ॥ ५४॥
. (१)
ज तत् ।