________________
श्रीशान्तिनाथचरित्रे खेचरेणाऽमुना चक्री भणितः सपरिच्छदः । पापकर्म कतेरस्यापराधः श्रूयतामिति ॥ १५ ॥ . अहं सुकच्छविजये वैताये शुक्लपू:स्थितः । पुत्रः पवनवेगाख्यः शुक्लदत्तस्य भूपतेः ॥ १६ ॥ सुकान्ता नाम मे कान्ता तस्याः कुक्षिसमुद्भवा । एषा शान्तिमती नाम्ना मम पुत्री शुभाकृतिः ॥ १७ ॥ अथान्येद्युमया दत्तामिमां प्रज्ञप्तिसंजिकाम् । ययौ साधयितुं विद्या मणिसागरपर्वते ॥ १८ ॥ विद्या प्रसाधयन्तीयं हृताऽनेन दुरात्मना। अत्रान्तरे च विद्या सा सिद्धाऽस्या भक्तिरजिता ॥ १८ ॥ तस्या बिभ्यट् विवेशायं युष्माकं शरणे प्रभो ! । तत्रापश्यन् नगे पुत्रीमत्रागामहमप्यरम् ॥ २० ॥ तदेनं मत्सुताशील विध्वंसनरुचिं बलात् । मुञ्च राजन् ! यथै केन गदाऽऽघातेन हन्म्यहम् ॥ २१ ॥' : अवधिज्ञानतो ज्ञात्वा तत्पूर्वभवचेष्टितम् । • प्रतिबोधक्कते तेषां चक्री वजायुधोऽब्रवीत् ॥ २२ ॥ . कारणेन हृता येन पुत्री पवनवेग ! ते। खेचरणाऽमुना तत् त्वं शृण्वहं कथयामि भोः ! ॥ २३ ॥ विज्ञाय ज्ञानमाहात्मा सर्वे सभ्या निजप्रभोः । श्रोतुमभ्यु यता जाताः स चाऽऽचख्याविदं स्फुटम् ॥ २४ ॥
(१) द -रते